समाचारं

यु चेङ्गडोङ्गः वेन्जी इत्यस्य व्यापारचिह्नस्थापनस्य व्याख्यां करोति, विशेषज्ञाः : हुवावे केवलं तदा एव दूरं गन्तुं शक्नोति यदा सः काराः न निर्माति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिचयः - "चीनदेशस्य स्मार्टकाराः टेस्लातः न शिक्षेयुः, परन्तु महत्त्वपूर्णतया पारिस्थितिकीतन्त्रस्य निर्माणं कुर्वन्तु।"

(पाठः/सम्पादितः पान युचेन्/गाओ सिन्) “वेन्जी ब्राण्ड् इदानीं थैलिस् इत्यस्मै अत्यल्पमूल्येन दीयते राष्ट्रियविनियमानाम् अनुसारं ब्राण्ड् स्वामिना निर्माता च एकीकृतः भवितुमर्हति, तथा च ब्राण्ड् निर्मातुः स्वामित्वं भवितुमर्हति।”.

१५ जुलै दिनाङ्के हुवावे इत्यस्य प्रबन्धनिदेशकः, टर्मिनल् बीजी इत्यस्य अध्यक्षः, स्मार्टकार सॉल्यूशन्स् बीयू इत्यस्य अध्यक्षः च यू चेङ्गडोङ्गः प्रथमवारं "Walking with Hui" इति लाइव् इत्यस्मिन् हुवावे इत्यनेन "Wen Jie" इत्यादीनां व्यापारचिह्नानां स्थानान्तरणस्य कारणानां प्रतिक्रियां दत्तवान् प्रसारणकक्षः।

"अस्माभिः पूर्वं वेन्जी इत्यत्र बहु ​​निवेशः कृतः, अस्य ब्राण्डस्य मूल्यं न्यूनातिन्यूनं १० अरब युआन् अस्ति इति यू चेङ्गडोङ्गः अवदत् यत् न केवलं "वेन्जी" एव स्थानान्तरितम्, अपितु आङ्ग्लनाम AITO अपि अभवत्: "चतुः- चतुः- इति।" AI इत्यनेन आरभ्यमाणः letter brand इति विश्वस्य सर्वाधिकं लोकप्रियः ब्राण्ड् अस्ति यत् पञ्जीकरणं कठिनम् अस्ति, अतीव उत्तमं नाम अस्ति, अस्माकं दलेन च एतत् ब्राण्ड् अधः स्थापयितुं बहु धनं व्ययितम्” इति सः अनिच्छया अवदत्।


यु चेङ्गडोङ्गः हुई पीर् इत्यनेन सह लाइव् प्रसारणकक्षे "वेन्जी" इति व्यापारचिह्नस्य स्थानान्तरणस्य कारणानां प्रतिक्रियां दत्तवान्

पूर्वं २ जुलै दिनाङ्के वेन्जी इत्यस्य भागीदारः साइरस ऑटोमोबाइल्स् इत्यनेन घोषितं यत् कम्पनी वेन्जी इत्यस्य ९१९ पञ्जीकृतानि अथवा लम्बितानि पाठ-ग्राफिक-व्यापारचिह्नानि तथा च हुवावे-संस्थायाः तस्य सम्बद्धानां च पाठ-ग्राफिक-व्यापारचिह्नानां अन्यश्रृङ्खलानां, तथैव ४४ सम्बन्धित-डिजाइन-पेटन्टानां च अधिग्रहणस्य योजनां कृतवती अस्ति कुल अधिग्रहणमूल्यं २.५ अरब युआन् अस्ति । लेनदेनमूल्यं २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३० दिनाङ्कात् पूर्वं दातुं निश्चितम् अस्ति, यत् उद्योगे व्यापकं ध्यानं आकर्षितवान् अस्ति ।

उपर्युक्तानां अन्तर्निहितसम्पत्त्याः झोङ्गजिंग मिन्क्सिन् इत्यस्य मूल्याङ्कनस्य अनुसारं अन्तर्निहितसम्पत्त्याः विपण्यमूल्यं १०.२ अरब युआन् अधिकं भवति, यत् साइरसस्य अधिग्रहणमूल्यात् चतुर्गुणं भवति


वेन्जी व्यापारचिह्नं प्राप्तुं साइरसस्य पेटन्टस्य आकारं च प्राप्तुं साइरसः २.५ अरब युआन् व्ययति

यद्यपि व्यापारचिह्नस्वामित्वं स्थानान्तरितम् अस्ति तथापि हुवावे तथा थैलिस् इत्येतयोः द्वयोः अपि उक्तं यत् ते स्वसहकारसम्बन्धं गभीरं करिष्यन्ति, हुवावे च हाओवेन् वृत्तानां निर्माणे विक्रये च थैलीस् इत्यस्य समर्थनं निरन्तरं करिष्यति।

ज्ञातव्यं यत् Huawei इत्यनेन प्रथमवारं स्वस्य वाहनव्यापारचिह्नस्य स्थानान्तरणं न कृतम् । अस्मिन् वर्षे मे-जून-मासेषु हुवावे-कम्पनी "Xiangjie" तथा "Zhijie" इत्येतयोः सम्बन्धितव्यापारचिह्नानि स्वस्य सहकारीकारकम्पनीभ्यः - क्रमशः BAIC तथा Chery इत्यस्मै स्थानान्तरितवान् अस्मिन् क्षणे हुवावे इत्यस्य वाहनब्राण्ड्-व्यापारचिह्नस्य स्वामित्वं नास्ति ।

कारं निर्मातुं वा न वा, हुवावे पुनः उत्तरं ददाति

"हुवावे इत्यनेन अधिकं स्पष्टं कृतं यत् सः काराः न निर्माति।" Observer.com इत्यत्र व्यापारचिह्नानि स्थानान्तरयन्तु .

परन्तु झू ज़िचान् इत्यस्य अपि मतं यत् हुवावे कारकम्पनीभिः सह स्वसम्बन्धस्य विषये यथापि विस्तारं न ददाति, उपभोक्तृणां दृष्टौ, अनेके "क्षेत्राणि" अद्यापि "हुवावे काराः" सन्ति - कारस्य गुणवत्तायाः सुरक्षायाश्च उत्तरदायित्वस्य दृष्ट्या हुवावे, आपूर्तिकर्तारूपेण , , तथा OEMs समृद्धाः अपमानजनकाः च सन्ति।

सः अपि बोधितवान् यत् हुवावे गैरजिम्मेदारकम्पनी नास्ति, तथा च कोऽपि उत्तरदायित्वं नास्ति यत् हुवावे स्कन्धे न धारयितुं शक्नोति।

सम्प्रति, Huawei इत्यस्य कारनिर्मातृभिः सह सहकार्यं मुख्यतया त्रीणि मॉडलानि स्वीकरोति: एकः Bosch इत्यस्य सदृशः पारम्परिकः भागसप्लायरः अस्ति, यः मुख्यतया कारकम्पनीनां कृते इलेक्ट्रिकड्राइव्, सेन्सर् इत्यादीनां हार्डवेयरस्य आपूर्तिं करोति, तथैव स्मार्टकाकपिट्, स्मार्टड्राइविंग् सिस्टम् इत्यादीनां सॉफ्टवेयरस्य आपूर्तिं करोति द्वितीयं इन्टेल् इत्यस्य सदृशं HUAWEI INSIDE (HI) अस्ति, यत् हार्डवेयरस्य, स्मार्ट-काकपिट्-स्मार्ट-ड्राइविंग्-समाधानस्य सम्पूर्णं सेट् प्रदाति, तृतीयं Huawei-इत्यस्य स्मार्ट-कार-चयन-मॉडेल्-इत्येतत् यत् वाहन-उत्पाद-निर्माणे, चैनल-विक्रये च भागं गृह्णाति, यस्य आधिकारिकरूपेण नामकरणं भविष्यति 2023. "Hongmeng Zhixing" Huawei इत्यस्य वाहनव्यापारस्य प्रमुखः ब्राण्ड् अभवत् ।

यद्यपि एतत् वाहनभागाः, स्मार्टकाकपिट्, स्मार्टड्राइविंग्, मॉडल् डिजाइन, कारविक्रयचैनेल् इत्यादिषु अनेकेषु खण्डेषु प्रविष्टवान् तथापि हुवावे इत्यनेन सर्वदा आग्रहः कृतः यत् सः "कारं न निर्माति" इति २०१८ तमे वर्षे एव हुवावे इत्यनेन रेन् झेङ्गफेई इत्यनेन हस्ताक्षरितानि काराः न निर्मातुं प्रथमः संकल्पः जारीकृतः, २०२१ तमे वर्षे हुवावे इत्यनेन पुनः उक्तं यत् सः काराः न निर्मास्यति, कस्यापि वाहनकम्पनीयां इक्विटी-भागं न गृह्णीयात्;

परन्तु हुवावे इत्यनेन कारनिर्माणस्य धारायाम् अपि बहुवारं परीक्षणं कृतम् अस्ति ।

गतवर्षस्य मार्चमासे वेन्जी इत्यस्य आधिकारिकः वेइबो इत्यनेन प्रचारात्मकं पोस्टरं प्रकाशितम्, यस्मिन् "HUAWEI Wenjie" इति शब्दाः अन्ये शब्दाः च आसन्, तथापि तस्य मासस्य अन्ते हुवावे इत्यनेन पुनः संस्थापकेन हस्ताक्षरितं पोस्टरं प्रकाशितम् रेन झेङ्गफेई, "हुवावे उत्पादानाम् निर्माणस्य विषये" "वाहनानां विषये संकल्पः", पुनः एकवारं "हुवावे कारं न निर्माति, वैधतायाः अवधिः च ५ वर्षाणि" इति बोधयति स्म, तथा च सख्तीपूर्वकं अपेक्षितवान् यत् हुवावे-तत्त्वानि प्रचार-प्रसारणे न दृश्यन्ते तथा च... वाहनस्य स्वरूपं तत्कालीनः घूर्णनशीलः अध्यक्षः जू झीजुन् कठोरशब्दैः अपि सूचितवान् यत् केचन विभागाः व्यक्तिश्च अथवा भागिनः हुवावे ब्राण्डस्य दुरुपयोगं कुर्वन्ति।

अस्मिन् विषये "HUAWEI Wenjie" अस्थायीरूपेण वाहनविपण्यतः निवृत्तः अस्ति ।


एकं पोस्टरं यस्य संक्षेपेण "HUAWEI" @AITO Automobile इति नाम आसीत्

परन्तु होङ्गमेङ्ग ज़िक्सिङ्ग्, यः नवीनतमः आसीत्, यः मार्केट्-मध्ये प्रदर्शितः आसीत्, अन्ततः एच.आइ.-माडल-माडल-माडल-विक्रयात् दूरं विक्रयणं कृत्वा मार्केट्-मध्ये हुवावे-कारस्य BU-इत्यस्य सर्वाधिकं प्रभावशाली प्रतिनिधिः अभवत्

होङ्गमेङ्ग झिक्सिङ्ग् इत्यस्य प्रथमः सहकारी ब्राण्ड् इति नाम्ना सैलिस् इत्यनेन निर्मितः वेन्जी वर्षत्रयं यावत् स्थापितः अस्ति । अस्मिन् काले हुवावे तथा साइरस इत्यनेन कुलम् त्रीणि मॉडल्-माडलाः प्रक्षेपिताः, वेन्जी एम ५, वेन्जी एम ७ तथा वेन्जी एम ९, मुख्यतया विस्तारित-परिधि-प्लग-इन् संकर-माडलाः केवलं वेन्जी एम ५ ई.वी किङ्ग्-वंशः उद्योगे विक्रयस्य अनुपातः अधिकः नास्ति ।

तथापि, हुवावे ब्राण्ड्, होङ्गमेङ्ग स्मार्ट काकपिट् तथा बुद्धिमान् चालनसशक्तिकरणं, तथैव एसयूवी तथा प्लग-इन् संकरयोः उत्तम उत्पादस्थापनेन सह, वेन्जी एम ५, एम ७, एम ९ च सर्वे प्रक्षेपणानन्तरं उत्तमं प्रतिक्रियां प्राप्तवन्तः, तथा च सन्ति चीनीयवाहनानां तृतीयस्तरः।साइरसः, यस्य उच्चपदवी अस्ति, सः "स्वकीर्तिं उत्थापितवान्" इति द्रुततरं वर्धमानं प्रथमस्तरीयं नवीनऊर्जावाहनब्राण्डं यावत्।

हुवावे इत्यनेन सह सहकार्यं कर्तुं पूर्वं सैलिस् ब्राण्ड् नवीन ऊर्जावाहनानां वार्षिकविक्रयमात्रा ८०० यूनिट् इत्यस्मात् न्यूनः आसीत्, ततः परं वेन्जी इत्यस्य नेतृत्वे सैलिस् इत्यस्य नवीन ऊर्जा मॉडल् द्रुतगत्या वर्धमानाः सन्ति श्रीलङ्कादेशे केवलं ४१,००० वाहनानि सन्ति, २०२२ तमे वर्षे १३५,००० यावत् कूर्दन्ति;

अतः अपि महत्त्वपूर्णं यत्, थैलीस् इत्यनेन प्रकटितायाः पूर्व-लाभ-घोषणानुसारम् अस्मिन् वर्षे प्रथमार्धे परिचालन-आयः ६३.९० अरबतः ६६.०० अरब-युआन् यावत् भविष्यति इति अपेक्षा अस्ति; अरब युआन्;अपुनरावृत्तिलाभहानियोः कटौतीं कृत्वा शुद्धलाभः १.१९ अरबतः १.५० अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति।

अस्य अपि अर्थः अस्ति यत् साइरसः हानिम् लाभे परिणमयिष्यति, येन हुवावे-कम्पनीयाः होङ्गमेङ्ग-स्मार्ट-व्यापार-प्रतिरूपस्य सफलतायाः दृढं प्रमाणं प्राप्यते ।

यू चेङ्गडोङ्ग इत्यनेन पूर्वं १०० (२०२४) तमस्य वर्षस्य चीनविद्युत्वाहनसम्मेलने प्रकटितं यत् गतवर्षे ६ अरब युआन्-रूप्यकाणां हानिः जातः हुवावे-आटो-बीयू-इत्यस्याः अस्य वर्षस्य प्रथमत्रिमासे (यस्य होङ्गमेङ्ग-स्मार्ट्-इत्यनेन निर्मितम्) अपि भङ्गस्य समीपे अस्ति a profit), तथा च एप्रिलमासे Auto BU आरभ्यत इति अपेक्षा अस्ति।


Hongmeng बुद्धिमान यात्रा Hongmeng बुद्धिमान यात्रा

सुप्तः"त्रिक्षेत्रम्" ।

अस्य अभावेऽपि सम्प्रति केवलं वेन्जी एव हुवावे इत्यस्य वाहनव्यापारस्य कार्यप्रदर्शनस्य पर्याप्तरूपेण प्रतिनिधित्वं कर्तुं शक्नोति । हुवावे इत्यस्य अन्ये "त्रयः क्षेत्राः" अद्यापि अधिकतया सुप्ताः सन्ति ।

हुवावे-चेरी-योः संयुक्तोद्यमः Zhijie इति वेन्जी-इत्यस्मात् परं एकमात्रं ब्राण्ड् अस्ति यस्य विक्रयणार्थं मॉडल्-इत्येतत् अस्ति । परन्तु वेन्जी इत्यस्य तुलने ज़िजी इत्यस्य प्रथमस्य मॉडलस्य S7 इत्यस्य गतवर्षस्य नवम्बरमासे प्रक्षेपणात् आरभ्य अनेके मोडाः अभवन्, एकदा च वितरणसमस्यासु अभवत्

अस्मिन् विषये यु चेङ्गडोङ्गः एकदा व्याख्यातवान् यत् चिप्स्-अभावः, कारखानस्य स्थानान्तरणं च एव ज़िजी एस ७ इत्यस्य प्रक्षेपणं, सामूहिकं उत्पादनं च विलम्बितवान्, परन्तु अस्मिन् वर्षे एप्रिलमासात् आरभ्य सामान्यस्थितौ पुनः आगन्तुं शक्नोति

अस्मिन् वर्षे एप्रिलमासे हुवावे होङ्गमेङ्ग इको वसन्तसञ्चारसम्मेलने Zhijie S7 दुर्लभतया "द्वितीयकसूची" चयनं कृतवान् । हुवावे इत्यनेन चेरी समूहस्य अध्यक्षं यिन टोङ्ग्युए इत्येतम् अपि प्रथमवारं स्वस्य मञ्चे आमन्त्रितम् । यिन टोङ्ग्युए इत्यनेन पत्रकारसम्मेलने उक्तं यत्, "यदि चीनदेशः उत्तमकाराः निर्मातुम् इच्छति तर्हि हुवावे विना न शक्नोति। यदि चीनदेशः प्रमुखात् वाहनदेशात् विश्वशक्तिरूपेण परिवर्तनं कर्तुम् इच्छति तर्हि हुवावे इत्यस्य होङ्गमेङ्गप्रणाल्याः आशीर्वादस्य सशक्तिकरणस्य च आवश्यकता वर्तते।

सः अपि बोधितवान् यत् हुवावे इत्यनेन सह सहकार्यं चेरी इत्यस्य प्रथमा प्राथमिकता, मूलरणनीतिः च अस्ति । बौद्धिकजगत् प्रथमा प्राथमिकता परियोजना अस्ति। अस्य कृते ज़िजी इत्यनेन पूर्णतया स्वतन्त्रव्यापार-एककं, अनन्यबुद्धिमान् विनिर्माण-औद्योगिक-उद्यानं, विशेष-संसाधन-निवेश-गारण्टी च अपि स्थापिता अस्ति तदतिरिक्तं Zhijie इत्यस्य द्वितीयं मॉडलं R7 इत्येतत् अपि अस्मिन् वर्षे जुलैमासे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन घोषितम् ।


स्मार्ट वर्ल्ड S7 Hongmeng स्मार्ट

हुवावे तथा BAIC इत्यनेन संयुक्तरूपेण विकसितः Xiangjie ब्राण्ड् अपि अस्मिन् वर्षे Beijing Auto Show इत्यस्य समये स्वस्य प्रथमं मॉडलं C-class sedan Xiangjie S9 इति अनावरणं कृतवान् नूतनं कारं अगस्तमासस्य ६ दिनाङ्के प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति। एकदा यु चेङ्गडोङ्ग् इत्यनेन उक्तं यत् क्षियाङ्गजी एस ९ मर्सिडीज-बेन्ज् एस-क्लास् इत्यनेन सह तुलनीयम् अस्ति, मेबच् इत्यस्मात् अधिकं आरामदायकं च अस्ति ।


Xiangjie S9 Hongmeng स्मार्ट

२०२४ तमस्य वर्षस्य चीन-आटोमोबाइल-मञ्चे यत् अद्यैव समाप्तम् अभवत्, तस्मिन् जेएसी-मोटर्स्-संस्थायाः अध्यक्षः क्षियाङ्ग-जिंग्चुः अपि सार्वजनिकरूपेण अवदत् यत् जेएसी-हुवावे-योः संयुक्तरूपेण निर्मितं प्रथमं उत्पादं अधुना वाहनसत्यापनपदे प्रविष्टम् अस्ति, अन्ते च विधानसभारेखातः रोल-ऑफ् कर्तुं निश्चितम् अस्ति अस्मिन् वर्षे प्रक्षेपणं भविष्यति, आगामिवर्षस्य प्रथमार्धे च प्रक्षेपणं भविष्यति। एतत् मॉडल् कोटिस्तरीयविलासिताकाररूपेण स्थितम् अस्ति । अस्य मॉडलस्य उत्पादनार्थं प्रयुक्तस्य कारखानस्य निर्माणं मूलतः सम्पन्नम् अस्ति, यत्र योजनाकृतं वार्षिकं उत्पादनं 200,000 वाहनानां भवति भविष्ये अधिकानि JAC तथा Huawei सहकार्यमाडलस्य उत्पादनस्य समर्थनं करिष्यति

यु चेङ्गडोङ्ग इत्यनेन अपि प्रथमवारं "Walking with Hui" इति लाइव प्रसारणकक्षे प्रकाशितं यत् JAC इत्यनेन सह सहकार्यं कुर्वतः ब्राण्ड् इत्यस्य चीनीयनाम "Zunjie" अस्ति, न तु "Aojie" इति यथा पूर्वं अन्तर्जालद्वारा ज्ञापितम्।

“निर्माणात् पारिस्थितिकीशास्त्रस्य निर्माणं अधिकं महत्त्वपूर्णम् अस्ति

परन्तु चेरी इत्यस्य अपवादं विहाय हुवावे इत्यस्य होङ्गमेङ्ग स्मार्ट् भागिनेषु कश्चन अपि प्रथमस्तरीयः OEM नास्ति । पूर्वं SAIC Motor इत्यस्य पूर्वाध्यक्षः Chen Hong इत्यनेन "आत्मा" इत्यस्य रूपकरूपेण उपयोगः कृतः, यत् किञ्चित्पर्यन्तं Huawei इत्यस्य कार BU इत्यस्य विषये प्रथमस्तरीय OEM इत्यस्य विचारान् प्रतिबिम्बयति स्म

नूतनस्य Zhijie, Xiangjie, Zunjie मॉडलस्य उत्पादनं विक्रयं च भवितुं किञ्चित् समयः स्यात् इति विचार्य, Wenjie इत्येतत् वाहनविपण्ये Huawei Hongmeng Zhixing इत्यस्य महत्त्वपूर्णं व्यापारपत्रं आगमिष्यमाणं किञ्चित्कालं यावत् भविष्यति। तस्मिन् एव काले हुवावे व्यापककारकम्पनीनां "आत्मना" विषये चिन्तानां निवारणाय कारनिर्मातृभिः सह नूतनान् सहकारीसम्बन्धान् अपि स्थापयितुं प्रयतते

गतवर्षस्य नवम्बरमासे हुवावे तथा चंगन ऑटोमोबाइल इत्यनेन "निवेशसहकार्यज्ञापनपत्रे" हस्ताक्षरं कृतम् लक्ष्यकम्पन्योः इक्विटी, यस्य अनुपातः ४०% अधिकः न भवति ।


चङ्गन् ऑटोमोबाइल तथा हुवावे इत्यनेन "निवेशसहकारज्ञापनपत्रे" हुवावे इत्यनेन हस्ताक्षरं कृतम्

पश्चात् Zhijie S7 प्रक्षेपणसम्मेलने Huawei इत्यस्य पक्षतः Yu Chengdong इत्यनेन Cyrus, Chery, JAC, BAIC इत्येतयोः कृते इक्विटी उद्घाटननिमन्त्रणं जारीकृतम्, FAW इत्यादीनां गैर-Hongmeng Zhixing भागिनानां कृते अस्मिन् क्रीडने सम्मिलितुं आमन्त्रणं कृतम्

"कारं निर्माति हुवावे निश्चितरूपेण दूरं न गमिष्यति।" सः Observer.com इत्यस्मै अवदत् यत् टेस्ला पारम्परिकरूपेण कारकम्पनी नास्ति, अतः चीनस्य स्मार्टकाराः टेस्लातः न शिक्षितव्याः, परन्तु अधिकं महत्त्वपूर्णं यत्, हुवावे इत्यस्य व्यापारचिह्नानां स्थानान्तरणं Hongmeng Smart Ecosystem इत्यस्य निर्माणस्य प्रकटीकरणम् अस्ति

"निर्माणं सर्वदा न्यूनलाभयुक्तं भवति, तथा च 10% लाभः भवति चेत् साधु भविष्यति।"झू ज़िचान् इत्यनेन उक्तं यत् ऑटो बीयू इत्यस्य संसाधनानाम् एकीकरणं नूतनसंयुक्तोद्यमस्य अभावे अपि हुवावे इत्यनेन अद्यापि आँकडा, अन्तर्जालप्रौद्योगिकी (IT), कृत्रिमरूपेण एकीकृता अस्ति intelligence (AI) एताः मूलसामग्रीः स्वस्य हस्ते एव सन्ति, एताः सामग्रीः च भविष्यस्य लाभस्य मुख्यः स्रोतः सन्ति: "हुआवेइ इत्यनेन IT कम्पनी भवितुम् इच्छति, न तु सरलं वाहनकम्पनी।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।