समाचारं

१९८० तमे दशके जन्म प्राप्य वैन्स् : युक्रेनदेशाय सहायतायाः प्रबलविरोधं करोति, ट्रम्पेन सह पदे पदे विषयेषु व्यवहारं करोति च

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् विशेषसंवाददाता] लियू हाओरान् "रस्ट्" क्षेत्रे जन्म प्राप्य ओहायो रिपब्लिकन् सिनेटर जेम्स् वैन्स् इत्यस्य दरिद्रपरिवारे वर्धितः, यस्य आयुः अद्यापि ४० वर्षीयः नासीत्, सः "अपवादात्मकं पदोन्नतिं" प्राप्तवान्, पूर्वराष्ट्रपतिना च पदोन्नतिः अभवत् ट्रम्पः १५ तमे स्थानीयसमये "इम्पेरियल् अपॉइंटमेण्ट्" इति रनिंग मेटरूपेण। यदि ट्रम्पः निर्वाचने सफलः भवति तर्हि वैन्स् अपि प्रायः ७० वर्षेषु अमेरिकादेशस्य कनिष्ठतमः उपराष्ट्रपतिः भविष्यति । अमेरिकनजनमतस्य दृष्टौ तस्य प्रतिआक्रमणयात्रा "अमेरिकनस्वप्न" इति लिप्याः वास्तविकजीवनस्य व्याख्या इति वक्तुं शक्यते ।


चित्रे जेम्स् वैन्स् इत्यस्य प्रोफाइल चित्रम् अस्ति

"अमेरिकनस्वप्नस्य मूर्तरूपम्"।

१९८४ तमे वर्षे अगस्तमासस्य २ दिनाङ्के ओहायो-राज्यस्य मिडिलटाउन-नगरे जन्म प्राप्य केवलं दशसहस्राणि जनाः आसन् । तस्य माता न केवलं मादकद्रव्यव्यसनं धारयति, मानसिकरूपेण अस्थिरं, मातापितृत्वं कर्तुं असमर्था च अस्ति । अस्य कारणात् अल्पस्य वैन्सस्य बाल्यकालः दारिद्र्येन, दुर्व्यवहारेन च पीडितः आसीत् । परन्तु लॉस एन्जल्स टाइम्स् इति वृत्तपत्रस्य अनुसारं पश्चात् वैन्सः स्वपितामह्या पालितः अतः सः प्रायः स्वपितामहं पितामही च "माम्, डैड" इति आह्वयति स्म । वस्तुतः वैन्स् इत्यस्य मूलनाम "जेम्स् हैमेल्" आसीत् - हैमेल् तस्य सौतेयपिता आसीत्, अनन्तरं सः स्वपितामहस्य उपनामस्य आधारेण स्वस्य नाम जेम्स् वैन्स् इति परिवर्तयति स्म ।

यदा वैन्सः उच्चविद्यालये आसीत् तदा सः "९·११" आतङ्कवादीनां आक्रमणान् गृहीतवान् यत् स्नातकपदवीं प्राप्त्वा सः प्रत्यक्षतया महाविद्यालयार्थम् आवेदनं न कृतवान्, अपितु सेनायाः सदस्यतां स्वीकृतवान् । समुद्रसेनायाः चतुर्वर्षेषु सः सेनायाः सह इराक्-देशे स्थित्वा नागरिककार्यं कुर्वन् आसीत् । सेनायाः निवृत्तेः अनन्तरं वैन्सः अध्ययनं निरन्तरं कर्तुं स्वगृहनगरं प्रत्यागतवान् सः २००९ तमे वर्षे ओहायो राज्यविश्वविद्यालयात् स्नातकपदवीं प्राप्तवान्, अनन्तरं येल् विधिविद्यालये प्रवेशं प्राप्तवान् ।

स्वस्य कार्यक्षेत्रस्य आरम्भे वैन्स् अमेरिकी-सिनेटर् जॉन् कॉर्निन् इत्यस्य सहायकरूपेण केन्टकी-जिल्लान्यायालयस्य न्यायाधीशरूपेण च कार्यं कृतवान्, अनन्तरं विधिसंस्थायां उद्यमपुञ्जसंस्थायां च कार्यं कृतवान् २०१४ तमे वर्षे वैन्स् इत्यनेन विधिविद्यालयस्य सहपाठी उषा इत्यनेन सह विवाहः कृतः, विवाहानन्तरं तयोः त्रयः बालकाः अभवन् । तस्य भारतीयपत्नी विद्वान्कुटुम्बात् आगता, तस्याः मातापितरौ प्राध्यापकौ विद्वांसौ च । स्वस्य प्रयत्नेन सः एकस्मात् दरिद्रनगरात् बृहत्नगरं गतः, प्रतिष्ठितविद्यालये गतः, उच्चं वेतनं अर्जितवान्, स्वप्नस्य पुरुषस्य विवाहं च कृतवान्, वैन्सस्य "प्रतिक्रमणजीवनस्य" विषये अनेकेषां ओहायो लेफ्टिनेंटस्य चर्चा अभवत् गवर्नर् हस्टेड् इत्यनेन अद्यैव अद्यतनं कृतम् सः "अमेरिकनस्वप्नस्य मूर्तरूपः" इति प्रशंसितः ।



वन्सः परिवारश्च

संस्मरणं राजनीतिषु "सन्दर्भपुस्तकम्" भवति

यत् वस्तुतः वैन्सं प्रसिद्धं कृतवान् तत् २०१६ तमे वर्षे प्रकाशितस्य तस्य संस्मरणग्रन्थः "हिल्बिली एलेजी" इति यस्मिन् अमेरिकादेशस्य "रस्ट् बेल्ट्" इत्यस्य यथार्थपारिस्थितिकीवर्णनं कृतम् आसीत् । अत्यन्तं विभक्तस्य अमेरिकनसमाजस्य सन्दर्भे एतत् पुस्तकं तटीयनगरेषु दीर्घकालं यावत् निवसतां धनिकवर्गं प्रथमवारं औद्योगिकक्षययुक्तेषु क्षेत्रेषु जनानां आजीविकायाः ​​कठिनतां ज्ञातुं शक्नोति अयं विशालः समूहः एव ट्रम्पस्य आधारं स्थापितवान् २०१६ निर्वाचन । न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​बेस्टसेलर-सूचौ प्रायः एकवर्षं यावत् एतत् पुस्तकं वर्चस्वं धारयति स्म, अनन्तरं तत् चलच्चित्ररूपेण परिणतम् । वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​प्रशंसा "रस्ट्-बेल्ट्-इत्यस्य आक्रोशः" इति अभवत्, अनेके अमेरिकन-राजनैतिक-अभिजातवर्गाः, मीडिया-जनाः च "ट्रम्प-विश्लेषणाय" एतत् अवश्यं पठनीयं इति अपि मन्यन्ते स्म

उल्लेखनीयं यत् वैन्स् इत्यस्य सफलता विधिविद्यालये मिलितस्य मार्गदर्शकस्य कारणेन अभवत्-चीनी “व्याघ्रमाता” एमी चुआ, “कुक्कुटशिशुनां” विवादास्पदः प्रवर्तकः येल् विधिविद्यालये प्राध्यापिकारूपेण कार्यं कर्तुं अतिरिक्तं एमी चुआ सर्वाधिकविक्रयितलेखिका अपि अस्ति यत् सा सर्वदा वैन्स् इत्यस्य जीवनस्य अनुभवानां आत्मकथां लिखितुं प्रोत्साहयति स्म यदा सा अध्यापनं कुर्वती आसीत् ।

२०२१ तमे वर्षे वैन्स् राजनैतिक-अभियानेषु भागं ग्रहीतुं आरब्धवान्, ओहायो-देशस्य निवर्तमानस्य ओहायो-देशस्य अमेरिकी-सीनेटर्-रोबर्ट्-पोर्ट्मैन्-इत्यस्य स्थाने कार्यं कर्तुं सज्जः अभवत् । अभियानस्य समये प्रसिद्धः अमेरिकनः उद्यमपुञ्जीपतिः पेपल् ऑनलाइन-भुगतान-मञ्चस्य सहसंस्थापकः च पीटर थिल् स्वस्य सुपर-राजनैतिक-क्रिया-समित्याम् कोटि-कोटि-रूप्यकाणि व्ययितवान् वैन्स् अपि अपेक्षानुसारं जीवितवान्, २०२२ तमे वर्षे मध्यावधिनिर्वाचने स्वस्य डेमोक्रेटिकपक्षस्य प्रतिद्वन्द्वीन् पराजितवान् ।

"ट्रम्प क्लोन" ।

यूएसए टुडे इत्यस्य विश्लेषणस्य अनुसारं वैन्स् इत्यस्य सर्वाधिकं उत्कृष्टं लाभं अस्ति यत् सः "आज्ञाकारी" अपि च "धनं प्राप्तुं" समर्थः अस्ति । मीडिया इत्यनेन उक्तं यत् ट्रम्पः स्वस्य रनिंग मेट् इत्यस्य चयनं कुर्वन् धनसङ्ग्रहक्षमतां महत्त्वपूर्णं मानदण्डं मन्यते, तथा च वैन्सः उद्यमपुञ्जनिवेशकरूपेण स्वस्य समये वास्तविकस्य "बृहत् पूंजी" इत्यस्य संपर्कं प्राप्तवान् आसीत् अपरपक्षे वैन्सः ट्रम्पः च स्वराजनैतिकदृष्टिकोणेषु अत्यन्तं सुसंगतौ स्तः तथा च ट्रम्पस्य आदर्शः “MAGA (Make America Great Again) योद्धा अस्ति” राष्ट्रपतिः बाइडेन् अपि वैन्सः “ट्रम्पस्य क्लोन्” इति शोचति स्म



ट्रम्पः तस्य युवा उपनिदेशकः वैन्स् च

राष्ट्रीयप्रसारणनिगमः (NBC) अवदत् यत् ट्रम्पस्य चयनं जोखिमं परिहरितुं अपि भवितुम् अर्हति: यदि बाइडेन् निर्वाचनात् निवृत्तः भवति तथा च हैरिस् दलस्य नामाङ्कनं जित्वा अस्ति तर्हि सा मध्यपश्चिमतः राजनेतारं प्राप्नुयात् इति संभावना वर्तते , नीलवर्णस्य उपरि विजयं प्राप्तुं। "Rust Belt" इत्यस्मिन् जनान् कॉलरं कुर्वन्ति, तथा च Vance केवलं तस्य संतुलनं कर्तुं शक्नोति। अपरपक्षे तादात्म्यराजनीतेः दृष्ट्या "सहस्राब्दीयः" वैन्स् अमेरिकनयुवानां अनुग्रहं प्राप्तुं अधिकं सम्भावना वर्तते, तस्य भार्यायाः प्रतिबिम्बं जातीय-अल्पसंख्याकानां मध्ये अपि लोकप्रियं भविष्यति एनबीसी इत्यनेन उक्तं यत् वैन्स् इत्यस्य ट्रम्पपरिवारेण सह विशेषतः तस्य पुत्रद्वयेन सह निकटसम्बन्धः अस्ति । औपचारिकनामाङ्कनात् पूर्वं डोनाल्ड जूनियरः एरिक् च स्वपितुः कृते वैन्स् इत्यस्य अनुशंसाम् अकरोत् । एसोसिएटेड् प्रेस इत्यनेन ज्ञातं यत् ट्रम्पस्य तस्य विषये उत्तमं धारणा अवश्यमेव अस्ति तथा च एकदा तस्य दाढिः "लिङ्कन् इत्यस्य युवा संस्करणम्" इव दृश्यते इति विनोदं कृतवान् ।

किञ्चित् विडम्बना अस्ति यत्, वैन्स् अद्यापि प्रथमकार्यकाले ट्रम्पस्य "द्वेषप्रशंसकः" आसीत् तथा च एकदा सार्वजनिकरूपेण उत्तरस्य "अमेरिकादेशस्य हिटलरः" "द्वेषपूर्णः मूर्खः च" इति निन्दितवान् २०१६ तमस्य वर्षस्य निर्वाचनकाले वैन्स् ट्रम्पः हिलारी वा अपेक्षया स्वस्य श्वापदं चिन्वतु इति अवदत् । इदानीं तस्य १८० डिग्रीपर्यन्तं वृत्तेः परिवर्तनं बहु विवादं जनयति, तस्य आलोचना च जनमतेन "अवसरवादी" "वेष्टन-उपविष्टः" इति च कृतम् अस्य विषये सः कठोररूपेण स्वस्य रक्षणं कृतवान् यत् "जनाः सर्वदा परिवर्तन्ते" इति ." सः एकस्मिन् दूरभाषसाक्षात्कारे अवदत् यत् "मया बहुकारणानां कारणात् ट्रम्पं गलत्रूपेण दोषी कृतः, परन्तु अहं प्रसन्नः अस्मि यत् अहं तस्मै गलत्रूपेण दोषीकृतवान् (वास्तवतः सः मया चिन्तितस्य अपेक्षया बहु श्रेष्ठः अस्ति) "USA Today" इत्यनेन उक्तं यत् वस्तुतः, रिपब्लिकन् पार्टी तत्र इति are many cases of Trump's "anti-Trump" turning into fans, and Donald Jr. recently "helped" by saying: "बहुमाध्यमेन एतादृशं वस्तु बहुवारं महती वार्ता इति प्रचारितं, यत् अत्यन्तं लज्जाजनकम् अस्ति।