समाचारं

मीडिया : ज़ेलेन्स्की सहसा मनः परिवर्त्य रूसदेशं वार्तायां आमन्त्रितवान्, तस्य गणनाः अपि दुष्टाः न सन्ति।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-योः द्वन्द्वस्य समाधानार्थं अस्माभिः रूस-युक्रेन-योः उपरि अवलम्बितव्यं यत् ते परस्परं कार्यं कुर्वन्ति | बहिःस्थानां उपरि अवलम्बनं अविश्वसनीयम् अस्ति!

पाठ |

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् अस्मिन् वर्षे नवम्बरमासे द्वितीयं युक्रेनशान्तिशिखरसम्मेलनं भविष्यति इति आशास्ति, रूसीप्रतिनिधिभिः उपस्थिताः भवेयुः इति सः मन्यते।

हैमामा वक्तुम् इच्छति यत् यद्यपि ज़ेलेन्स्की इत्यनेन न उक्तं यत् सः रूसदेशं सभायां भागं ग्रहीतुं आमन्त्रितवान् तथापि आमन्त्रणं प्रेषणात् श्रेयस्करम् आसीत्। यथा रूसः आमन्त्रणं स्वीकुर्यात् वा इति विषये मम भयम् अस्ति यत् निर्णयार्थं रूसीराष्ट्रपतिव्लादिमीर् पुटिन् इत्यस्य दलस्य व्यापकं अध्ययनं निर्णयं च प्रतीक्षितव्यम् इति।

किमर्थं ज़ेलेन्स्की सहसा मनः परिवर्तयति स्म ? किं भवता आन्तरिकविधानद्वारा पुटिन् इत्यनेन सह वार्तालापं न कर्तुं न निश्चयः कृतः?


यूक्रेनस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्कीः सूचना

01

ज़ेलेन्स्की इत्यस्य वचनस्य समयं अवलोकयन्तु । ग्लोबल टाइम्स् इति पत्रिकायाः ​​उद्धृतानां केषाञ्चन विदेशीयमाध्यमानां समाचारानुसारं ज़ेलेन्स्की इत्यनेन स्थानीयसमये जुलैमासस्य १५ दिनाङ्के एतत् वक्तव्यं कृतम् ।

एतत् तदा एव आसीत् यदा अमेरिकी-राष्ट्रपतिः ट्रम्पः गोलिकाभिः आहतः ।

ट्रम्पस्य आक्रमणानन्तरं बहवः टिप्पण्याः मन्यन्ते यत् सः "प्रलयात् जीवितः, परन्तु पश्चात् आशीर्वादं प्राप्स्यति", यस्य अर्थः अस्ति यत् अस्मिन् वर्षे अमेरिकीराष्ट्रपतिनिर्वाचने वर्तमानस्य अमेरिकीराष्ट्रपतिस्य, डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य च बाइडेन् इत्यस्य उपरि सः स्वस्य लाभस्य अधिकं विस्तारं कर्तुं शक्नोति इति

तदनन्तरं मिल्वौकीनगरे रिपब्लिकनराष्ट्रियसम्मेलने रिपब्लिकनपक्षेण आधिकारिकतया ट्रम्पः राष्ट्रपतिपदस्य उम्मीदवारः इति निर्वाचितः, "८० तमस्य दशकस्य अनन्तरं पीढी" च वैन्स् इत्यस्य उपराष्ट्रपतिपदस्य उम्मीदवारः, ट्रम्पस्य रनिंग मेट् इति नामाङ्कितः

वस्तुतः अस्य अमेरिकीराष्ट्रपतिनिर्वाचनस्य प्रथमे टीवी-विमर्शे ट्रम्पः पूर्वमेव स्पष्टतया विजयं प्राप्तवान् आसीत् ।


१५ जुलै दिनाङ्के अमेरिकी रिपब्लिकनराष्ट्रीयसम्मेलने ट्रम्पस्य (दक्षिणतः तृतीयः) वैन्स् (दक्षिणतः द्वितीयः) च चित्रम्, स्थानीयसमये: वैश्विकसंजालम्

तथापि ट्रम्पस्य विजयस्य सम्भावना अस्ति इति विविधाः संकेताः सूचयन्ति । प्रथमटीवी-विमर्शात् आरभ्य वर्तमानपर्यन्तं डेमोक्रेटिक-पक्षः बाइडेन्-महोदयस्य स्थाने अन्यस्य स्थापनस्य विषये चर्चां कृतवान्, पूर्वराष्ट्रपति-ओबामा-पत्न्याः मिशेल्-महोदयस्य, वर्तमान-उपराष्ट्रपति-हैरिस्-इत्यस्य च साझेदारी-रूपेण विकल्पान् अपि प्रस्तावितवान्

किमपि न भवतु, ज़ेलेन्स्की इत्यनेन तस्य विषये चिन्तनीयम् अस्ति——

यदि ट्रम्पः पुनः सत्तां प्राप्नोति तर्हि किं भविष्यति?

वस्तुतः ट्रम्पः श्वेतभवनं प्रति प्रत्यागत्य किं भविष्यति इति केचन यूरोपीयदेशाः चिन्तयन्ति इति बहवः माध्यमाः अवदन्। केषाञ्चन देशानाम् नेतारः अमेरिकादेशे नाटो-शिखरसम्मेलनस्य समये ट्रम्पेन सह मिलितुं फ्लोरिडा-देशस्य मार्-ए-लागो-नगरं अपि गतवन्तः ।


११ जुलै दिनाङ्के स्थानीयसमये ओर्बन् सोशल मीडिया X इत्यत्र ट्रम्प इत्यनेन सह स्वस्य मिलनस्य पुष्टिं कृत्वा पोस्ट् कृतवान् ।

रूस-युक्रेन-सङ्घर्षस्य विषये ट्रम्पः किं मन्यते ? एकदा पदं स्वीकृत्य सः कानि कार्याणि करिष्यति ?

भवन्तः जानन्ति, ट्रम्पः एकवारादधिकं उक्तवान् यत् यदि सः पुनः कार्यभारं स्वीकुर्वति तर्हि रूस-युक्रेन-सङ्घर्षः २४ घण्टाभिः अन्तः समाप्तः भविष्यति!

ट्रम्पः बहुवारं वक्षःस्थलं ताडयति, एतत् वदति च, यत् ज़ेलेन्स्की इत्यस्य ध्यानं न आकर्षयितुं असम्भवम् । यदि ज़ेलेन्स्की विगतवर्षद्वये ट्रम्पः स्वस्य विपक्षक्षमतायां यत् उक्तवान् तस्य विषये बधिरकर्णं कर्तुं शक्नोति तर्हि ज़ेलेन्स्की निश्चितरूपेण ट्रम्पस्य सम्मुखे कार्यवाही करिष्यति यः व्हाइट हाउसं प्रति प्रत्यागन्तुं शक्नोति।

बाह्यरूपेण सः मन्यते यत् द्वितीय-युक्रेन-शान्ति-शिखरसम्मेलने रूस-देशस्य उपस्थितिः आमन्त्रण-संकेतः अस्ति ।

02

ज़ेलेन्स्की रूसदेशं प्रति स्पष्टतया आमन्त्रणं न कृतवान्, न च तृतीयपक्षस्य माध्यमेन वा माध्यमद्वारा वा आमन्त्रणस्य घोषणां कृतवान् तस्य स्थाने "रूसः उपस्थितः भवेत्" इति अवदत्, यत् "अग्रगतिः आक्रमणं कर्तुं शक्नोति, निवृत्तिः रक्षणं कर्तुं शक्नोति" इति मुद्रा अस्ति " " .

हैमामा इत्यस्य मतं आसीत् यत् सः अनुकूलस्थानं प्राप्तुं एतत् कृतवान् इति ।

यदि बाइडेन् पुनः निर्वाचितः भवति, अथवा डेमोक्रेटिक-दलस्य अन्यः कोऽपि अमेरिका-राष्ट्रपतित्वेन निर्वाचने विजयं प्राप्नोति, अथवा ट्रम्पः निर्वाचने विजयं प्राप्य अमेरिका-राष्ट्रपतित्वेन पुनः आगच्छति परन्तु रूस-युक्रेन-सङ्घर्षं तत्क्षणं निवारयितुं असमर्थः भवति, तर्हि तत् प्रतीयते यत् सः, यः आधिकारिकतया रूसस्य आमन्त्रणस्य विषये किमपि टिप्पणीं न कृतवान्, सः करिष्यति No "mistakes" were made.

तथा च यदि ट्रम्पः कार्यभारं स्वीकृत्य रूस-युक्रेनयोः मध्ये द्वन्द्वं बलात् निवारणस्य क्षमता अस्ति तर्हि सः पूर्वमेव स्वस्य "मतदानप्रमाणपत्रं" समर्पितवान् भविष्यति।

एषा गणना दुष्टा नास्ति। ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् सः ट्रम्पस्य निर्वाचनलाभं लक्षितवान्। यदि अन्ते ट्रम्पः विजयी भवति तर्हि अमेरिकादेशः युक्रेनदेशस्य साहाय्यस्य प्रतिबद्धतां पूर्णं करिष्यति इति अपि सः मन्यते । अवश्यं, हैमामा इत्यस्य दृष्ट्या इदानीं ज़ेलेन्स्की इत्यस्य एतत् वक्तुं आवश्यकम्, यत् न्यूनातिन्यूनं सैन्यस्य मनोबलं स्थिरं कर्तुं शक्नोति। अन्यथा किं सैन्यं शान्तिसज्जतां कर्तुं न वदति स्म? अग्रपङ्क्तौ युक्रेनदेशस्य सैनिकेषु कः अद्यापि युद्धं कर्तुं प्रीयते?


युक्रेनस्य सशस्त्रसेनायाः मुख्यसेनापतिःसेल्सकितुः सीसीटीवी न्यूज

भवन्तः जानन्ति, अधुना केचन युक्रेनदेशस्य संसदसदस्याः युक्रेनदेशस्य सेनायाः उपरि अप्रभावियुद्धस्य आरोपं कृतवन्तः। केचन जनाः युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिं सेर्स्की इत्यस्य उपरि अपि अङ्गुलीं दर्शितवन्तः यः अधुना एव कार्यभारं स्वीकृतवान् यत् तस्य आन्तरिकभाषणे युक्रेनदेशस्य सैनिकाः रूसीसेनायाः समक्षं आत्मसमर्पणं कर्तुं शक्नुवन्ति इति।

अहं वस्तुतः न जानामि यत् एते काङ्ग्रेस-सदस्याः किं चिन्तयन्ति | सत्यमेव यत् सेर्स्की एकः रूसी अस्ति यः युक्रेनदेशे सोवियतसेनायाः सेवां कृतवान्, सोवियतसङ्घस्य पतनस्य समये सेनायाः मध्ये एव स्थातुं चितवान् एवं प्रकारेण सः युक्रेन-सेनायाः वरिष्ठः सेनापतिः अपि अभवत्, अधुना यावत् सः ज़ालुज्नी इत्यस्य उत्तराधिकारी अभवत्, यः यूनाइटेड् किङ्ग्डम्-देशस्य राजदूतः अभवत्, युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः च अभवत् परन्तु यत् अधिकं महत्त्वपूर्णं तत् अस्ति यत् सेर्स्की दशकैः युक्रेन-सेनायाः परिश्रमेण कार्यं कुर्वन् अस्ति । युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतित्वेन पदं स्वीकृत्य ज़ेलेन्स्की अपि तस्य विषये अतीव प्रेम्णा अभवत् ।

अन्येषु शब्देषु, सेर्स्की आत्मसमर्पणं कर्तुम् इच्छति इति विश्वासः अदूरदर्शी व्यवहारः अस्ति, अथवा सेर्स्की रूसी अस्ति, रूस-युक्रेन-सङ्घर्षस्य केन्द्रे रूसस्य कृते आकांक्षति, यूक्रेन-देशस्य मुख्यविरोधं च परित्यक्तुं सज्जः इति अपि।

युक्रेनदेशे समस्या न अस्ति यत् कः गवर्नर् जनरल् वा मुख्यसेनापतिः वा भवेत्। युक्रेनदेशे समस्या अस्ति यत् रूस-युक्रेन-सङ्घर्षस्य कारणानि कः गम्भीरतापूर्वकं स्पष्टीकरोति——

ऐतिहासिकः अक्षांशः देशान्तरः च वास्तविकतायाः विरोधाभासः अस्ति ।


मे २६ दिनाङ्के युक्रेनदेशस्य एकः सैनिकः ज़ापोरोझ्ये प्रदेशे ड्रोन् विमानं उड्डीयत ।

तर्हि रूस-युक्रेन-देशयोः मुख्यसङ्घर्षेषु उपविश्य वार्तालापः न कर्तव्यः वा ?

कारणं ज्ञात्वा एव एतत् भ्रान्तं युद्धं समाप्तं कर्तुं शक्नोति!

03

विषयः युक्रेनशान्तिशिखरसम्मेलनस्य विषये पुनः आगच्छति।

किं स्विट्ज़र्ल्याण्ड्देशे प्रथमं युक्रेनशान्तिशिखरसम्मेलनं बहुकालपूर्वं सफलं न जातम्?

विवेकी एकदृष्ट्या एव ज्ञास्यति यत् एतत् सर्वथा सफलं नास्ति!

कारणानि न किञ्चिदन्यथा-

प्रथमं रूसदेशः न आमन्त्रितः, न च उपस्थितः;

द्वितीयं, चीनसहिताः केचन देशाः आमन्त्रिताः परन्तु उपस्थिताः न आसन्;

तृतीयम्, यदि अमेरिका, तस्य राष्ट्रपतिः बाइडेन् न उपस्थितः अपि, उपराष्ट्रपतिः हैरिस् इत्ययं उपस्थितः भवितुम् प्रेषितवान्, केवलं राष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् एव त्यक्त्वा, केषाञ्चन देशानाम् नेतारणाम् सभायां सह गन्तुं

चतुर्थं, केचन ब्रिक्स्-देशाः उपस्थिताः आसन् चेदपि ते अन्तिम-संयुक्त-वक्तव्ये हस्ताक्षरं न कृतवन्तः तेषु ब्राजील्-देशः केवलं सभायां स्वं पर्यवेक्षक-देशः इति मन्यते स्म, औपचारिक-भागीदारत्वेन च न गण्यते स्म

तदपि युक्रेनपक्षस्य कृते ते संयुक्तवक्तव्ये बहु भारयुक्तानि शब्दानि न दृष्टवन्तः।


जूनमासस्य १५ दिनाङ्के स्विट्ज़र्ल्याण्ड्-देशे युक्रेन-शान्ति-शिखरसम्मेलनस्य आरम्भः अभवत्

प्रथमस्य युक्रेन-शान्ति-शिखरसम्मेलनस्य आयोजकदेशत्वेन स्विट्ज़र्ल्याण्ड्-देशेन द्वितीयस्य आतिथ्यं न भविष्यति इति उक्तम् । कारणं सरलम् अस्ति।प्रथमं शिखरसम्मेलनं "शिखरं" अपि प्राप्तुं न शक्तवान् इति दृष्ट्वा स्विट्ज़र्ल्याण्ड्-देशः शीतलतां अनुभवति वा?

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं पश्चात् पश्यन् बेलारूस्-तुर्की-देशयोः आतिथ्यं कृत्वा स्विट्ज़र्ल्याण्ड्-देशे आयोजिता शान्ति-शिखरसम्मेलनपर्यन्तं यस्मिन् रूस-देशः अनुपस्थितः आसीत्, किं किमपि परिणामः अभवत् ? प्रतीयते न।

तथा च तदानीन्तनः ब्रिटिशप्रधानमन्त्री बोरिस् जॉन्सन्, यः तस्मिन् समये रूस-युक्रेनयोः मध्ये युद्धविरामं द्रष्टुं न इच्छति स्म, सः अधुना कुत्र अस्ति?

रूस-युक्रेनयोः द्वन्द्वस्य समाधानार्थं है-मामा मन्यते यत् रूस-युक्रेन-देशयोः परस्परं प्रति कार्यं कर्तव्यम् इति । बहिःस्थानां उपरि अवलम्बनं अविश्वसनीयम् अस्ति!

रूस-युक्रेन-देशयोः अन्तर्राष्ट्रीयसमुदायस्य तेषु बलेषु अपि ध्यानं दातव्यं ये रूस-युक्रेनयोः मध्ये युद्धविरामस्य इच्छां सद्भावेन इच्छन्ति!

वैसे, यथा जेलेन्स्की, यदि सः वास्तवमेव वार्तालापं कर्तुम् इच्छति तर्हि सः अपि पुनः आन्तरिककायदे संशोधनं कृत्वा "पुटिन् सह वार्तालापः न" इति खण्डं रद्दं कर्तुं शक्नोति। अन्यथा कथं तस्य विषये वक्तुं शक्नुमः ?