समाचारं

झाङ्ग झोङ्ग्लिन् - रूसः अन्ततः अवगच्छति यत् विमानस्य स्थानीयकरणं भागानां प्रतिस्थापनवत् सरलं नास्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/Observer.com स्तम्भकार झांग Zhonglin]

१२ जुलै दिनाङ्के रूसस्य एसएसजे-१०० यात्रीविमानं मास्कोनगरस्य समीपे उड्डयनानन्तरं किञ्चित्कालानन्तरं दुर्घटितम् ।

यतः रूसस्य राष्ट्रियरूपेण निर्मितस्य SSJ-100 (SSJ-NEW इति अपि ज्ञायते) इत्यस्य परीक्षणस्य उड्डयनसमये एव दुर्घटना अभवत्, इञ्जिनं विहाय अन्ये स्वदेशीयरूपेण नूतनानि विन्यासानि निर्मितवन्तः अतः दुर्घटनाविषये ज्ञात्वा प्रथमं मया ध्यानं दत्तं यत् दुर्घटितं विमानं स्वदेशनिर्मितं विमानम् अस्ति वा इति ।

पश्चात् अधिकसूचनया पुष्टिः अभवत् यत् एतत् पुरातनं एसएसजे-१०० विमानम् आसीत् यत् नववर्षपुराणम् आसीत्, परीक्षणविमानं गच्छन्तं स्वदेशीयरूपेण निर्मितं विमानं नासीत् दुर्घटनाग्रस्तं विमानं ओवरहाल् इत्यस्य अनन्तरं समायोजनविमानस्य समये दुर्घटनाम् अभवत् । विमानस्य मरम्मतं न कृतम् इति विमानं निष्पन्नम् ।

यत् विमानं दुर्घटितम् आसीत् तत् गैज्प्रोम् विमानसेवायाः अधिकांशः विमानमार्गाः तैल-गैस-उद्योगेन सह सम्बद्धाः आसन्, तस्य अधिकांशः मालवाहक-चार्टर्-विमानयानानि च पारम्परिकं विमानसेवा नासीत् यद्यपि विमानस्य दुर्घटनासमये परीक्षणविमानस्य समये एडीएस-बी-उपकरणं न चालू आसीत् तथापि रूसदेशः शीघ्रमेव प्रासंगिकसूचनाः घोषितवान्, येन अस्माभिः समीपतः अवलोकनं कर्तुं शक्यते स्म प्रतिबन्धैः प्रभावितं रूसी आन्तरिकविमानं इति नाम्ना तस्य उपयोगः रूसीविमानउद्योगस्य वर्तमानस्थितेः अवलोकनार्थम् अपि उत्तमः प्रवेशबिन्दुः अस्ति

दुर्घटना विश्लेषण

यथा उपरि उक्तं, यत् विमानं दुर्घटितम् अभवत् तत् गैज्प्रोम् एयरलाइन्स् इत्यस्य एसएसजे-१०० इति विमानं ९ वर्षीयं आसीत् । रूसस्य आपत्कालीनस्थितिमन्त्रालयेन प्रकाशितसूचनानुसारं विमानसमायोजनमिशनं कर्तुं लुखोविच्-विमानस्थानकात् मास्को-व्नुकोवो-नगरं प्रति विमानं उड्डीयत विमानं स्थानीयसमये १४:५२ वादने उड्डीय उड्डयनानन्तरं १५०० मीटर् उड्डयनस्य ऊर्ध्वतां स्थापितवान् । १४:५८ वादने विमानस्य ऊर्ध्वता अद्यापि १३०० मीटर् परितः आसीत्, परन्तु १४:५९ वादने विमानं द्रुतगत्या पतित्वा ७ सेकेण्ड् मध्ये ६०० मीटर् ऊर्ध्वतां नष्टं कृत्वा ततः दुर्घटितम्


विमानदुर्घटनास्थलम्

संयोगेन दुर्घटनास्थले निगरानीयकॅमेरा आसीत् यत् विमानस्य दुर्घटनायाः चित्रं अभिलेखयति स्म । भिडियोतः दृश्यते यत् विमानम् अत्यन्तं तीव्रकोणेन, उच्चवेगेन च भूमौ पतितम्, ततः परं पटलात् अन्तर्धानं कृत्वा शीघ्रमेव अग्निस्य विशालः गोलः, घनः धूमः च आविर्भूतः । रूसः शीघ्रमेव प्रारम्भिककारणं घोषितवान्, यत् एसएसजे-१०० इत्यनेन प्रयुक्तस्य रूसी-फ्रेञ्च-देशस्य SaM146 इञ्जिनस्य विफलतायाः कारणेन दुर्घटना अभवत् इति


एसएसजे-१०० इत्यस्य दुर्घटनापूर्वस्य अन्तिमः चित्रः

सामान्यतया यदि वायुतले एकः इञ्जिनस्य स्तम्भः भवति तर्हि प्रत्यक्षतया विमानस्य दुर्घटना न भविष्यति, यतः एकस्य इञ्जिनस्य स्तम्भस्य निबन्धनं प्रत्येकस्य विमानचालकस्य कृते आवश्यकः पाठ्यक्रमः भवति विमानस्य ऊर्ध्वता उच्चा (१५०० मीटर्) नास्ति चेदपि संचालनार्थं पर्याप्तं ऊर्ध्वता नास्ति, तथा च एतादृशः तीव्रः अवरोहणवक्रः न भविष्यति

द्वि-इञ्जिन-निरोधेन वायु-दुर्घटनायाः सम्भावना अधिका नास्ति यत् उभय-इञ्जिन-निरोधस्य सम्भावना अत्यन्तं न्यूना भवति यद्यपि द्वि-इञ्जिन-निरोधः भवति (यथा " इत्यत्र पक्षि-प्रहारः Miracle on the Hudson"), उभयत्र इञ्जिनं स्थगितम् भविष्यति। इञ्जिनं स्थगितम् अपि), अद्यापि पायलटस्य कृते निश्चिता ऊर्ध्वता, वेगः च भवति यथा, आपत्कालीन-अवरोहणार्थं तुल्यकालिकं समतलं क्षेत्रं अन्वेष्टुं एकेन इञ्जिन-निरोध-विफलतायाः कारणेन वायु-दुर्घटनानि निवारयितुं शक्यन्ते ।

यदि रूसस्य आधिकारिकं वचनं यत् दुर्घटनायाः कारणं इञ्जिनस्य विफलता आसीत् इति सत्यं भवति तर्हि पूर्वविमानदुर्घटनाप्रकरणात् न्याय्यं चेत् एतादृशः गोताखोरीदुर्घटना अपि सम्भवति

२०२१ तमे वर्षे इन्डोनेशियादेशे श्रीविजयवायुविमानस्य १८२ दुर्घटना अभवत्, ततः प्रायः ५ निमेषेभ्यः अनन्तरं विमानं (बोइङ्ग् ७३७-५००) प्रत्यक्षतया समुद्रे पतितम्, यत् अस्य एसएसजे-१०० दुर्घटनायाः सदृशम् आसीत् तदानीन्तनस्य अन्वेषणस्य निष्कर्षः आसीत् यत् विमानस्य ऑटोथ्रोटल-नियन्त्रणे विकारात् एकस्य इञ्जिनस्य चोदना न्यूनीकृता, अपरः तु उड्डयनकाले उच्च-चोदन-स्थितौ एव आसीत्, यस्य परिणामेण उभयतः असङ्गतं उत्पादनं जातम्, विमानस्य मनोवृत्तिः अपि नष्टा अभवत् संतुलनं, यत् अन्ततः विमानं तीक्ष्णतया परिवर्त्य गोताखोरावस्थायां पतितम् । विमानस्य ऊर्ध्वता अतीव न्यूना आसीत्, तस्य निवारणार्थं विमानचालकस्य पर्याप्तः समयः, ऊर्ध्वता च नासीत्, अन्ते विमानं दुर्घटितम्

एसएसजे-१०० इति विमानं बोइङ्ग् ७३७ इत्यस्य समानपक्ष-स्थापितं इञ्जिनविन्यासं धारयति ।यदि इञ्जिनं विफलं भवति तथा च चोदना असामान्यः भवति तर्हि असङ्गत-चोदनाद् विमानं विक्षेप्य गोताखोरीयां पतति इति खलु सम्भावना वर्तते इदमपि "इञ्जिनविफलता" अस्ति " । SSJ-100 इत्यनेन प्रयुक्तं रूसी-फ्रेञ्च-देशस्य SaM146 इञ्जिनं खलु दुर्बलविश्वसनीयतायाः कृते कुख्यातम् अस्ति ।

SSJ-100 इत्यनेन प्रयुक्तं SaM146 इञ्जिनं रूसस्य Saturn Consortium इत्यस्य Frans इत्यस्य Safran इत्यस्य च संयुक्तोद्यमस्य Powerjet इत्यनेन निर्मितम् अस्ति, रूस-फ्रांसीसी-सहकार्यस्य उत्पादः च अस्ति एतत् फ्रांसदेशस्य एम ८८ इञ्जिनस्य उष्ण-अन्त-घटकं तथा च CFM56 इञ्जिनस्य गियर-बॉक्स्, न्यून-दाब-टरबाइनं च स्वीकरोति, यत् विश्वे दशसहस्राणि यूनिट् विक्रीतवान् इति वक्तुं शक्यते

परन्तु SaM146 इञ्जिनस्य उपयोगे स्थापनानन्तरं बहुविधाः समस्याः अभवन् . ८,००० घण्टानां डिजाइन-सरासरी-परिष्कार-अन्तरालस्य आधारेण अपि अयं समयः तुल्यकालिकरूपेण अल्पः अस्ति, यत् वाणिज्यिक-विमान-इञ्जिनस्य कृते घातकं दुर्बलता अस्ति अपि च, एतत् इञ्जिनं विशेषतया SSJ-100 कृते निर्मितम् अस्ति, तथा च एतत् "अद्वितीयम्" अस्ति ।

अनुमोदनानां अन्तर्गतं धुन्धः

यद्यपि एसएसजे-१०० इति विमानं नित्यसमस्यायुक्तं विमानं भवति तथापि तस्य लघुसमस्याः बहु सन्ति न तु बहवः प्रमुखाः समस्याः । अस्य मॉडलस्य कार्यानुष्ठानात् आरभ्य विगतदशवर्षेषु विमानस्य दुर्घटनानां त्रीणि दुर्घटनानि, प्राणघातकता च अभवन् ।

प्रथमः विमानदुर्घटना तदा अभवत् यदा एसएसजे-१०० विमानं इन्डोनेशियादेशे प्रदर्शनात्मकं विमानं कुर्वन् आसीत् मास्कोविमानस्थानकं प्रति उड्डीय विमानस्थानकं प्रति प्रत्यागत्य गम्भीरः दुर्घटना अभवत् । वस्तुनिष्ठतया प्रथमौ दुर्घटनाद्वयं प्राकृतिकं मानवनिर्मितं च आपदा आसीत्, तस्य विमानेन सह एव किमपि सम्बन्धः नासीत् तथापि रूसी-अधिकारिणः स्पष्टं कृतवन्तः यत् एतत् दुर्घटना इञ्जिन-विफलतायाः कारणेन अभवत्

यथा वयं सर्वे जानीमः, २०२२ तमस्य वर्षस्य फेब्रुवरी-मासस्य २४ दिनाङ्के रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं पाश्चात्त्यदेशाः अतीव शीघ्रमेव रूसस्य उपरि व्यापकप्रतिबन्धान् प्रतिबन्धान् च स्वीकृतवन्तः, प्रतिबन्धानां सर्वोच्चप्राथमिकता च नागरिकविमानानि आसन्, येन रूसीदेशस्य विमाननसामग्रीः पूर्णतया कटिताः विमानं आपूर्तिः तथा तकनीकी समर्थनम्। यतो हि रूसी-बेडानां प्रायः ७०% भागः यूरोपीय-अमेरिकन-विमानाः सन्ति, परिवहनक्षमतायाः दृष्ट्या ९५% भागः, रूस-देशे च पूर्वमेव सज्जतायाः अभावः आसीत्, अतः पाश्चात्य-निषेधस्य रूसी-नागरिक-विमान-कार्यक्रमेषु अतीव गम्भीरः प्रभावः अनिवार्यतया अभवत् मूलविमानसामग्रीणां आपूर्तितः, तान्त्रिकसमर्थनात् च पृथक् कृत्वा रूसीविमानउद्योगः आरम्भादेव अत्यन्तं महत् आघातं प्राप्नोत्

अवश्यं रूसदेशः निश्चलतया उपविश्य मृत्युं प्रतीक्षां न करिष्यति प्रारम्भिकपदे तत्क्षणमेव केषाञ्चन विमानानाम् भूमिं कृत्वा अन्यविमानानाम् उड्डयनं सुनिश्चित्य भागान् घटकान् च निष्कासयितुं "अङ्गदातृत्वेन" बलिदानं कर्तुं आपत्कालीनपरिहारं कृतवान् तस्मिन् एव काले रूसीविमानउद्योगः अपि सामान्यप्रयोगाय विमानं उपलब्धं कर्तुं यथाशक्ति प्रयतते । केचन तुर्कीदेशे चर्मसामग्रीकम्पनीनां उपयोगं कृत्वा विमाननसामग्रीणां साहाय्यसामग्रीणां च क्रयणार्थं रूसदेशं प्रति निर्यातयन्ति (रायटरस्य अनुसारं प्रायः १.२ अर्ब अमेरिकीडॉलर् मूल्यं भवति); . गम्भीरं यांत्रिकविफलता" तथा "आपातकालीनमरम्मतम्" स्थानीयतया कर्तव्यम् आसीत् ।

तदतिरिक्तं रूसदेशः अपि स्वस्य विशालस्य विमानन-उद्योग-आधारस्य उपयोगं कृत्वा स्वस्य यूरोपीय-अमेरिकन-विमानानाम् आन्तरिक-बेडानां उपयोगाय केचन घरेलु-वैकल्पिक-विमान-सामग्रीणां उत्पादनं कुर्वन् अस्ति किन्तु भवन्तः स्वयमेव निर्मिताः बहवः वस्तूनि अद्यापि उपयोक्तुं शक्यन्ते, परन्तु ते विमानयोग्यताप्रमाणपत्रं न उत्तीर्णाः अस्मिन् विशेषे काले विमानयोग्यताप्रमाणीकरणं अन्तिमं वस्तु अस्ति यस्य विषये विचारः करणीयः

परन्तु एताः पद्धतयः केवलं केचन बल्क-वस्तूनि प्राप्तुं शक्नुवन्ति, यथा बोइङ्ग्-एयरबस्-इत्येतयोः कृते उपभोग्यवस्तूनि वा सामान्यानि भागानि वा ते अद्यापि बृहत्-वस्तूनाम् निबद्धुं असमर्थाः सन्ति, येषां पञ्जीकरणं करणीयम्, यथा इञ्जिन-अवरोहण-उपकरणम् अवश्यं यद्यपि एतौ बृहत्वस्तौ दुष्प्राप्यौ स्तः तथापि सर्वथा असम्भवं न भवति तथापि विश्वे सहस्राणि बोइङ्ग्-एयरबस्-विमानानि उड्डीयन्ते यद्यपि भवन्तः स्क्रैप्ड्-विमानस्य केचन विच्छिन्नभागाः क्रीणन्ति | . परन्तु एसएसजे-१०० इत्यस्य सम्मुखीभूता स्थितिः भिन्ना अस्ति ।


एसएसजे-१०० इत्यस्मिन् प्रयुक्ताः पाश्चात्यसाधनाः उपतन्त्राणि च

यतो हि एसएसजे-१०० विश्वस्य मुख्यधारायां "मुख्यनिर्माता-आपूर्तिकर्ता" इति प्रतिरूपस्य उपयोगेन विकसितम्, अतः अस्मिन् परिपक्वपाश्चात्य-शेल्फ्-उत्पादानाम् उपतन्त्राणां च बहूनां उपयोगः भवति पाश्चात्त्यप्रयुक्ताः सर्वे उपकरणाः अनुमोदनसूचौ सन्ति इति न संशयः । यदि एयरबस्-बोइङ्ग्-विमानानि विश्वे उपयोक्तृणां बहूनां संख्यायाः कारणात् "स्वस्य अद्वितीयक्षमतां प्रदर्शयितुं" शक्नुवन्ति तर्हि SSJ-100 वस्तुतः केवलं मुख्यतया रूसदेशे एव उपयुज्यते, ते च सर्वे विशेषभागाः सन्ति, अतः तस्य अन्वेषणं कठिनम् अस्ति कश्चन तान् समं कर्तुं।

अतः रूसदेशेन प्रयुक्तेषु विविधविमानेषु SSJ-100 इत्यस्य समस्याः सर्वाधिकं प्रमुखाः सन्ति, SaM146 इञ्जिनं विश्वसनीयं नास्ति इति न वक्तव्यम् ईश्वरस्य धन्यवादः यत् सुखोई SaM146 इञ्जिनस्य मरम्मतं कर्तुं शक्नोति। न आश्चर्यं यत् विगतवर्षद्वये रूसीविमानउद्योगे वयं बहुधा दुर्घटनानि दृष्टवन्तः, यत्र SSJ-100 विमानस्य सर्वाधिकं दुर्घटना अभवत् ।

घरेलुप्रतिस्थापनस्य कठिनः मार्गः

रूसस्य कृते यद्यपि विद्यमानं बोइङ्ग्-एयरबस्-बेडाः अद्यापि "निर्वाहं कर्तुं, अतिक्रान्तुं च" शक्नुवन्ति तथापि क्यूबा-इरान्-सदृशानां भागानां अभावे त्रिंशत् वर्षाणि यावत् विमानेन सह संतोषः कर्तुं असम्भवम् तदतिरिक्तं रूसदेशः सोवियतसङ्घस्य विशालस्य विमानन-उद्योगस्य विरासतां प्राप्तवान् अस्ति अतः २०२२ तमस्य वर्षस्य जूनमासे रूसीसर्वकारेण महत्त्वाकांक्षी "रूसीसङ्घस्य वायुपरिवहन-उद्योगस्य विकासाय २०३० पर्यन्तं व्यापकयोजना" प्रस्ताविता ।

अस्मिन् योजनायां रूसदेशे विमानस्य अनुरक्षणबलस्य सुदृढीकरणं, तथा च बोइङ्ग्-एयरबस्-विमानानाम् उच्चस्तरीयनियमितनिरीक्षणं कर्तुं, यूरोपीय-अन्तर्गत-विमानसेवानां अनुरक्षण-आवश्यकतानां पूर्तये वैकल्पिक-आपूर्ति-शृङ्खलायाः स्थापना च प्रस्ताविता अस्ति अमेरिकननाकाबन्दी, केवलं बोइङ्ग्-एयरबस्-विमानानाम् अनुमतिं ददाति ये विदेशेषु उच्चस्तरीयं निर्धारितनिरीक्षणं, अनुरक्षणं च कर्तुं शक्नुवन्ति, ते अपि रूसदेशे तत् सम्पूर्णं कर्तुं शक्नुवन्ति अत्यन्तं महत्त्वपूर्णं वस्तु अस्ति यत् SSJ-NEW (अर्थात् SSJ-100 इत्यस्य राष्ट्रियनिर्माणसंस्करणं) तथा MC-21 यात्रीविमानस्य राष्ट्रियनिर्माणयोजना प्रस्ताविता

२०२२ तमे वर्षे निर्मितस्य अस्मिन् योजनायां रूसः २०२३ तमे वर्षे एसएसजे-न्यू इत्यस्य वितरणं आरभ्य, २०२४ तमे वर्षे च स्वदेशीयरूपेण उत्पादितानां एमसी-२१ यात्रीविमानानाम् वितरणं आरभ्य महत्त्वाकांक्षी अस्ति ।२०३० तमे वर्षे कुलम् १४२ एसएसजे-विमानानाम् उत्पादनं कर्तुं योजना अस्ति -NEW २७० एमसी इत्यनेन सह -२१ यात्रीविमानम् ।

परन्तु राष्ट्रियरूपेण निर्मितं SSJ-NEW, यत् मूलतः २०२३ तमे वर्षे वितरितुं योजना आसीत्, तस्य घरेलुः PD-8 इञ्जिनः अद्यापि न प्राप्तः यः SSJ-NEW इत्यनेन प्रथमं उड्डयनं सम्पन्नम् अभवत्, सः अद्यापि अनुमोदितं SaM146 इञ्जिनं प्रयुङ्क्ते . यद्यपि MC-21 SSJ-NEW इत्यस्मात् श्रेष्ठं तथापि एतावत् उत्तमम् एव। रूसीराज्यविकसितस्य पीडी-१४ इत्यस्य घरेलुप्रमाणीकरणं सम्पन्नं कृत्वा उपयोगयोग्यस्थितौ अस्ति इति तथ्यस्य कारणात् पीडी-१४ इञ्जिनेण सुसज्जितं घरेलुरूपेण निर्मितं विन्यासम् एमसी-२१ अपि निकटभविष्यत्काले प्रथमं उड्डयनं सम्पन्नं कर्तुं निश्चितम् अस्ति , परन्तु स्पष्टतया एतत् 2022. node target कृते निर्धारितानि आवश्यकतानि पूरयितुं न शक्नोति।


दुर्घटनास्थले विकीर्णाः विमानपुस्तिकाः प्राच्य-आइ.सी

अतः २०२४ तमे वर्षे मेमासे रूसीसर्वकारेण २०३० तमस्य वर्षस्य विमाननयोजनायाः संशोधनं कृतम् । तेषु एसएसजे-न्यू, यत् मूलतः २०२३ तमे वर्षे वितरितुं निश्चितम् आसीत्, तत् २०२६ तमे वर्षे स्थगितम्, तथा च घरेलु एमएस-२१, यत् मूलतः २०२४ तमे वर्षे वितरितुं निश्चितम् आसीत्, तत् २०२५ तमे वर्षे स्थगितम् वक्तुं शक्यते यत् रूसस्य यस्य घरेलुप्रतिस्थापनस्य नूतनयात्रीविमानस्य महती आशा वर्तते, तत् पूर्णतया स्थगितम् अस्ति, मूलतः न्यूनकठिनं मन्यते स्म SSJ-NEW योजना च वर्षत्रयस्य कृते स्थगितम् अस्ति।

किञ्चित्पर्यन्तं एतत् एतादृशी स्थितिः अपि गणयितुं शक्यते यत्र "मया तत् कर्तुं पूर्वं सुलभम् इति चिन्तितम्, परन्तु तत् कृत्वा अहं अवगच्छामि यत् एतत् कियत् कठिनम् अस्ति" इति योजनायाः संशोधनं कर्तव्यम् आसीत् कारणं यत् विमानस्य स्थानीयकरणं केवलं उपतन्त्रस्य घटकस्य वा स्थाने आन्तरिकेन प्रतिस्थापनं न भवति । SSJ-NEW इत्येतत् उदाहरणरूपेण गृह्यताम्, मूल SSJ-100 इत्यस्य तुलने SSJ-NEW इत्यनेन पश्चिमदेशात् आयातानां ३३ प्रणाल्याः उपकरणानां च स्थाने इञ्जिनं, एपीयू, एवियोनिक्स उपकरणं, हाइड्रोलिक सिस्टम्, एयर कण्डिशनर इत्यादयः सन्ति यद्यपि तथैव प्रतिस्थापनसाधनं प्रदातुं शक्यते तथापि तस्य कार्यक्षमता विश्वसनीयता च अद्यापि पाश्चात्य-उत्पादानाम् पृष्ठतः अस्ति । तथा च सर्वाधिकं महत्त्वपूर्णं यत् नूतनानां प्रणालीनां समूहस्य कृते सर्वथा नूतनं उड्डयनप्रबन्धनव्यवस्था आवश्यकी भवति । अन्येषु शब्देषु, विभिन्नानां "घटकानाम्" एकीकरणं विमानरूपेण "संयोजनं" च विमाननिर्माणस्य मूलप्रौद्योगिकी अस्ति, तथा च एतत् तावत् सरलं नास्ति

अस्माकं कृते रूसस्य वर्तमानदुःखदः उत्तमं शिक्षणं उदाहरणम् अस्ति। यद्यपि घरेलुबृहत्विमानं C919 इत्यस्य उपयोगे स्थापितं तथापि वर्तमानमुख्यधाराविमानाः अद्यापि बोइङ्ग्, एयरबस् विमानाः सन्ति । सौभाग्येन वयं अस्य कृते अप्रस्तुताः न स्मः, तावत्कालं यावत् C919 इत्यस्य राष्ट्रियविन्यासयोजना चिरकालात् अस्ति, तथा च चीनदेशेन विकसितस्य CJ1000A इञ्जिनस्य विकासः परीक्षणं च प्रगतिशीलः अस्ति पदेन । यद्यपि भविष्ये अस्माकं सम्मुखीभवितुं शक्यन्ते ये प्रतिबन्धाः सुरक्षितरूपेण पारिताः भविष्यन्ति इति वयं गारण्टीं दातुं न शक्नुमः तथापि वयं अधिकं सज्जाः भविष्यामः, चीन-नागरिक-विमाननम् अपि अस्य तूफानस्य सामना कर्तुं विमानयानस्य निरपेक्ष-सुरक्षां सुनिश्चित्य सर्वप्रयत्नाः करिष्यति |.

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। Observer.com WeChat guanchacn इत्यस्य अनुसरणं कुर्वन्तु प्रतिदिनं रोचकलेखान् पठन्तु।