समाचारं

चीनः - युक्रेन-विषये नाटो-संस्था विदेशेभ्यः दोषं ददाति, अन्येषां दोषं च ददाति ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनः - नाटो-सङ्घस्य कतिपयेभ्यः देशेभ्यः च स्वस्य विषये चिन्तनं कर्तुं सल्लाहं ददातु

१६ तमे स्थानीयसमये चीनस्य संयुक्तराष्ट्रसङ्घस्य स्थायीप्रतिनिधिः फू काङ्ग् इत्यनेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः अन्तर्राष्ट्रीयव्यवस्थायाः बहुपक्षीयसहकार्यस्य च विषये मुक्तविमर्शे उक्तं यत् वर्तमानकाले अन्तर्राष्ट्रीयराजनीतेः शिविरीकरणं, विश्वस्य अर्थव्यवस्थायाः वैश्वीकरणं, तथा च अन्तर्राष्ट्रीयशासनस्य विखण्डनं अधिकाधिकं तीव्रं भवति मानवता पुनः कुत्र गन्तुं अर्हति इति।

चीनदेशः नाटो-सङ्घस्य कतिपयेभ्यः देशेभ्यः च सल्लाहं ददाति यत् ते स्वस्य विषये चिन्तनं कुर्वन्तु, अन्येषां व्ययेन स्वस्य लाभं कुर्वन्तः सामान्यसुरक्षां च क्षीणं कुर्वन्तः उपद्रवकारकाः भवितुम् त्यजन्तु।

चीनदेशेन उक्तं यत् अधिकनिष्पक्षस्य उचितस्य च अन्तर्राष्ट्रीयव्यवस्थायाः निर्माणं प्रवर्धयितुं षट् पक्षेभ्यः प्रयत्नाः करणीयाः : सार्वभौमसमानतायाः रक्षणं, परस्परसम्मानस्य पालनम्, साधारणसुरक्षायाः निर्माणं, साधारणविकासस्य प्रवर्धनं, निष्पक्षतायाः न्यायस्य च समर्थनं, प्रदर्शनं च मुक्तता समावेशी च। अद्यत्वे जगत् अराजकतायां वर्तते, अन्तर्राष्ट्रीयव्यवस्थायाः विषये चर्चाः भिन्नभिन्नमतैः परिपूर्णाः सन्ति, केचन मूलतः स्पष्टसत्याः आडम्बरपूर्णतया विकृताः, केचन विचित्रतर्काः च लोकप्रियाः अभवन् वस्तुतः केषाञ्चन देशानाम् तथाकथितस्य "नियम-आधारित-अन्तर्राष्ट्रीय-व्यवस्थायाः" यथार्थः अभिप्रायः अस्ति यत् द्वि-मानकानां अपवादवादस्य च वैधतां प्राप्तुं विद्यमानस्य अन्तर्राष्ट्रीय-कानूनी-व्यवस्थायाः विकल्पस्य निर्माणं करणीयम्



चित्रे संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीप्रतिनिधिः फू काङ्गः दृश्यते

अहं यत् बोधयितुम् इच्छामि तत् अस्ति यत् विश्वे एकः एव क्रमः अस्ति, सः च अन्तर्राष्ट्रीयन्यायाधारितः अन्तर्राष्ट्रीयः क्रमः । एकः एव नियमसमूहः अस्ति, ये संयुक्तराष्ट्रसङ्घस्य चार्टर्-प्रयोजनैः सिद्धान्तैः च आधारिताः अन्तर्राष्ट्रीयसम्बन्धानां मूलभूताः मानदण्डाः सन्ति । सिद्धान्तस्य विषयाः अस्पष्टतां सहितुं न शक्नुवन्ति, तेषां स्पष्टीकरणं भवितुमर्हति, जनसमूहं भ्रमितवन्तः अस्पष्टसंकल्पनाः अपि स्थानं न भवितुम् अर्हन्ति ।

संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीप्रतिनिधिः फू काङ्गः : १.

चीनदेशेन उक्तं यत् युक्रेन-संकटस्य सन्दर्भे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य च दीर्घतायाः सन्दर्भे सर्वे पक्षाः अन्तर्राष्ट्रीयसामान्यसुरक्षायाः विषये निकटतया ध्यानं ददति, अनेके शान्तिप्रेमिणः देशाः जनाः च शान्तिप्रवर्धनाय आह्वानं कुर्वन्ति। शीतयुद्धात् अवशिष्टः क्षेत्रीयसैन्यसमूहः इति नाटो नाटो स्वस्य प्रभावक्षेत्रस्य विस्तारं कर्तुं प्रयतते, मिथ्याकथानां निर्माणार्थं उत्सुकः अस्ति, सर्वत्र अग्नौ इन्धनं योजयति, शिबिराणां मध्ये सङ्घर्षं प्रेरयति, क्षेत्रात् बहिः देशान् अपि युक्रेनदेशस्य दोषं ददाति issue This is शान्तिं वार्तालापं च प्रवर्तयितुं अन्तर्राष्ट्रीयसमुदायस्य प्रयत्नस्य विरुद्धं भवति।



प्रतिनिधिः फू काङ्ग् संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे वदति स्म

संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीप्रतिनिधिः फू काङ्गः : १.

इतिहासेन पूर्णतया सिद्धं यत् नाटो-सङ्घस्य कृष्णहस्ताः यत्र यत्र प्रसरन्ति तत्र तत्र अशान्तिः, अराजकता च दृश्यते । चीनदेशः नाटो-सङ्घस्य कतिपयेभ्यः देशेभ्यः च सल्लाहं ददाति यत् ते स्वस्य विषये चिन्तनं कुर्वन्तु, अन्येषां व्ययेन स्वस्य लाभं कुर्वन्तः सामान्यसुरक्षां च क्षीणं कुर्वन्तः उपद्रवकारकाः भवितुम् त्यजन्तु।



चित्रे सुरक्षापरिषदः दृश्यं दृश्यते

चीनदेशः एतत् बोधयति यत् सर्वेषां देशानाम् वैश्विकदक्षिणस्य सामूहिक उदयस्य सामान्यप्रवृत्तेः अनुसरणं करणीयम्, अन्तर्राष्ट्रीयवित्तीयवास्तुकलायां कृत्रिमबुद्धिशासनस्य च सुधारे पर्याप्तं पदानि ग्रहीतव्यानि येन विकासशीलदेशानां सहायतां कर्तुं सशक्तीकरणं च करणीयम्। केचन देशाः राष्ट्रियसुरक्षायाः अवधारणाम् अतिविस्तारयन्ति, "लघु-आङ्गणानि उच्च-भित्तिः च निर्मान्ति", एकपक्षीय-प्रतिबन्धान् अन्धविवेकेन आरोपयन्ति, वैश्विक-उत्पादन-आपूर्ति-शृङ्खलां च बाधितवन्तः, येन अन्ततः हानि-हानि-बहु-हानि-स्थितिः भविष्यति अवश्यं दृढतया प्रतिरोधः करणीयः .



चित्रे मीडिया-रिपोर्ट्-पत्राणां स्क्रीनशॉट् दृश्यते

अग्रे पठनम्

मीडिया : स्टोल्टेन्बर्ग् पदं त्यक्ष्यति चीनीयप्रवक्ता तस्य प्रति अशिष्टः अस्ति

नाटो-सङ्घस्य निवर्तमानः महासचिवः स्टोल्टेन्बर्ग् इत्यनेन वाशिङ्गटन-नगरे अद्यतन-नाटो-शिखरसम्मेलने विविधानि बकवासाः कृताः । चीनस्य विदेशमन्त्रालयस्य प्रवक्ता तस्य प्रति सर्वथा शिष्टः नासीत् ।

"केचन पाश्चात्यराजनेतारः ये स्वराजनैतिकजीवने मृत्युस्य मार्गे सन्ति"!



चित्रे स्टोल्टेन्बर्ग् इत्यस्य दत्तांशनक्शा दृश्यते

01

"मृत्युः" इति किम् इति वक्तुं आवश्यकम् । अक्षरशः अस्मिन् मुहावरे "काष्ठम्" चिताम् निर्दिशति । यदा कश्चित् म्रियमाणः भवति तदा सः "चिटां प्रविष्टुं प्रवृत्तः" भवति । अवश्यं चीनदेशः न वदति यत् स्टोल्टेन्बर्ग् स्वयं स्वजीवनस्य समाप्तिम् उद्यतः अस्ति, दीर्घलघुपक्षयोः सज्जतायाः समयः अस्ति इति। अपि तु सः अवदत् यत् तस्य "राजनैतिकवृत्तिः" चितायां समाप्तुं प्रवृत्ता अस्ति!

एतत् वक्तुं कठोरं, परन्तु वस्तुतः अतीव समीचीनम् अस्ति!

सामान्यतया यदा कस्यचित् राजनेतुः कार्यकालः समाप्तः भवति तदा तस्य "राजनैतिकवृत्तिः समाप्तः भवितुम् अर्हति" इति वक्तुं न शक्नुमः । कारणं तु अतीव सरलम् अस्ति किन्तु जनानां काचित् राजनैतिकविरासतां त्यक्तव्या भवति, यथा केचन प्रथाः, नियमाः इत्यादयः, येषां उत्तराधिकारः, अनुकरणं च भविष्यत्पुस्तकैः कर्तुं शक्यते। एतत् "म्रियमाणम्" इति वक्तुं न शक्यते ।

तथाकथितस्य "मृत्युः" इत्यस्य वस्तुतः अर्थः अस्ति यत् तस्य उपायः चिरकालात् कालप्रवृत्त्या बहिः अस्ति, जन्मदिनात् आरभ्य कालप्रवृत्तेः विरुद्धं अपि गतः अत एव तस्य कार्यकालः समाप्तः जातः चेत् तस्य पद्धतयः केवलं चितायां क्षिप्त्वा हर्तुं शक्यन्ते ।

अतः चीनदेशं एतावत् क्रुद्धं कर्तुं स्टोल्टेन्बर्ग् किं कृतवान् ?



२०२४ वाशिङ्गटननगरे नाटो-शिखरसम्मेलनं भविष्यति

नाटो-शिखरसम्मेलने सः यत् उक्तवान् तत् क्षियाओयिन्-महोदयस्य कृते प्रायः उन्मत्तं इव आसीत् इति निष्पन्नम् । सः चीनदेशं रूसस्य युक्रेनदेशे निरन्तरं आक्रमणस्य "निर्णायकसमर्थकः" इति परिभाषितवान्, नाटोदेशानां सामूहिक इच्छा "चीनविरुद्धं एकीकरणं" इति च अवदत्

किं न मया गलत् औषधं गृहीतम् इति कारणतः एतत्?

रूस-युक्रेन-देशयोः द्वन्द्वात् आरभ्य चीनदेशः सर्वेभ्यः पक्षेभ्यः शान्ततां स्थातुं आह्वयति, रूस-युक्रेन-देशयोः युद्धं विरामं कृत्वा युद्धस्य समाप्तिः भवितुम् अर्हति इति आशां कुर्वन् अस्ति एतदर्थं चीनस्य शीर्षनेता, म्यूनिखसुरक्षासम्मेलने विदेशमन्त्री वाङ्ग यी इत्यनेन निर्धारितः स्वरः वा, चीनस्य यूरेशियनकार्याणां विशेषप्रतिनिधिः ली हुई इत्यस्य त्रिवारं मध्यस्थता वा, ते सर्वे सद्भावनायाः अभिव्यक्तिः एव।

यदा रूस-युक्रेन-देशयोः संघर्षः आरब्धः तदा आरभ्य युद्धस्य आरम्भात् परं यावत् न केवलं शान्तिं प्रेरयितुं कोऽपि न साहाय्यं कृतवान्, अपितु शस्त्राणि, गोलाबारूदं, आपूर्तिं च मोर्चायां परिवहनं कृतवान्? चीनदेशस्य विषये तु रूसदेशेन सह सामान्यव्यापारिकविनिमयः अस्ति, अनेकेषु अवसरेषु युक्रेनदेशाय केचन राहतसामग्रीः दानं कृतवान् । अस्मिन् विषये किमपि आलोचना कर्तव्या अस्ति वा ? वस्तुतः कथ्यते यत् चीनदेशः रूस-युक्रेनयोः द्वन्द्वस्य "निर्णायकः समर्थकः" अस्ति तस्य तात्पर्यं यत् सः "निर्णायकः कारकः" अभवत् ।

अहं स्टोल्टेन्बर्ग् इत्यस्मै पृच्छामि, चीनदेशः रूसदेशाय आदेशं दातुं शक्नोति वा?

भवन्तः जानन्ति, चीनदेशः रूसः च मित्रराष्ट्राणि अपि न सन्ति। द्वौ देशौ !

0 2

स्टोल्टेन्बर्ग् इत्यनेन ज्ञातव्यं यत् नाटो-सङ्घस्य स्थितिः का अस्ति!

अस्मिन् वर्षे नाटो-सङ्घस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति । तस्मिन् समये सोवियतसङ्घेन सह सम्पूर्णेन पूर्वीय-यूरोपीय-समाजवादी-शिबिरेण सह व्यवहारं कर्तुं अर्थात् वार्सा-सम्झौतेन सह व्यवहारं कर्तुं दावान् कृत्वा नाटो-सङ्घस्य स्थापना अभवत्

समस्या अस्ति यत् वार्सा-सन्धिः बहुकालात् विघटितः अस्ति । एतादृशेषु परिस्थितिषु किं अद्यापि नाटो-सङ्घस्य अस्तित्वम् आवश्यकम् ?

अवश्यं सोवियतसङ्घस्य पूर्वीययूरोपस्य च तीव्रपरिवर्तनानन्तरं रूसदेशः अपि नाटो-सङ्घस्य सदस्यतायाः प्रस्तावम् अयच्छत् । अवश्यं रूसस्य आवेदनेन सह नाटो-सङ्घः न सहमतः । यदि एतत् निश्चयेन हास्यं न भवति तर्हि यथा——

रूसदेशः अतीव विशालः अस्ति। यदि रूसः नाटो-सङ्घं सम्मिलितः भवति तर्हि नाटो-सङ्घः अमेरिका-देशस्य वा रूस-देशस्य वा वचनं श्रोष्यति वा ? किन्तु रूसस्य राजधानी यूरोपे अस्ति, पर्वतैः, नद्यैः च यूरोपीयदेशैः सह सम्बद्धा अस्ति । अस्मिन् विषये अमेरिकादेशः निश्चिन्तः भवितुम् न शक्नोति ।



नाटो-सङ्घस्य नेता अमेरिकादेशः अस्ति

स्टोल्टेन्बर्ग् इत्यनेन अवगन्तव्यं यत् यद्यपि सः नाटो-सङ्घस्य महासचिवः अस्ति तथापि नाटो-सङ्घस्य महासचिवः कीदृशः अधिकारी अस्ति ?

नाटो-सङ्घस्य सन्दर्भे वास्तविकसैन्यशक्तियुक्तः व्यक्तिः नाटो-सङ्घस्य सेनापतिः यूरोपः भवति, एतत् पदं च अमेरिकीसैन्यसेनापतिः भवितुमर्हति । अन्येषु शब्देषु, ब्रिटेन, फ्रान्स, जर्मनी इत्यादीनां प्रमुखानां यूरोपीयदेशानां कृते अपि ते अवगच्छन्ति यत् स्वस्य रक्षा बहुधा अमेरिकादेशस्य उपरि निर्भरं भवति, तेषां अवलम्बनं करणीयम् अस्ति यत् ते तस्मिन् अवलम्बितुं इच्छन्ति वा न वा इति न कृत्वा

विगतवर्षद्वये फ्रान्स-जर्मनी-देशयोः यूरोपीयसङ्घस्य द्रुतप्रतिक्रियासैनिकानाम् एकीकरणं यूरोपीयसेनायाः मध्ये कर्तुं प्रयत्नः कृतः, परन्तु असफलः अभवत् । तस्य असफलतायाः प्रमुखं लक्षणं अस्ति यत् रूस-युक्रेन-योः संघर्षस्य अनन्तरं अमेरिका-देशः यूरोपीय-सैन्य-कार्येषु अधिकं गभीरं प्रवृत्तः यूरोपीयसैन्यसंकल्पना तस्य पालने निप्।

अन्येषु शब्देषु, किं रूस-युक्रेन-सङ्घर्षः अमेरिका-देशस्य यूरोप-नियन्त्रणाय लाभप्रदः भविष्यति ?

स्पष्टतया लाभप्रदम् अस्ति।

चीनदेशस्य च कृते यूरेशियनमहाद्वीपे यत्र युद्धं वर्तते तत्र युद्धस्य के लाभाः सन्ति? स्पष्टतया कोऽपि लाभः नास्ति!

0 3

स्टोल्टेन्बर्ग् वा अस्मिन् नाटो-शिखर-सम्मेलने जारीकृते विज्ञप्तौ केचन शब्दाः वा, किं ते चीन-देशस्य स्वरूपं निर्मान्ति? अहं मन्ये केवलं फ्रेम-अप एव अस्ति!

विदेशमन्त्रालयस्य पत्रकारसम्मेलने लिन् जियान् पूर्वमेव स्पष्टं कृतवान् आसीत्!

स आह ।

शीतयुद्धस्य अवशेषत्वेन विश्वस्य बृहत्तमस्य सैन्यसमूहस्य च नाटो इति

प्रादेशिकरक्षात्मकसङ्गठनम् इति दावान् कुर्वन्,

एकः पक्षः सीमां लङ्घयन् स्वशक्तिं विस्तारयति, सम्मुखीकरणं प्रेरयति, उत्पीडनं च करोति ।

नाटो-सङ्घस्य तथाकथिता सुरक्षा अन्यदेशानां सुरक्षायाः व्ययेन आगच्छति, तस्य कार्याणि च विश्वस्य क्षेत्रे च अत्यन्तं उच्चानि सुरक्षाजोखिमानि आनयत् चीनदेशः चीनदेशस्य विरुद्धं नाटो-सङ्घस्य धब्बा-आक्रमणानां, दोष-स्थापनस्य च दृढतया विरोधं करोति, एशिया-प्रशांत-देशे पूर्वदिशि गन्तुं क्षेत्रीय-तनावं च प्रेरयितुं चीन-देशस्य उपयोगं बहानारूपेण नाटो-संस्थायाः विरोधं करोति

लिन् जियान् इत्यनेन अपि उक्तं यत् चीनदेशः विश्वशान्तिनिर्माता, वैश्विकविकासे योगदानकर्ता, अन्तर्राष्ट्रीयव्यवस्थायाः रक्षकः च अस्ति, युक्रेनसंकटादिषु अन्तर्राष्ट्रीयक्षेत्रीयहॉटस्पॉट्-विषयेषु तस्य उद्देश्यपूर्णं निष्पक्षं च वृत्तिः रचनात्मका च भूमिका चिरकालात् स्वीकृता अस्ति अन्तर्राष्ट्रीयसमुदायेन। वयं नाटो-संस्थायाः चीन-देशस्य विषये स्वस्य भ्रान्त-अवगमनं सम्यक् कर्तुं, शीत-युद्ध-मानसिकतां शून्य-योग-क्रीडां च परित्यज्य, सुरक्षा-चिन्ता-विक्रयणं त्यक्त्वा, सर्वत्र काल्पनिक-शत्रून्-स्थापनं त्यजतु, परस्पर-रक्षायाः बैनर-अन्तर्गतं बन्द-अनन्य-लघु-वृत्तानां निर्माणं त्यजतु, प्रभावीरूपेण च आग्रहं कुर्मः | विश्वशान्तिं स्थिरतां च प्रवर्तयन्तु विकासाय किमपि व्यावहारिकं कुर्वन्तु।



२०२२ तमे वर्षे रूस-युक्रेन-शान्तिवार्तायां केन बाधा अभवत् ? स्टोल्टेन्बर्ग् अवगन्तुं अर्हति!

चीनदेशस्य कृते यदि वयं स्वकार्यं सम्यक् कुर्मः, मित्राणि च कुर्मः तर्हि ये लघुसमयाः सन्ति तेषां कृते अस्माकं लाभं ग्रहीतुं सुलभं कर्तुं शक्नुमः। तत् उक्त्वा केषाञ्चन जनानां कृते ये स्वराजनैतिकजीवने म्रियमाणाः सन्ति, तेषां कृते मृत्योः पूर्वं उन्मत्तवस्तूनि वक्तुं अन्ये तान् अधिककालं स्मरिष्यन्ति इति आशायाः अपेक्षया अधिकं किमपि नास्ति दशवर्षसहस्राणि यावत् सः कुख्यातिं जीवितुं न शक्नोति चेदपि तस्य जीवनं व्यर्थं नास्ति इति भावः इव आसीत् । सरलतया वक्तुं शक्यते यत् एतादृशस्य व्यक्तिस्य कृते एकदा कार्यालयात् निर्गत्य तस्य सह त्रयः पञ्चमासानां अन्तः कोऽपि न स्मर्यते यत् सः कोऽस्ति!