समाचारं

चिप् आख्यायिका जिम केलरः - लक्ष्यं एनवीडियाद्वारा सम्यक् सेवां न प्राप्यमाणेषु विपण्येषु विजयः अस्ति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः अर्धचालक उद्योग बहुमुखी प्रतिभा (ID: ICVIEWS) द्वारा संश्लेषितः अस्ति ।

Tenstorrent इत्यस्य द्वितीयपीढीयाः बहुउद्देश्यीयः AI प्रोसेसरः २०२५ तः पूर्वं प्रारम्भः करणीयः ।

एनवीडिया आर्टिफिशियल इन्टेलिजेन्स (AI) प्रोसेसर मार्केट् इत्यत्र वर्चस्वं धारयति, विक्रयस्य ८०% अधिकं नियन्त्रयति इति केषाञ्चन हाले अनुमानानाम् अनुसारम् । परन्तु टेन्स्टोरेण्ट् इत्यस्य पौराणिकः प्रोसेसर डिजाइनरः वर्तमानः मुख्यकार्यकारी च जिम केलरः मन्यते यत् एनवीडिया कतिपयानां विपणानाम् उत्तमं सेवां न करोति । अतः Tenstorrent इत्यादीनां AI processor developers इत्यस्य कृते अवसरः अस्ति ।

“एतेषु बहुविपणयः सन्ति येषु एन्विडिया सम्यक् सेवां न करोति” इति जिम केलरः जापानीमाध्यमानां साक्षात्कारे अवदत् ।

जिम केलरस्य सङ्गणक-उद्योगे यथार्थतया विशिष्टः इतिहासः अस्ति, सः एएमडी, इन्टेल्, टेस्ला इत्यत्र तरङ्गं कृतवान्, अधुना टेन्स्टोरेण्ट् इत्यत्र एआइ-प्रोसेसर-विकासस्य नेतृत्वं करोति १९९८ तः १९९९ पर्यन्तं जिम केलरः के७/के८ आर्किटेक्चर् इत्यस्य कार्यं कृतवान् यत् २००८ तः २०१२ पर्यन्तं एप्पल् इत्यत्र ए४ तथा ए५ प्रोसेसर इत्यस्य विकासे अग्रणीः अभवत् project at AMD. , Zen architecture project, from 2016 to 2018, सः Tesla इत्यत्र FSD autopilot चिप्स् विकसितवान्, तथा च 2018 तः 2020 पर्यन्तं, सः Intel इत्यत्र रहस्यपूर्णेषु परियोजनासु भागं गृहीतवान्

Tenstorrent इत्यत्र Jim Keller इत्यस्य नेतृत्वस्य उद्देश्यं Nvidia इत्यस्य मूल्यवान् GPU इत्यस्य किफायती विकल्पाः प्रदातुं वर्तते, यस्य प्रत्येकस्य मूल्यं $20,000 तः $30,000 यावत् अथवा अधिकं भवति । Tenstorrent इत्यस्य व्यावसायिकदृष्टिकोणः तान् मार्केट्-सेवायै विनिर्मितः अस्ति, येषां सम्बोधनं Nvidia पर्याप्तरूपेण न करोति, विशेषतः धारायाम्। टेन्स्टोरेण्ट् इत्यस्य दावानुसारं तस्य गैलेक्सी-प्रणाली एनवीडिया डीजीएक्स इत्यस्मात् त्रिगुणाधिकं कार्यक्षमतां ३३% सस्तां च अस्ति, यत् विश्वस्य सर्वाधिकं लोकप्रियं एआइ सर्वरं भवितुम् अर्हति ।

समाचारानुसारं टेन्स्टोरेण्ट् इत्यनेन अस्मिन् वर्षे समाप्तेः पूर्वं द्वितीयपीढीयाः बहुउद्देश्ययुक्तः एआइ-प्रोसेसरः विमोचयितुं शक्यते, परन्तु तस्य प्रोसेसरस्य नाम न प्रकाशितम् Tenstorrent इत्यस्य नवीनतमस्य रोडमैपस्य अनुसारं गतपतने, कम्पनी बहु-चिप् AI समाधानार्थं स्वस्य Black Hole standalone AI प्रोसेसरं तथा Quasar न्यूनशक्तियुक्तं, न्यूनलाभयुक्तं चिप्लेट्स् च विमोचयितुं अभिप्रायं कृतवती अस्ति

कम्पनी दावान् करोति यत् तस्याः आगामिप्रोसेसराः Nvidia इत्यस्य AI GPU इत्यनेन सह तुलनीयाः कार्यक्षमतां प्रदास्यन्ति । प्रचारितदक्षता न्यूनतया च GDDR6 इत्यस्य पक्षे उच्च-बैण्डविड्थ-स्मृतिः (HBM) परिहरन् अंशतः प्राप्ता भवति, यत् मुख्यतया AI अनुमानार्थं डिजाइनं कृतस्य प्रवेश-स्तरीयस्य मुख्यधारा-AI-प्रोसेसरस्य च तार्किकं वस्तु अस्ति तस्मिन् एव काले टेन्स्टोरेण्ट् इत्यस्य कथनमस्ति यत् तस्य वास्तुकला प्रतियोगिनां अपेक्षया न्यूनतया स्मृतिबैण्डविड्थस्य उपभोगं करोति, यत् तस्य अधिकदक्षतायाः न्यूनव्ययस्य च प्रमुखं कारणम् अस्ति

यद्यपि Tenstorrent इत्यनेन एआइ-प्रोसेसर-बाजारस्य महत्त्वपूर्णं भागं अद्यापि न गृहीतं, तथापि सम्प्रति कम्पनी व्यय-प्रभाविषु तथा च स्केल-करणीय-AI-समाधानेषु केन्द्रीकृता अस्ति ये विविध-अनुप्रयोगानाम् सम्बोधनं कर्तुं शक्नुवन्ति येषां सेवां एनवीडिया सम्प्रति सम्यक् कर्तुं न शक्नोति परन्तु एते विपणयः नीलसागराः न भविष्यन्ति, यतः बहवः कम्पनयः आगामिषु त्रैमासिकेषु एतान् विपणयः स्वउत्पादैः सम्बोधयितुं प्रयतन्ते, रूढिगतेन एनवीडिया-सङ्घटनेन सह युद्धं कुर्वन्ति एनवीडिया इत्यनेन सह शिरः-प्रतिस्पर्धां कर्तुं न अपि तु, नूतनप्रवेशकानां कृते तान् आलापान् सम्बोधयितुं सुलभं करिष्यति ये वास्तवतः "हरितदलैः" प्रत्यक्षतया न पूर्यन्ते

२०२३ तमस्य वर्षस्य आरम्भे कनाडादेशस्य एआइ चिप् स्टार्टअप टेन्स्टोरेण्ट् इत्यनेन अद्यैव कार्मिकसमायोजनस्य घोषणा कृता, ततः सीटीओ जिम केलरः मुख्यकार्यकारीरूपेण कार्यं करिष्यति ।

रोचकं तत् अस्ति यत् मूल-सीईओ ल्जुबिसा बाजिक् केलर इत्यनेन सह कार्यस्य आदान-प्रदानं कृतवान् अस्ति, सः नूतन-सीटीओ-रूपेण कार्यं करिष्यति ।

केलरः सामाजिकमञ्चे लिखितवान् यत्, ल्जुबिसा बाजिक् च अहं च भूमिकानां अदला-बदली कर्तुं निश्चयं कृतवन्तौ तथा च अग्रिम-पीढीयाः कम्प्यूटिंग्-चुनौत्यं पूरयितुं कृत्रिमबुद्धिः, सीपीयू-उत्पादाः इत्यादीनां विकासं निरन्तरं कुर्मः।

टेन्स्टोरेण्ट् इत्यस्य स्थापना ७ वर्षपूर्वं अभवत्, तत्र च बाजिक् सहसंस्थापकानाम् एकः अस्ति । जिम केलरः एएमडी-संस्थायां कार्यं कुर्वन् बाजिक् इत्यनेन सह मिलितवान्, ततः सः २०२१ तमस्य वर्षस्य जनवरीमासे आधिकारिकतया टेन्स्टोरेण्ट्-संस्थायाः सीटीओ-रूपेण सम्मिलितवान् ।

CTO इति कार्यकाले केलरस्य मुख्यतया द्वौ कार्यौ आस्ताम् एकं RISC-V आर्किटेक्चरम् आनेतुं, यस्य आधारेण कम्पनीदलेन Ascalon CPU कोरः विकसितः । द्वितीयं डेविड् बेनेट् इत्यस्य मुख्यग्राहकपदाधिकारिणः रूपेण परिचयः करणीयः उत्तरः एएमडी-दिग्गजः अस्ति तथा च लेनोवो जापानस्य अध्यक्षः एनईसी इत्यस्य व्यक्तिगतसङ्गणकव्यापारस्य मुख्यकार्यकारीरूपेण च कार्यं कृतवान्

तथापि, Ascalon इत्यस्य वाणिज्यिक-उत्पादानाम् अद्यापि किञ्चित् समयं प्रतीक्षितव्यं भविष्यति, Tenstorrent इत्यस्य नूतन-पीढीयाः BlackHole AI चिप् SiFive इत्यस्य X280 RISC-V कोर-डिजाइनस्य आधारेण विकसितं भविष्यति ।

जिम केलरः एनवीडिया निजीमानकानां परित्यागं करोति इति सूचयति

जिम केलरः न केवलं चिप् डिजाइनस्य निपुणः अस्ति, अपितु मुक्तप्रौद्योगिकीनां निष्ठावान् समर्थकः अपि अस्ति सः तान् बन्दप्रौद्योगिकीन् सर्वदा द्वेष्टि। स्वाभाविकतया एन्विडिया तस्य "शत्रुः" अभवत् ।

अद्यैव जिम केलर इत्यनेन प्रस्तावः कृतः यत् एनवीडिया इत्यस्य नवीनतमः ब्लैकवेल् जीपीयू बहु-चिप्-अन्तर-संयोजनाय, नेटवर्क्-अन्तर-संयोजनाय च निजी-एनवीलिङ्क्-मानक-प्रोटोकॉलस्य उपयोगं न कर्तव्यः, अपितु तस्य स्थाने मुक्त-ईथरनेट्-मानकेन उपयोगः करणीयः, यत् एनवीडिया-अर्ब-रूप्यकाणां रक्षणं कर्तुं शक्नोति सः अपि मन्यते यत् एनवीडिया इत्यनेन स्वस्य समाधानं InfiniBand इत्यस्य उपयोगं दत्तांशकेन्द्रजालस्य मध्ये न कर्तव्यं, तस्मात् इथरनेट् इत्यत्र परिवर्तनं कर्तव्यम् ।

यद्यपि NVIDIA Infiniband संजालस्य विलम्बता न्यूनता, उच्च बैण्डविड्थ च भवति तथापि 200GbE पर्यन्तं, Ethernet 400GbE अथवा 800GbE अपि प्राप्तुं शक्नोति ।

एएमडी, ब्रॉडकॉम्, इन्टेल्, मेटा, माइक्रोसॉफ्ट, ओरेकल इत्यादयः दिग्गजाः अपि अति-उच्च-गति-ईथरनेट् (Utlra Ethernet) इत्यस्य अग्रिम-पीढीयाः विकासाय सहकार्यं कुर्वन्ति, यस्य थ्रूपुट् अधिकं भवति, एआइ, एच् पी सी अनुप्रयोगेषु अधिकं उपयुक्तं च भवति

तदतिरिक्तं जिम केलरः एनवीडिया सीयूडीए इत्यस्य बन्दपारिस्थितिकीविषये सर्वदा असन्तुष्टः अस्ति तथा च एकदा तम् खातस्य अपेक्षया दलदलम् इति उक्तवान् ।

आर्म, इन्टेल्, क्वालकॉम्, सैमसंग इत्यादयः अपि सहकार्यं कृत्वा यूनिफाइड् एक्सेलरेशन फाउण्डेशन (UXL) इत्यस्य निर्माणं कृतवन्तः । हुआङ्ग रेन्क्सुनस्य कृते एनवीलिङ्क्, सीयूडीए च द्वौ अपि तस्य कम्पनीयाः वर्षेषु अरब-अरब-रूप्यकाणां निवेशस्य फलम् अस्ति, तस्य स्वहितस्य रक्षणार्थं च ते कलाकृतयः सन्ति

*अस्वीकरणम् : अयं लेखः मूललेखकेन निर्मितः । लेखस्य विषयवस्तु तस्य व्यक्तिगतं मतम् अस्ति अस्माकं पुनर्मुद्रणं केवलं साझाकरणाय चर्चायाः च कृते अस्ति यदि भवतः किमपि आक्षेपः अस्ति तर्हि कृपया पृष्ठभागस्य सम्पर्कं कुर्वन्तु।