2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. उदयः उदयं जनयति।
३० सितम्बर् दिनाङ्के २.६ खरब युआन् इति अभिलेखविध्वंसकं ए-शेयरव्यापारस्य परिमाणं सर्वेषु सामाजिकमाध्यमेषु हिट् अभवत् । एतत् सूचनासाझेदारी न, अपितु भावनात्मकसम्बन्धः। सप्तदिवसीयावकाशस्य समये तेजी-भावना पूर्णतया प्रसारिता, यस्मिन् काले हाङ्गकाङ्ग-नगरस्य स्टॉक्स्-उच्चता अभवत्, येन उत्साहः वर्धितः । अवकाशकाले नूतनानां खातानां उद्घाटनस्य संख्यायां वृद्धिः, अस्मिन् अवधिमध्ये हाङ्ग सेङ्ग् राज्यस्वामित्वयुक्ते उद्यमसूचकाङ्के, हाङ्गसेङ्गप्रौद्योगिकीसूचकाङ्के च १५% वृद्धिः, ए-शेयरस्य तीव्रवृद्धिः भविष्यति इति विश्वासस्य कारणं ददाति अक्टोबर् मासस्य प्रथमसप्ताहे ।
2. सम्भाव्यव्यापारपूञ्जी खगोलीयम् अस्ति।
प्रथमं, गृहक्षेत्रस्य बचतम् २०१६ तमे वर्षे ६० खरबतः अद्यत्वे १४५ खरबं यावत् वर्धिता अस्ति । विगतषड्त्रिमासेषु त्वरिततां प्राप्तां गृहबचतानां व्याजदराणां (उपजस्य) वातावरणे चञ्चलता ऐतिहासिकगणनानुसारं २०२३-२०२४ तमे वर्षे गृहेषु बचतस्य अतिरिक्तवृद्धिः ९.६ खरबं यावत् भविष्यति। मोटेन वक्तुं शक्यते यत् प्रायः १० खरबनिवासिनां निधिः उपभोग-पूञ्जी-विपण्येषु प्रविष्टः भवितुम् अर्हति स्म । आगामिषु १-२ त्रैमासिकेषु ते शीघ्रमेव उपभोगं, शेयर-बजारं च प्रति आगमिष्यन्ति वा?
द्वितीयं, चीनदेशाय आवंटितस्य वैश्विकपुञ्जस्य अनुपातः अत्यन्तं न्यूनः अस्ति । मोक्षतमगणनानुसारं यदि ५.३ खरब अमेरिकीडॉलरस्य वैश्विकराजधानी चीनस्य आवंटनं एकबिन्दुं वर्धयति तर्हि प्रवर्तिता विदेशराजधानी ५३ अरब अमेरिकीडॉलर् यावत् भविष्यति, यत् ३७० अरब युआन् इत्यस्य बराबरम् अस्ति
तृतीयम्, ए-शेयर-वित्तपोषणस्य शेषं ३० सेप्टेम्बर्-दिनाङ्के १.५ खरब-अधिकं भविष्यति इति अनुमानितम्, आगामिषु कतिपयेषु दिनेषु विगत-कतिपय-वर्षेषु - १.८ खरब-स्तरं प्रति पुनः आगमिष्यति इति अपेक्षा अस्ति अल्पकाले अपि ऐतिहासिकस्य उच्चतमस्य समीपे (जून २०१५, २.२ खरबः) यावत् वर्धते ।
3. उचितनीतिप्रत्याशाः भवेयुः।
निवेशकाः वित्तनीतिषु केन्द्रीकृताः सन्ति, तथा च वित्तव्ययस्य त्वरितता, व्याप्तेः विस्तारः, नूतनसरकारीबन्धकानां परिमाणं च विस्तारितं भविष्यति इति विश्वासस्य कारणम् अस्ति निवेशकानां ध्यानं नवनिर्गतस्य राष्ट्रियऋणस्य परिमाणं २ खरबतः अधिकम् अस्ति वा इति इत्यस्मात् राजकोषीयव्ययस्य दिशि स्थानान्तरितव्यम्। वित्तविस्तारस्य परिमाणं महत्त्वपूर्णं भवति चेदपि निवेशस्य दिशा अधिका महत्त्वपूर्णा अस्ति । यदि राजकोषव्यवस्था निवासिनः उपभोगस्य अधिकप्रत्यक्षरूपेण समर्थनं करोति, निगमनिवेशस्य समर्थनार्थं करेषु प्रबलतया कटौतीं करोति, तथा च सर्वकारीयबाण्ड्व्याजदरेण वित्तपोषितधनस्य निवासिनः अधिकप्रतिफलयुक्तेषु निगमक्षेत्रेषु च निवेशं कर्तुं अनुमतिं ददाति तर्हि सा स्थायिआर्थिकवृद्धेः समर्थनं कर्तुं अधिकं समर्था भविष्यति .
4. उत्साहः पर्यवेक्षकसतर्कतां जनयितुं शक्नोति।
२.६ खरब-व्यापारेण किञ्चित् नियामक-अवधानं आकृष्टम्, "चीन-देशस्य जनबैङ्कस्य मौद्रिकनीति-उपकरणानाम् दुर्व्याख्यां मा कुरुत" इत्यादीनां स्पष्टीकरण-घोषणानां पूर्वमेव केचन संकेताः प्राप्ताः यदि वित्तपोषणस्य शेषं शीघ्रं rmb 2 खरबं अतिक्रमति तर्हि 2015 तमस्य वर्षस्य पाठाः अद्यापि अस्माकं मनसि ताजाः भविष्यन्ति, तथा च विपण्यहस्तक्षेपः शान्ततया आगन्तुं शक्नोति।
5. हाङ्गकाङ्ग-नगरस्य स्टॉक्-मध्ये स्वयमेव सन्तुलन-तन्त्रं भवति ।
एकतः तीव्रवृद्धिः विदेशेषु मध्यदीर्घकालीनपूञ्जीप्रवाहस्य वेगं निरुद्धं करिष्यति । अधिकांशः विदेशेषु निधिः वित्तनीतेः विवरणं प्रतीक्षते तथा च नवम्बर् ५ दिनाङ्के अमेरिकीनिर्वाचनस्य पूर्वसंध्यायां भूराजनीतिकजोखिमानां विषये अपि चिन्तिताः सन्ति अपरपक्षे कुलबाजारव्यवहारस्य प्रतिशतरूपेण हाङ्गकाङ्गविपण्ये अल्पविक्रयस्य परिमाणम्; २०२२ तमे वर्षे न्यूनतमस्तरं यावत् पतितः अस्ति । हेज फण्ड् पश्चात् समये लघु आदेशान् पुनः उद्घाटयिष्यति तथा च मार्केट-तटस्थ-रणनीतयः पुनः आरभेत।
6. शङ्घाई समग्रसूचकाङ्क शीघ्रमेव ३७००-३८०० यावत् वर्धयितुं शक्नोति ततः उतार-चढावः भवितुम् अर्हति । ततः निवेशकाः भूराजनीतिकसम्बन्धान्, अचलसम्पत्दत्तांशं च पश्यन्ति, ये बाह्यपर्यावरणस्य आर्थिकस्थिरीकरणस्य, पुनर्प्राप्तेः च महत्त्वपूर्णसंकेताः सन्ति
7. व्यापक उपभोगस्य प्रौद्योगिक्याः च विषये आशावादी भवन्तु।
वित्तव्ययस्य दिशा आन्तरिकमागधां प्रति निर्देशिता भवति, वैश्विकप्रतिस्पर्धायुक्ताः चीनीय-उद्योगाः निवेशकानां अनुकूलाः भवन्ति । तदतिरिक्तं भविष्ये त्वरितरूपेण भवितुं शक्नुवन्ति आईपीओ, विलयः, पुनर्गठनानि च व्यापकप्रौद्योगिकी-उद्योगे अप्रत्याशित-सकारात्मक-प्रभावं जनयिष्यन्ति |.