समाचारं

"कालीसूचौ" अस्ति तथा च तस्य विपण्यमूल्यं प्रायः १७० अरबं वाष्पितम् अभवत्, नोङ्गफू वसन्तः अद्यतनकाले किञ्चित् "दुःखं" प्राप्नोति ।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सदैव उच्चगुणवत्तायुक्तजलस्रोतेषु अवलम्बितः नोङ्गफुस्प्रिंगः चीनदेशस्य हाङ्गकाङ्गस्य उपभोक्तृपरिषदः (अतः उपभोक्तृपरिषदः इति उच्यते) "असङ्गतपूर्वसूचना अनुवर्तनञ्च" इति वर्णनेन दंशितवान्

१५ जुलै दिनाङ्के उपभोक्तृपरिषद् इत्यनेन प्रकटितं यत् परीक्षणार्थं स्थानीयबाजारे ३० सामान्यानि बोतलजलस्य नमूनानि क्रीत्वा मुख्यभूमिचीनदेशस्य बैसुई पर्वतस्य नोङ्गफुस्प्रिंगस्य च बोतलजलस्य नमूनानि प्रतिलीटरं ३ माइक्रोग्रामं भवति इति ज्ञातम् यूरोपीयसङ्घस्य अधिकतमं ब्रोमेट् सीमा ओजोन-उपचारित-प्राकृतिक-खनिजजलस्य, वसन्त-जलस्य च कृते प्रयोज्यम्, परन्तु संयुक्तराज्यसंस्था, जापान, यूनाइटेड् किङ्ग्डम्, विश्वस्वास्थ्यसङ्गठनेन निर्धारितस्य पेयजलस्य गुणवत्तामानकानां अपेक्षया दूरं न्यूना अस्ति - प्रतिलीटरं १० माइक्रोग्रामम् .



सार्वजनिकसूचनाः दर्शयति यत् उपभोक्तृपरिषदः स्थापना १९७४ तमे वर्षे अभवत् ।इयं चीनस्य हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य वैधानिकसंस्था अस्ति तथा च उपभोक्तृअधिकारस्य रक्षणार्थं शोधं कृत्वा वकालतम् कर्तुं प्रतिबद्धा अस्ति

१६ जुलै दिनाङ्के नोङ्गफू स्प्रिंग् इत्यनेन उपभोक्तृपरिषदः वकिलानां कृते पत्रं जारीकृत्य मानकानां गलतप्रयोगः, मानकानां गलतनिर्णयः, स्पष्टं व्यक्तिपरकं भ्रामकं च इति त्रीणि प्रमुखाणि त्रुटयः सूचिताः, तेभ्यः तत्क्षणमेव स्पष्टीकरणं, क्षमायाचनां, प्रभावं च समाप्तुं च आह .

१६ जुलै दिनाङ्के प्रेससमये नोङ्गफुस्प्रिंगस्य उद्धरणं प्रतिशेयरं ३२.५० हाङ्गकाङ्ग डॉलर आसीत्, यत् २.९९% न्यूनता अभवत् ।



युद्धस्य धूमेन पूरितानि मूल्यानि

मध्यग्रीष्मकालः अस्ति, तथा च नोङ्गफू वसन्तः विशेषतया "चिड़चिड़ा" अस्ति

२०१६ तमे वर्षे प्रतिद्वन्द्वी यिबाओ-इत्येतत् पराजयात् परं नोङ्गफू-वसन्तः चीन-देशस्य बाटल-जल-विपण्ये षड् वर्षाणि यावत् क्रमशः वर्चस्वं धारयति । उद्योगसंशोधनप्रतिवेदनानि दर्शयन्ति यत् २०२३ तमे वर्षे चीनस्य पैकेज्ड् पेयजलविपण्ये नोङ्गफू स्प्रिंग् २३.६% मार्केट्-भागेन प्रथमस्थाने अस्ति, तदनन्तरं सी'एस्टबोन्, जिङ्ग्टियन, वाहाहा, मास्टर काङ्ग् च १८.४%, ६.१%, ५.६%, २. तथा क्रमशः ४.९% ।



उद्योगः पूर्वमेव ताराभिः सङ्कीर्णः अस्ति चेदपि नूतनाः बलाः अद्यापि प्रवेशं कुर्वन्ति । अद्यैव फैट् डोङ्गलै इत्यस्य अध्यक्षः यू डोङ्गलै इत्यनेन सामाजिकमञ्चेषु प्रकटितं यत् फैट् डोङ्गलै इत्यनेन स्वस्य खनिजजलस्य ब्राण्ड् प्रारम्भं कर्तुं शक्यते, यत् चाङ्गबाई पर्वतजलस्रोतः पैक्ड् भवति, तस्य शुद्धसामग्री ३६०ml अस्ति

विपण्यभागं ग्रहीतुं नोङ्गफू स्प्रिंग् इत्यनेन एप्रिलमासे हरितवर्णीयं बोतलबद्धं शुद्धं जलं प्रारब्धं यत् तस्य भेदः भवति तथापि उभयोः मूल्यं समानम् अस्ति, मूलतः २ युआन्

परन्तु ग्रीष्मर्तौ पेयजलस्य उपभोगस्य चरमऋतुस्य आगमनेन नोङ्गफू स्प्रिंग् इत्यनेन ऑनलाइन-अफलाइन-चैनेल्-योः मध्ये प्रबल-प्रचार-क्रियाकलापाः आरब्धाः तत्र सूचनाः सन्ति यत् नोङ्गफुस्प्रिंगस्य अधिकृतचैनलेषु अथवा सुपरमार्केट्-संस्थाः नोङ्गफू-स्प्रिंगस्य हरित-शीशी-जलस्य विक्रयं ८.८ युआन्-प्रत्येकं कर्तुं आरब्धवन्तः, यस्य मूल्यं प्रति-शीशी केवलं ७.४ सेण्ट्-रूप्यकाणि भवति

एतावता "बाटलेषु पेयजलस्य मूल्ययुद्धं आरब्धम्" इति अनेकसूचिकासु उष्णं अन्वेषणं जातम् ।

उद्योगविशेषज्ञानाम् अनुसारं बोतलजलविपण्ये मूल्ययुद्धं न केवलं उद्योगे तीव्रप्रतिस्पर्धां प्रतिबिम्बयति, अपितु सम्पूर्णस्य उद्योगस्य समक्षं गभीराणि आव्हानानि अपि प्रकाशयति।

एकतः यथा यथा विपण्यसंतृप्तिः वर्धते तथा तथा ब्राण्ड्-मध्ये एकरूपता गम्भीरा भवति, येन मूल्यं स्पर्धायाः मुख्यं साधनं भवति, अपरतः उपभोक्तृणां बोतलजलस्य अवगमनं क्रमेण परिपक्वं जातम्, ते अन्धरूपेण उच्चमूल्यानां अनुसरणं न कुर्वन्ति , यत् ब्राण्ड्-संस्थाः स्वस्य स्थितिनिर्धारणस्य मूल्यप्रस्तावस्य च पुनः परीक्षणं कर्तुं बाध्यते ।

चन्सन कैपिटलस्य निदेशकः शेन् मेङ्गः मन्यते यत् "यद्यपि एतत् प्रतिस्पर्धी उत्पादानाम् सूचीकृतकम्पनीनां प्राकृतिकजलस्य मूलव्यापारं चुनौतीं दातुं निवारयितुं साधनम् अस्ति तथापि मूल्यं अधिकं भवितुम् अर्हति, तथा च एतत् सकललाभमार्जिनं दीर्घकालं यावत् न्यूनीकर्तुं शक्नोति तथा च निवेशकानां धारणाम् परिवर्तयन्तु।"

शतशः कोटिभिः विपण्यमूल्यं वाष्पितम् अभवत्

२०२० तमस्य वर्षस्य पश्चात् पश्यन् नोङ्ग्फु-वसन्तः जयजयकारस्य मध्यं हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सफलतया अवतरत्, प्रथमदिने तस्य विपण्यमूल्यं ३७०.३ अरब-हॉन्ग-डॉलर्-रूप्यकाणि अभवत् । ततः परं नोङ्गफू स्प्रिंग् इत्यस्य शेयरमूल्यं वर्धमानं वर्तते, तस्य विपण्यमूल्यं ६०० अरब हॉङ्गकॉन्ग डॉलरतः अधिकं शिखरं प्राप्तवान् ।

तथापि सुसमयः दीर्घकालं न स्थातवान् । विगतत्रिषु वर्षेषु नोङ्गफुस्प्रिंगस्य शेयरमूल्यं २०% अधिकं न्यूनीकृतम् अस्ति । अस्मिन् वर्षे मे-मासस्य आरम्भात् कम्पनीयाः शेयर-मूल्यं बहुधा न्यूनीकृतम्, अस्मिन् काले ३०% अधिकं सञ्चित-क्षयः अभवत्, कुल-विपण्य-मूल्यं च प्रायः १७० अरब-हॉन्ग-डॉलर्-रूप्यकाणां वाष्पीकरणं जातम्



शेयरमूल्यप्रवृत्तेः विपरीतम् चीनस्य पेयविपण्ये अग्रणीरूपेण नोङ्गफुस्प्रिंगः प्रदर्शनस्य दृष्ट्या सर्वदा उत्तमं प्रदर्शनं कृतवान् अस्ति । २०२१ तः २०२३ पर्यन्तं नोङ्गफू स्प्रिंग् इत्यनेन ४२.७ बिलियन युआन्, ३३.२ बिलियन युआन्, २९.७ बिलियन युआन् च राजस्वं प्राप्तम्, तदनुरूपं सकललाभमार्जिनं क्रमशः २८%, १२%, ३०% च आसीत् ५७.४५%, तथा ५९.४६% जलम्” इति अत्यन्तं लाभप्रदम् अस्ति ।





ज्ञातव्यं यत् नोङ्गफू वसन्तस्य अपि स्वकीयाः चिन्ताः सन्ति । यदा तस्य चायपेयव्यापारः प्रबलतया वर्धमानः अस्ति, तदा २०२१ तः २०२३ पर्यन्तं ५७.४%, ५४.९%, ४७.५% च पैकेज्ड् पेयजलव्यापारक्षेत्रस्य राजस्वभागः निरन्तरं न्यूनः भवति



कतिपयदिनानि पूर्वं सुप्रसिद्धा संस्था Macquarie इति प्रतिवेदनं प्रकाशितवती यत् २०२४ तमस्य वर्षस्य प्रथमार्धे Nongfu Spring इत्यस्य विक्रयवृद्धिः वर्षे वर्षे ७.६% यावत् मन्दतां प्राप्स्यति, तस्य शुद्धलाभः च ४.६% न्यूनः अभवत् बैंकस्य अपेक्षा अस्ति यत् वर्षस्य प्रथमार्धे नोङ्गफू स्प्रिंगस्य सकललाभमार्जिनं २.२ प्रतिशताङ्केन संकुचितं कृत्वा ५८% यावत् भविष्यति, यत्र वर्धिता छूटः न्यूनव्ययस्य सकारात्मककारकाणां प्रतिपूर्तिं करोति। तदनुसारं लक्ष्यमूल्यं २९% न्यूनीकृत्य HK$२६ यावत् न्यूनीकृतम्, रेटिंग् च "तटस्थ" तः "अल्पप्रदर्शनम्" यावत् न्यूनीकृतम् ।

९ जुलै दिनाङ्के मार्केटस्य बन्दीकरणानन्तरं नोङ्गफू स्प्रिंग् इत्यनेन एकां घोषणापत्रं जारीकृतं यत् नियन्त्रकः भागधारकः याङ्गशेङ्गटाङ्गः अस्याः घोषणायाः तिथ्याः आरभ्य प्रायः षड्मासाभ्यन्तरे कम्पनीयां स्वस्य एच्-शेयरं प्राप्तुं वर्धयितुं च स्वस्य धनस्य उपयोगं कर्तुं योजनां करोति The total amount of वृद्धिः २० अरब हाङ्गकाङ्ग-डॉलर्-अधिकं न भविष्यति इति अपेक्षा अस्ति ।

अत्र अपि मताः सन्ति यत् एतस्याः धारणवृद्धियोजनायाः अर्थः अस्ति यत् नोङ्गफू वसन्तस्य संस्थापकः झोङ्ग सुइसुई उन्मत्तं "उद्धार" योजनां प्रारब्धवान् ।

सार्वजनिकसूचनाः दर्शयति यत् याङ्गशेङ्गटाङ्गस्य प्रत्यक्षतया नोङ्गफू स्प्रिंगस्य कुलशेयरपूञ्जी ६६.८२% अस्ति, यदा तु झोङ्ग सुइसुई प्रत्यक्षतया परोक्षतया च याङ्गशेङ्गटाङ्गस्य माध्यमेन कम्पनीयाः कुलशेयरपूञ्जीया ८३.९८% भागं धारयति नोङ्गफू वसन्तस्य स्वामित्वसंरचना झोङ्ग सुइसुई इत्यस्य तस्य नियन्त्रकस्य याङ्गशेङ्गटाङ्गस्य च हस्ते अत्यन्तं केन्द्रीकृता इति वक्तुं शक्यते ।

केचन निवेशकाः केचन गणनाः कृत्वा ज्ञातवन्तः यत् झोङ्ग सुइसुई इत्यस्य वर्तमानभागधारणा अपरिवर्तितस्य आधारेण झोङ्ग सुइसुई इत्यनेन विगतचतुर्वर्षेषु नोङ्गफू वसन्ततः १९.३६ अरब युआन् लाभांशः प्राप्तः नोङ्गफू स्प्रिंग् इत्यस्य शेयर्स् इत्यस्य होल्डिङ्ग्स् इत्यस्य वृद्धिः HK$2 बिलियनेन सह अभवत्, यत् चतुर्वर्षेषु झोङ्ग सुइसुई इत्यनेन प्राप्तस्य प्रायः २० बिलियन युआन् इत्यस्य लाभांशस्य १०% तः न्यूनं भवति

"२०२४ न्यू फॉर्च्यून ५०० रिच लिस्ट्" इत्यनेन ज्ञायते यत् झोङ्ग सुइसुई पुनः एकवारं चीनदेशस्य सर्वाधिकधनवान् इति सूचीयां शीर्षस्थाने अभवत् यस्य शुद्धसम्पत्त्याः ४५६.२७ अरब युआन् अस्ति ।

स्टॉकस्य मूल्यं अधिकाधिकं "हरितं" भवति, चीनस्य धनीतमः पुरुषः च अधिकाधिकं धनिकः भवति वा एतादृशः नोङ्गफू वसन्तः अद्यापि "मधुरः" भवितुम् अर्हति वा?