समाचारं

चीनदेशस्य ड्रोन्-विमानानाम् उपरि अमेरिकी-सर्वकारः संकोचम् अकरोत् वा ?

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् विशेषसंवाददाता] बहुविधविदेशीयमाध्यमेन १४ तमे दिनाङ्के ज्ञातं यत् अमेरिकीसीनेटसशस्त्रसेवासमित्या अद्यैव प्रकाशितस्य २०२५ तमस्य वर्षस्य राष्ट्रियरक्षाप्राधिकरणकानूनस्य संशोधितसंस्करणस्य पूर्णपाठः गतमासे प्रतिनिधिसभायाः पारितसंस्करणात् भिन्नः अस्ति . पाकिस्तान-रक्षा-मञ्चस्य जालपुटे उक्तं यत् अमेरिकी-कृषि-ड्रोन्-विपण्ये DJI-प्रबलः खिलाडी अस्ति, यत् कारणं भवितुम् अर्हति यत् सिनेट्-समित्या प्रतिबन्धः न समाविष्टः पूर्वं जापानदेशस्य "निक्केई एशियन रिव्यू" इति पत्रिकायां चीनदेशे निर्मिताः ड्रोन्-इत्येतत् अमेरिकीपुलिसैः एतावन्तः अनुकूलाः सन्ति यत् विकल्पान् प्राप्तुं कठिनम् इति ज्ञापितम् ।

अमेरिकीमाध्यमानां समाचारानुसारं गतमासे अमेरिकीप्रतिनिधिसदनेन राष्ट्ररक्षाप्राधिकरणकानूनम् पारितम्। विधेयकेन आघातः उत्पन्नः यतः तस्मिन् चीनस्य ड्रोन्-विरोधी-अधिनियमः अन्तर्भवति स्म, यत् तथाकथिते "कवरेज-सूचौ" DJI-उपकरणं सेवां च योजयिष्यति, येन DJI इत्यस्य नूतनानि उपकरणानि अमेरिकी-सङ्घीय-सञ्चार-आयोगेन (FCC ) अनुज्ञापत्रेण प्राप्तुं न शक्नुवन्ति तथा च तस्य विद्यमानस्य FCC प्राधिकरणस्य निरसनस्य परिणामः भवितुम् अर्हति ।

अमेरिकी-सर्वकारस्य चीनीय-ड्रोन्-इत्यस्य “अनुसरणं” २०१६ तमे वर्षे एव आरब्धम् ।तस्मिन् समये केचन अमेरिकी-विधायकाः “जालदत्तांशसुरक्षा” इति आधारेण DJI-विषये प्रतिबन्धं प्रस्तावितवन्तः २०१७ तमे वर्षे अमेरिकी रक्षाविभागेन DJI इत्यस्य प्रतिबन्धसूचौ योजितं यत् DJI ड्रोन् "चीनसर्वकाराय महत्त्वपूर्णं अमेरिकी आधारभूतसंरचना, कानूनप्रवर्तनदत्तांशं च प्रदातुं सम्भाव्यते" इति २०१९ तमस्य वर्षस्य मे-मासे अमेरिकी-सर्वकारेण पुनः अमेरिकी-सङ्घीय-संस्थानां कृते "सुरक्षा-धमकी" इति पुष्टिः कृताभिः देशैः निर्मितैः ड्रोन्-क्रयणे प्रतिबन्धः कृतः, DJI-ड्रोन्-क्रयणार्थं संघीय-धनस्य उपयोगं च निषिद्धम् २०२० तमे वर्षे अमेरिकी वाणिज्यविभागेन "अमेरिकादेशस्य राष्ट्रियसुरक्षायाः खतरान् जनयति" इति आधारेण DJI इत्येतत् "Entity List" इत्यत्र योजितम्, येन DJI इत्यस्य कृते संयुक्तराज्यसंस्थायाः अमेरिकीकम्पनीभिः च प्रदत्तं प्रौद्योगिकीम् उत्पादं च प्राप्तुं असम्भवं जातम्

DJI इत्यनेन एतेषां आरोपानाम्, अनुमोदनानां च बहुवारं अङ्गीकारः, विरोधः च कृतः ।

धारावाहिकराजनैतिक "अनुसन्धानं दमनं च" इति घटनायाः विपरीतम् चीनदेशे उत्पादितानां ड्रोन्-यानानां माङ्गल्यं अमेरिकादेशस्य अनेकेषु उद्योगेषु प्रबलं वर्तते अधुना एव अमेरिकादेशस्य ६,००० तः अधिकानां जनसुरक्षासंस्थानां, पुलिस-अग्निशामकविभागानाम् प्रतिनिधिभिः ड्रोन्-परियोजनाभिः सह सीनेट्-सशस्त्रसेवा-समितेः सदस्येभ्यः लिखितं यत् ते राष्ट्रिय-रक्षा-प्राधिकरण-अधिनियमे "चीनी-ड्रोन्-प्रतिकार-अधिनियमस्य" समावेशस्य विरोधं कृतवन्तः न्यूयॉर्क टाइम्स् इति पत्रिकायां उक्तं यत् DJI इत्यनेन निर्मिताः ड्रोन्-यानानि प्रायः उद्धारकार्यक्रमेषु अभ्यासेषु च दृश्यन्ते, केचन स्वयंसेवकाः उद्धारकर्तारः च अवदन् यत् एतेन उद्धारस्य त्वरिततायां सहायता भवितुम् अर्हति इति अमेरिकी "Drone Life" इति जालपुटे उक्तं यत् अमेरिकी संघीयविमाननप्रशासनस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे मार्चमासपर्यन्तं टेक्सास्-नगरे राज्यपुलिस-सुरक्षाविभागेषु ९६६ ड्रोन्-यानानि पञ्जीकृतानि सन्ति, येषु ८७९ DJI द्वारा निर्मिताः DJI इत्यनेन न निर्मितानाम् ८७ ड्रोन्-यानानां मध्ये ५६ चीन-कम्पनीभिः अथवा चीन-सम्बद्धैः कम्पनीभिः निर्मिताः सन्ति ।

पाकिस्तान-रक्षा-मञ्चस्य जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकन-कृषकैः उपयुज्यमानानाम् ८०% ड्रोन्-इत्येतत् DJI-ड्रोन्-इत्येतत् अस्ति । अमेरिकी-डीजीआई-उपकरणस्य व्यापारी अवदत् यत् अमेरिकी-कृषकाः अन्तिमेषु वर्षेषु ड्रोन्-स्प्रे-इत्यस्य उपयोगं निरन्तरं वर्धयन्ति, यत्र २०२३ तमे वर्षे ४१ राज्येषु ३७ लक्ष-एकर् (प्रायः १४९ मिलियन-हेक्टेर्) भूमिः ड्रोन्-इत्यनेन सिञ्चनं कृतम् , यत्र ५० सस्यानि आच्छादितानि सन्ति, येषु अधिकांशः चीनदेशे निर्मिताः ड्रोन्-यानानि सन्ति । गतमासे AgFunder इत्यस्मै दत्तवक्तव्ये DJI इत्यनेन उक्तं यत्, “अस्माकं कृते प्रदातुं विशिष्टानि मार्केट्-शेयर-सङ्ख्यानि नास्ति, परन्तु एकः मोटा-मोटी अनुमानः अस्ति यत् अमेरिकी-कृषकैः प्रायः १,००० कृषि-ड्रोन्-इत्यस्य उपयोगः भवति ।

अमेरिकी "AgFunder" इति समाचारजालेन उक्तं यत् DJI इत्यस्य वैश्विकनीतिनिदेशकः एडम् वेल्सः चेतवति यत् यदि अन्ततः सर्वकारः प्रतिबन्धं पारयति तर्हि न केवलं DJI इत्यस्य, अपितु कृषिसहितस्य अमेरिकादेशस्य अनेकेषां भिन्नानां ऊर्ध्वाधरक्षेत्राणां अपि क्षतिः भविष्यति। यदा पृष्टः यत् DJI किमर्थं "अनुसरणं क्रियते" तदा वेल्सदेशः अवदत् यत् "एतत् समस्यायाः मूलं गच्छति" इति । एतत् दत्तांशसुरक्षाविषये प्रश्नरूपेण आरब्धम् इति सः अवदत्, ततः वादविवादः प्रबलविपण्यभागं प्रति गतः, लघु अमेरिकीनिर्मातारः मूल्ये गुणवत्तायां वा स्पर्धां कर्तुं शक्नुवन्ति वा इति। "यदि अन्यः चीनीयः कम्पनी DJI इत्यस्य आकारं प्राप्नोति तर्हि तेषां लक्ष्यं अपि भविष्यति।"

ड्रोन् सूचनाजालस्थले "DroneDJ" इत्यनेन उक्तं यत् अमेरिकी-सीनेटेन २०२५ तमस्य वर्षस्य राष्ट्रियरक्षा-प्राधिकरण-अधिनियमस्य स्वस्य संस्करणात् प्रतिबन्धं बहिष्कृत्य निर्णयः कृतः, यत् अस्मिन् विषये तेषां अधिकसावधानवृत्तिं प्रतिबिम्बयति परन्तु प्रतिवेदने उक्तं यत् अमेरिकादेशे DJI-ड्रोन्-इत्यस्य भविष्यम् अद्यापि अनिश्चितम् अस्ति, यतः यदि अमेरिकी-सीनेट्-मध्ये विधेयकस्य वर्तमानं संस्करणं पारितं भवति तर्हि काङ्ग्रेस-सदनस्य द्वयोः तस्मिन् विषये समन्वयः कर्तव्यः भविष्यति, एषा प्रक्रिया च भविष्यति | अधिकांशतः प्रतिबन्धस्य अन्तिमः "रीतिरिवाजस्य निष्कासनं" भवति । “ड्रोन् उद्योगः एतान् विकासान् निकटतया पश्यति, बहवः कम्पनयः च विविधपरिदृश्यानां सज्जतां कुर्वन्ति।”