समाचारं

ईटीएफ-इत्येतत् नूतन-स्टॉक-रूपेण व्यवहरति वा?सूचीकरणस्य प्रथमदिने व्यापारस्य मात्रा प्रायः ५ अर्बं यावत् अभवत्, निधिकम्पनी च तत्कालं जोखिमानां विषये चेतावनीम् अयच्छत् ।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता डु मेङ्ग

अद्य चीन दक्षिणीयसंपत्तिप्रबन्धनस्य सऊदी ईटीएफ (159329.SZ) तथा हुआताई-पाइनेब्रिजस्य सऊदी ईटीएफ (520830.SH) क्रमशः शेन्झेन् स्टॉक एक्सचेंज तथा शङ्घाई स्टॉक एक्सचेंज इत्येतयोः सूचीकृतम्। ईटीएफद्वयं तीव्ररूपेण उद्घाटितम्, दक्षिणसऊदी ईटीएफ (159329.SZ) अपराह्णे उद्घाटनस्य अनन्तरं दैनिकसीमाम् आहतवान् ।

समापनसमये दक्षिणी सऊदी ईटीएफ (159329.SZ) तथा हुआताई-बेरी सऊदी ईटीएफ (520830.SH) इत्येतयोः द्वयोः अपि दैनिकसीमायां आसीत्, यत्र लेनदेनस्य मात्रा क्रमशः 2.838 अरब युआन् तथा 2.058 अरब युआन् आसीत् क्रमशः ६.१८% तथा ६.३१% कारोबारस्य दरः ४२६.४२%, ३३१.८८% ।

तथाकथितप्रीमियमस्य अर्थः अस्ति यत् विपण्यां ईटीएफस्य वर्तमानमूल्यं IOPV (द्वितीयकविपण्ये अन्तर्दिवसमूल्यं) इत्यस्मात् अधिकं भवति, तथा च छूटस्य अर्थः अस्ति यत् विपण्यां ETF इत्यस्य वर्तमानमूल्यं IOPV इत्यस्मात् न्यूनं भवति . यदा ETF इत्यस्य वर्तमानमूल्यं IOPV इत्यस्मात् भिन्नं भवति अर्थात् यदा मूल्यान्तरं भवति तदा मध्यस्थतायाः स्थानं भवति । IOPV व्यापारिकसमये ईटीएफ-मध्ये सर्वेषां स्थानानां वास्तविकसमय-विपण्यमूल्यं भवति, निवेशकानां कृते निधि-शेयर-क्रयणार्थं, विक्रेतुं वा मोचनार्थं वा सन्दर्भरूपेण विनिमय-अथवा अन्य-संस्थाभिः, प्रायः सूचकाङ्क-कम्पनीभिः, प्रत्येकं १५ सेकेण्ड्-मध्ये ताजगीकृतं भवति

अद्यतनस्य अन्तर्दिवसस्य व्यापारसमये हुआताई-पाइनब्रिज् फण्ड् इत्यनेन प्रीमियम-जोखिमानां विषये चेतावनी-घोषणा जारीकृता । घोषणायाम् उक्तं यत् विनिमयव्यापारयुक्तः मुक्त-अन्त-निधिः इति नाम्ना निवेशकाः गौण-विपण्ये व्यापारं कर्तुं शक्नुवन्ति, तथा च कोषस्य सदस्यतां स्वीकृत्य मोचनं च कर्तुं शक्नुवन्ति । निवेशकाः अन्धरूपेण निवेशं न कुर्वन्तु इति सूचितं यतः तेषां महती हानिः भवितुम् अर्हति ।

उच्चप्रीमियमस्य पृष्ठतः केषाञ्चन निवेशकानां मध्यस्थता अस्ति । "अधुना व्यक्तिगत-शेयर-व्यापारस्य जोखिमः अतीव महत् अस्ति। एषः नवसूचितः ईटीएफः अनुमानस्य मध्यस्थतायाः च कृते सर्वाधिकं उपयुक्तः अस्ति। प्रथमं विपण्यं तापयितुं विपण्यां T+0 इत्यत्र किञ्चित् लघुधनं कुर्वन्तु। यदा विपण्यमूल्यं धक्कायते , भवान् तत् कटयित्वा गन्तुं शक्नोति "केषुचित् निवेश-नगेट्-समूहेषु ईटीएफ-विषये अनुमानं कथं कर्तव्यमिति पाठ्यक्रमाः व्यापकरूपेण प्रसारिताः सन्ति।"

निवेशमूल्यस्य दृष्ट्या निवेशलक्ष्यस्य अभावः अपि सऊदी ईटीएफ-संस्थायाः बहु ध्यानं आकर्षितुं कारणेषु अन्यतमं जातम् अस्ति । हुआताई-पाइनब्रिज कोषस्य मतं यत् सऊदी ईटीएफस्य सूचीकरणेन न केवलं घरेलुनिवेशकानां कृते सुविधाजनकं अनुक्रमितं सीमापारनिवेशमार्गं उद्घाट्यते, अपितु द्वयोः स्थानयोः मध्ये वित्तीयसहकार्यं प्रवर्धयितुं वैश्विकसम्पत्त्याः विनियोगस्य विविधतां प्रवर्धयितुं च सहायकं भवति।

अद्य Huatai-Pineridge Saudi ETF इत्यस्य परस्परं सम्बद्धं उत्पादं CSOP Huatai-Berry CSI 300 ETF इत्यपि हाङ्गकाङ्ग-स्टॉक-बजारे सूचीबद्धं एतत् CSI 300 ETF इत्येतत् Huatai-Pineridge इत्यनेन सह परस्परं सम्बद्धं भविष्यति CSI 300 ETF न्यूनातिन्यूनं 90% सम्पत्तिः उत्तरार्धे निवेशिता भवति। सार्वजनिकसूचनाः दर्शयति यत् CSOP Huatai-Berry CSI 300 ETF इत्यस्य सूचीमूल्यं HK$7.8 अस्ति, तथा च प्रारम्भिकप्रस्तावस्य आकारः NT$51.1 मिलियनः अस्ति । अद्यतनसमाप्तिपर्यन्तं ईटीएफस्य विपण्यप्रवृत्तिः तुल्यकालिकरूपेण स्थिरः अस्ति, यत्र १% तः न्यूना वृद्धिः अस्ति ।

तदतिरिक्तं दक्षिणसऊदी अरब ईटीएफ इत्यस्य हाङ्गकाङ्ग-समूहेषु अपि "मेलनम्" परस्परं सम्बद्धं उत्पादं वर्तते, अर्थात् दक्षिणी एमएससीआई चीन ए५० ईटीएफ (03003.HK), यत् अद्य ०.४६% वर्धितम्

Huatai-PineBridge Fund इत्यनेन उक्तं यत् लेनदेनदक्षतायाः दृष्ट्या परस्परं सम्बद्धं रूपं प्रभावीरूपेण पार-बाजारव्यवहारस्य जटिलतां न्यूनीकरोति तथा च निवेशव्ययस्य न्यूनीकरणे सहायकं भवति, तत्सह, उत्पादस्य ९०% अधिकं निवेशः अन्तर्निहिते भवति ईटीएफ, विनिमयस्य टी+0 इत्यस्य समर्थनं व्यापारतन्त्रं प्रभावीरूपेण पूंजीतरलतायां सुधारं कर्तुं शक्नोति तदतिरिक्तं, एतत् प्रबन्धकान् बाजारव्यवहारेषु भागं ग्रहीतुं QDII कोटानां उपयोगाय सुविधां ददाति, यत् व्यापारदिनानां संख्यायाः समयक्षेत्रस्य च भेदानाम् दृष्ट्या विविधाः असुविधाः परिहर्तुं शक्नुवन्ति , तथा च अनुसरणदोषाणां नियन्त्रणाय अपि अनुकूलम् अस्ति ।