समाचारं

एप्पल् iOS 18 सार्वजनिक beta AI सुविधां प्रारभते, यत् सितम्बरमासपर्यन्तं विलम्बितम् अस्ति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् अद्य iOS 18 सार्वजनिक बीटा प्रणालीं घोषितवती पूर्वविकासकसंस्करणस्य तुलने अस्य प्रणाल्याः स्थिरताप्रदर्शनं बहु उत्तमं भवति, परन्तु अद्यापि साधारणप्रयोक्तृभिः दैनिकप्रयोगाय अनुशंसितं नास्ति।

iOS 18 प्रणाल्याः महत्त्वपूर्णं अद्यतनं निःसंदेहं एप्पल्-संस्थायाः स्मार्ट-कार्यं भवति तथापि सार्वजनिक-बीटा-प्रणाल्यां एप्पल्-संस्थायाः AI-कार्यं अद्यापि अनलॉक्-कृतं नास्ति, अतः एप्पल्-संस्थायाः AI-कार्यं यावत् आधिकारिकं न उद्घाट्यते इति अपेक्षा अस्ति संस्करणं सितम्बरमासे अद्यतनं भवति ।



WWDC सम्मेलने एप्पल् इत्यनेन नूतनानि एप्पल् स्मार्ट फंक्शन्स् घोषितानि, येषु अनेकानि AI कार्याणि कार्यान्वितुं बृहत् AI मॉडल् उपयुज्यन्ते, येषु पाठः, पाठः, पाठः, अनुवादः इत्यादयः सन्ति, येन उपयोक्तारः स्पष्टतया ताजाः अनुभवितुं शक्नुवन्ति

परन्तु एप्पल् इत्यस्य स्मार्टकार्यस्य अद्यतनं अनुकूलनं बहु प्रभावी नास्ति सर्वप्रथमं प्राचीनमोबाइलफोनेषु केवलं iPhone 15 Pro तथा iPhone 15 Pro Max इत्येतयोः अनुकूलनं कर्तुं शक्यते। तथा च ये उपयोक्तारः iPhone 16 श्रृङ्खलां क्रीणन्ति ते अपि तावत्पर्यन्तं सर्वाणि AI कार्याणि आनन्दयितुं न शक्नुवन्ति।

पूर्वस्रोतानां अनुसारं यदा iPhone 16 श्रृङ्खला प्रारम्भः अभवत् तदा एप्पल् इन्टेलिजेन्सस्य पूर्वावलोकनसंस्करणेन सुसज्जितम् आसीत्, यत् केवलं केचन AI कार्याणि प्रदास्यति स्म WWDC इत्यत्र प्रदर्शितस्य Apple Intelligence इत्यस्य "पूर्णसंस्करणं" सम्भवतः 2025 पर्यन्तं अद्यतनं न भविष्यति . iOS 18 श्रृङ्खलायाः आङ्ग्लसंस्करणं प्रथमं Apple smart function अनुकूलनं सम्पन्नं भविष्यति, अन्यभाषासंस्करणानाम् अनुकूलनस्य समयः अज्ञातः अस्ति

प्रतिवर्षं दन्तधावनं निपीडयति एप्पल् इत्यस्य अन्ततः iOS 18 इत्यस्मिन् प्रमुखं अपडेट् अस्ति, परन्तु उपभोक्तृभ्यः अद्यापि एप्पल् इत्यस्य अनुकूलनस्य प्रतीक्षा करणीयम्। परन्तु उपभोक्तृणां अस्मिन् विषये किमपि कार्यं नास्ति किन्तु यदि ते AI कार्याणि प्राप्तुम् इच्छन्ति तर्हि नूतनं iPhone 16 श्रृङ्खलां क्रेतुं सर्वाधिकं युक्तियुक्तः उपायः भवितुम् अर्हति।