2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मित्रराष्ट्राणि विशेषतः आङ्ग्लाः अधिकारिणः वेतनं प्राप्नुवन्ति इति मन्यन्ते स्म, अतः युद्धकाले पलायनं कृत्वा शत्रुणां कृते कष्टं जनयितुं दायित्वं भवति स्म अनेन शत्रुः अधिकशक्तिं जनशक्तिं च व्यययितुं शक्नोति स्म
जर्मनीदेशिनः अपि एतत् व्यवहारं अवगच्छन्ति स्म, अतः युद्धबन्दीशिबिराणां अनेकाः डिजाइनविशेषताः पलायनं अत्यन्तं कठिनं कृतवन्तः, यथा: यत्र बन्दिनः धारिताः आसन्, तत्र बैरेक् भूमौ प्रायः ६० सेन्टिमीटर् (२४ इञ्च्) ऊर्ध्वं भवति स्म, येन रक्षकाणां कृते सुलभं भवति स्म सुरङ्गानाम् दर्शनं कुर्वन्तु;
शिबिरं वालुकीय-उपमृत्तिकायुक्ते स्थले निर्मितम् अस्ति;
शिथिलः, पतितः वालुकाः इत्यस्य अर्थः अस्ति यत् कस्यापि सुरङ्गस्य संरचनात्मकं अखण्डता दुर्बलं भविष्यति ।
सुरङ्गनिर्माणविरुद्धं तृतीयं रक्षणं शिबिरस्य परितः भूकम्पमापकमाइक्रोफोनानि स्थापयित्वा यत्किमपि खननध्वनिं ज्ञातुं शक्नोति ।
"द ग्रेट् एस्केप्" इति चलच्चित्रं वायुसेनायाः युद्धबन्दीशिबिरस्य क्रमाङ्कस्य ३ तः पलायनस्य अनुभवस्य कथां कथयति अधिकांशः कथानकं ऐतिहासिकतथ्यैः सह तुल्यकालिकरूपेण सङ्गतम् अस्ति, अतः अहम् अत्र विस्तरेण न गमिष्यामि।
चलच्चित्रस्य चलच्चित्रीकरणाय प्रयुक्तस्य युद्धबन्दीशिबिरस्य ३ क्रमाङ्कस्य आदर्शः
युद्धबन्दीशिबिरे केवलं २०० जनानां पलायनस्य योजना आसीत्, येषु ३० जनाः जर्मनभाषायां प्रवीणाः आसन्, शेषाः ७० जनाः जर्मनभाषायां तावत् प्रवीणाः न आसन्, कुलतः ७६ जनाः पलायिताः आसन् on march 25, प्रातः १:५५ वादने एकः रक्षकः ७७ तमे पुरुषस्य पलायनं दृष्टवान् ।
अन्ते तेषु अधिकांशः गृहीतः केवलं द्वौ नॉर्वे-देशस्य विमानचालकौ, पेर् बर्ग्स्लैण्ड्, जेन्स् आइनार् मुलरः च स्वीडिश-देशस्य जनान् प्राप्य नौकायाः माध्यमेन पलायितवन्तौ ) अन्ततः फ्रान्सदेशं पारं स्पेनदेशं गतः यतः सः बहुभाषासु प्रवीणः आसीत् ।
बर्ग्स्लैण्ड् (१९१९-१९९२) युवावस्थायां नॉर्वेदेशे अभिमुखीकरणस्य निपुणः आसीत्, अनन्तरं कनाडादेशे पायलट्-प्रशिक्षणं प्राप्तवान् । १९४२ तमे वर्षे सः रॉयल-वायुसेनायाः ३३२ तमे स्क्वाड्रन्-इत्यत्र स्थानान्तरितवान् तस्मिन् एव वर्षे अगस्त-मासस्य १९ दिनाङ्के स्पिट्-फायर्-इत्येतत् उड्डीयमानस्य डिएप्पे-अभियानस्य समये जर्मन-देशस्य fw १९०-विमानेन सः निपातितः, ततः सः गृहीतः युद्धस्य अनन्तरं सः कनाडादेशस्य नागरिकविमानकम्पनीयां पायलट्रूपेण कार्यं कृतवान्, अन्ततः कम्पनीयाः मुख्यकार्यकारीपदं प्राप्तवान् । १९९२ तमे वर्षे मृतः
मुलर (१९१७-१९९२) इत्यस्य जन्म चीनदेशस्य शङ्घाई-नगरे अभवत् तस्य पिता नार्वे-देशस्य अभियंता आसीत्, माता च ब्रिटिश-अभिनेत्री आसीत् । सः ज्यूरिच्-नगरे अध्ययनं कुर्वन् आसीत् यदा द्वितीयं विश्वयुद्धं प्रारब्धम् । १९४० तमे वर्षे मेमासे यूके-देशम् आगत्य सः पश्चात् रॉयल-वायुसेनायाः ३३१ तमे (नॉर्वे-देशस्य) स्क्वाड्रन्-समूहे सम्मिलितवान् । १९४२ तमे वर्षे जूनमासस्य १९ दिनाङ्के बेल्जियमदेशस्य तटस्य समीपे जर्मन-देशस्य fw १९०-विमानेन तस्य स्पिट्फायर्-इत्यस्य पातनं कृत्वा सः गृहीतः । उपरि चित्रं १९४१ तमे वर्षे रॉयल वायुसेनायाः ३३१ क्रमाङ्कस्य स्क्वाड्रन् इत्यनेन सह सेवां कुर्वन् गृहीतम् ।
युद्धबन्दीशिबिरे नॉर्वेदेशस्य विमानचालकाः, दक्षिणे मुलरः, द्वितीयवामे बर्ग्स्लैण्ड् च । मुलरः युद्धानन्तरं नार्वेदेशस्य नागरिकविमानसेवायां कार्यं कृतवान्, १९९९ तमे वर्षे तस्य मृत्युः अभवत् ।
वैन डेर् स्टॉक् (१९१५-१९९३) १९३७ तमे वर्षे डच्-वायुसेनायाः सदस्यः अभवत् ।नेदरलैण्ड्-देशस्य पतनस्य अनन्तरं सः यूके-देशं प्रति पलायितः अभवत्, रॉयल-वायुसेनायाः ४१ तमे स्क्वाड्रन्-सङ्घस्य सदस्यः अभवत् on april 12, 1942. सः गोलिकापातस्य अनन्तरं गृहीतः अभवत् ।१९४४ तमे वर्षे मार्चमासस्य २५ दिनाङ्के सः तृतीयस्य लुफ्तवाफे युद्धबन्दीशिबिरात् सफलतया पलायितः भूत्वा पुरातन-एकके - ४१ तमे स्क्वाड्रने - मध्ये पुनः सम्मिलितः अभवत्, अन्ते च नॉर्मण्डी-युद्धे भागं गृहीतवान् ६ शत्रुविमानं वी-१ क्षेपणास्त्रं च निपातयन् । युद्धानन्तरं सः स्वपरिवारेण सह अमेरिकादेशं प्रव्रजितवान्, क्रमशः प्रसूतिविशेषज्ञः, नासा-अन्तरिक्षप्रयोगशालासंशोधकः, अमेरिकीतटरक्षकसहायकरूपेण च कार्यं कृतवान्
सामूहिककारागारविरामस्य परदिने हिटलरः प्रारम्भे सर्वेषां गृहीतानाम् अधिकारिणां गोलीकाण्डस्य आदेशं दत्तवान् । युद्धबन्दीनां अन्तिमनियन्त्रणं कृत्वा हरमन गोरिङ्ग्, हेनरिच् हिम्लरः, फील्ड् मार्शल विल्हेल्म केइटेल् च पलायनस्य उत्तरदायित्वस्य विषये विवादं कृतवन्तौ । हिटलरः "आर्धाधिकं" गोलीकाण्डस्य आग्रहं कृतवान्, अन्ततः हिम्लरं पलायितानां आर्धाधिकं वधं कर्तुं आदेशं दत्तवान् । हिम्लर् इत्यनेन कुलम् ५० पुरुषाः इति स्थापिताः ।
वालुकायाः निष्कासनार्थं चरखा, पलायनसुरङ्गे वायुः पम्पं कर्तुं यन्त्रं च, उभयम् अपि युद्धबन्दीभिः निर्मितम्, शिबिरक्रमाङ्कस्य ३ गोदामेषु संगृहीतम् आसीत्
यया सुरङ्गद्वारा आङ्ग्लाः पलायिताः
जर्मनीदेशिनः ब्रिटिश-पलायनमार्गं दर्शयन्ति
केइटेल् इत्यनेन आदेशः दत्तः यत् वधितानां पलायितानां pow-अधिकारिणां दाहसंस्कारः करणीयः, तेषां भस्मः pow-शिबिरं प्रति प्रत्यागन्तुं, येन एतेषां पुरुषाणां वास्तविक-हत्यायाः उत्तरदायी हिम्लरः आसीत्, यत् तस्य अधीनस्थस्य गेस्टापो-माध्यमेन कृतम् आसीत् अपराधिकपुलिसः पञ्चाशत् जनाः गेस्टापो-सङ्घस्य हस्ते वधार्थं समर्पयितव्याः आसन् ।
यदा युद्धबन्दिनः पुनः गृहीताः भवन्ति स्म तदा प्रथमं तेषां कृते किमपि उपयोगी सूचनां पृच्छन्ति स्म, ततः तेषां युद्धबन्दीशिबिरं प्रति प्रत्यागन्तुं भवति इति बहानेन प्रायः द्वौ एकैकं यानैः नीताः भवन्ति स्म गेस्टापो-सैनिकाः समीपस्थेषु ग्रामेषु तान् अवरुद्ध्य बन्दीन् आत्मनः उपशमनार्थं त्यजति स्म । ततः बन्दिनः पृष्ठतः निकटपरिधितः पिस्तौलेन उपमशीनगनेन वा गोलिकापातं कुर्वन्ति । शवस्य दहनं कृत्वा तृतीययुद्धबन्दीशिबिरं प्रति प्रत्यागतम् ।
नागरिकवस्त्रधारिणां युद्धबन्दीनां गोलीकाण्डः सिद्धान्ततः महती समस्या नास्ति, परन्तु तेषां न्यायिकविचाराः गत्वा युद्धबन्दीनां वधः भविष्यति इति सूचयितव्यं, ततः स्पष्टतया दण्डः दातव्यः यत् गेस्टापो-दलेन एतत् कार्यं अनैतिकरूपेण कृतम्
तस्मिन् समये युद्धबन्दीशिबिरे ब्रिटिशसेनायाः शीर्षनेता वायुसेनायाः कर्णेलः हर्बर्ट् मार्टिन् मेसी आसीत् महान् पलायनं तस्य प्राधिकरणेन कृतम्, अथवा सः आदेशं दत्तवान् यत् सः एव दुष्टपादाः आसन्, अतः न पलायने भागं गृह्णाति।
१९४२ तमे वर्षे मेस्सी बर्लिननगरे तृतीययुद्धबन्दीशिबिरे स्विसप्रतिनिधिना सह वार्तालापं कृतवान् । १९४२ तमे वर्षे जूनमासस्य प्रथमे दिनाङ्के रॉयल-वायुसेनायाः ७ क्रमाङ्कस्य स्क्वाड्रनस्य शॉर्ट् "स्टर्लिंग्" इति बम्ब-प्रहारकः यस्मिन् सः सवारः आसीत्, सः द्वितीयसहस्र-विमान-बम्ब-प्रहारस्य भागं गृह्णन् नेदरलैण्ड्-देशस्य तटस्य उपरि निपातितः, ततः सः गृहीतः
६ एप्रिल दिनाङ्के तृतीययुद्धबन्दीशिबिरस्य नूतनः सेनापतिः वायुसेना लेफ्टिनेंट कर्णेल एरिच् कोर्डेस् इत्यनेन मेस्सी इत्यस्मै सूचितं यत् ४१ पलायितानां गृहीतत्वस्य कारणेन गोलिकापातेन मृताः इति कतिपयेभ्यः दिनेभ्यः अनन्तरं मेस्सी इत्यस्य शारीरिककारणात् मृतः यूके-देशं प्रति प्रेषितः, सः एतां सूचनां पुनः आनयत् स्पष्टतया, आङ्ग्लानां विश्वासः आसीत् यत् विमानचालकानाम् अल्पेषु एव तान् गृहीतुं साहसं वर्तते, अतः जर्मनी-देशस्य वाक्पटुतायां किञ्चित् मत्स्य-रूपं आसीत्, जून-मासस्य २३ दिनाङ्के, मेस्सी-देशम् आगमनानन्तरं रिपोर्ट् कर्तुं विदेशसचिवः एन्थोनी एडेन् इत्यनेन जूनमासस्य २३ दिनाङ्के संसदं स्थितिविषये अवगतं कृत्वा प्रतिज्ञा कृता यत् यदा युद्धं समाप्तं भविष्यति तदा उत्तरदायीजनाः न्यायालये आनयिष्यन्ति इति।
१९४४ तमे वर्षे इङ्ग्लैण्ड्देशं प्रत्यागत्य मेस्सी
युद्धस्य अनन्तरं आरएएफ-पुलिसस्य विशेषानुसन्धानशाखायाः (एसआईबी) प्रमुखः लेफ्टिनेंट कर्णेलः विल्फ्रेड् बोवेस् महान् पलायनस्य घटनानां विषये शोधं कर्तुं आरब्धवान्, पलायितानां वधस्य उत्तरदायी इति मन्यमानानाम् जर्मन-देशस्य अन्वेषणं च आरब्धवान्
अयं भ्राता तृतीयवायुसेनायाः युद्धबन्दीशिबिरं गतः, ततः एकस्मिन् गृहे ५० कलशान् दृष्टवान्, ततः एतयोः सूचनास्तम्भयोः आधारेण सः विभिन्नानि श्मशानानि दृष्टवान् तान् श्मशानगृहं प्रेषयन्तः गेस्टापो-अधिकारिणः नामानि ज्ञात्वा (जर्मन-कठोरता), ततः तान् अभाग्यान् गृहीतवान् ।
पञ्च अधिकारिभिः १४ गैर-आयुक्तैः अधिकारिभिः च निर्मितेन अन्वेषणदलेन त्रयः वर्षाणि यावत् अन्वेषणं निरन्तरं कृत्वा हत्यायाः अथवा हत्यायाः षड्यंत्रस्य दोषी ७२ जनानां पहिचानः कृतः, येषु ६९ जनानां पहिचानः कृतः अस्ति 21 अन्ते न्यायाधीशः अभवत्, कैम्प ३ हत्याकाण्डैः सह असम्बद्धेषु आरोपेषु १७ जनाः आत्महत्याम् अकरोत्, परन्तु ४ जनाः मृताः इति कल्प्यन्ते; १ गृहीतः परन्तु आरोपितः न यतः सः भौतिकसाक्षी आसीत्
तेषु १९४७ तमे वर्षे सेप्टेम्बर्-मासस्य ३ दिनाङ्के ब्रिटिश-सैन्यन्यायालयेन गोलीकाण्डे सम्बद्धानां १४ जनानां मृत्युदण्डः दत्तः (१९४८ तमे वर्षे फेब्रुवरी-मासस्य २७ दिनाङ्के हैमेलन्-कारागारे १३ जनाः ब्रिटिश-जल्लादः अल्बर्ट् पियरेपॉइण्ट्-इत्यनेन लटकिताः । विशेष-वधः), तत्र अपि सन्ति कारागारे बहवः आत्महत्याः, आत्महत्याद्वारा मारिताः इति सम्भवति।
१९४५ तमे वर्षे एप्रिल-मासस्य ६ दिनाङ्के अमेरिकीसेनायाः १४ तमे बख्तरितविभागस्य ४७ तमे टङ्क-दलेन १३ बी-अधिकारिणः युद्धबन्दीशिबिरे प्रवेशः कृतः ।