समाचारं

ओहायो-वर्गस्य क्रूज-क्षेपणास्त्रपरमाणु-पनडुब्ब्याः असीमित-युद्धक्षमता: यूएवी/यूयूवी-युद्धमञ्चः? विशेषबलसूचनापरस्परक्रियाकेन्द्रम्? (अधः)

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लॉकहीड मार्टिन पेलिकन

२००५ तमे वर्षे लॉकहीड् मार्टिन् इत्यस्य सहायककम्पनी स्कन्क् वर्क्स् इत्यनेन पेलिकन् बहुउद्देश्यीयस्य ड्रोन् इत्यस्य विकासः आरब्धः यत् एतत् विशालं, चोरीकृतं, जेट्-सञ्चालितं ड्रोन् अस्ति यत् पनडुब्बीद्वारा मुक्तं कृत्वा पुनः प्राप्तुं शक्यते पश्चात् darpa तथा u.s. अवधारणात्मकरूपेण पेलिकन-वाहनं ओहायो-वर्गस्य एसएसजीएन-इत्यस्य लचीला-पेलोड्-मॉड्यूल्-इत्यस्मात् अधिकतम-प्रक्षेपण-गहनतायां १५० पादपर्यन्तं प्रक्षेपणं भविष्यति, ततः पूर्वं रॉकेट-बूस्टर-इत्यस्य प्रज्वलनं कृत्वा ड्रोन्-इत्यस्य आकाशं प्रति प्रक्षेपणं भवति ड्रोनस्य उड्डयनम् । किं रोचकं तत् अस्ति यत् पेलिकन-ड्रोन्-इत्यस्य विपर्यस्तः w-आकारस्य पक्षः पेलिकन्-पक्षस्य सदृशः अतीव दृश्यते, तस्य संचालन-विधिः अपि पेलिकन्-विमानस्य उड्डयन-अवरोहणयोः सह बहु सदृशः अस्ति

२००६ तमे वर्षे दाखिलस्य कोर्मोरन्ट्-ड्रोन्-इत्यस्य लॉकहीड्-मार्टिन्-इत्यस्य पेटन्ट-पत्रे उदर-खातः सटीक-निर्देशित-गोलाबारूद-वितरणस्य क्षमता अन्तर्भवति स्म, यत् सूचयति यत् लॉकहीड्-मार्टिन्, डार्पा-नौसेना च केवलं गुप्तचर-सङ्ग्रहात् परं प्रहार-भूमिकायाः ​​कृते ड्रोन्-इत्यस्य विषये विचारं कुर्वन्ति स्म लॉकहीड् मार्टिन् इत्यस्य एकस्मिन् ब्रीफिंग् इत्यत्र उक्तं यत् कोर्मोरन्ट् ड्रोन् इत्यनेन मॉड्यूलर बेली डिब्बे १,००० पाउण्ड् पेलोड् वहितुं शक्यते, यत्र संवेदकाः, संचार रिले सिस्टम् च सन्ति, अपि च शत्रुरेखायाः अन्तः गभीरं विशेषसेनानां कृते आपूर्तिं वायुना अपि पातयितुं शक्नोति ततः परं पनडुब्बी स्वस्य कार्यं सम्पन्नं कृत्वा पूर्वनिर्धारितसमुद्रक्षेत्रं प्रति प्रत्यागत्य टर्बोफैन-इञ्जिनं निरुद्ध्य स्वस्य पैराशूट्-इत्येतत् नियोजितवान्, ततः जले सुरक्षिततया अवतरत् . पेलिकनस्य विकासस्य स्थितिः अतीव रहस्यमयी अस्ति, तथा च लॉकहीड् मार्टिन् इत्यनेन अनेके गुप्तपरीक्षाः कृताः, यत्र पेलिकन् इत्यस्य जलान्तरस्य नकलीप्रक्षेपणनलिकायाः ​​मुक्तिः अपि अभवत् लॉकहीड् मार्टिन् इत्यस्य पेटन्ट्-अनुसारं पेलिकन्-वाहनं पृष्ठीय-जहाजात् अपि मुक्तं कर्तुं शक्यते ।

२००८ तमे वर्षे डार्पा-संस्थायाः घोषणा अभवत् यत् सः पेलिकन-परियोजनां परित्यक्ष्यति इति, तदनन्तरं पेलिकन्-परियोजनायाः विकासः निरन्तरं भविष्यति वा इति अस्पष्टम्, अपि च अन्यस्मिन् गुप्त-प्रकल्पे स्थानान्तरितम् अभवत् पेलिकन्-प्रकल्पं परित्यजति इति डार्पा-संस्थायाः घोषणायाः अनन्तरं ड्रोन्-विमानस्य चर्चा प्रायः अन्तर्धानं जातम्, स्कन्क्-वर्क्स्-इत्यपि, यत् पेलिकन्-इत्यस्य विषये सर्वदा उत्सुकः आसीत्

परन्तु २००९ तमे वर्षे लॉकहीड् मार्टिन् इत्यनेन जलप्रक्षेपण/पुनर्प्राप्ति-ड्रोनस्य अन्यस्य पेटन्टस्य आवेदनं कृतम्, जलस्य वायुस्य च स्वायत्तसञ्चालनं प्राप्तुं शिरसि स्थापितं विद्युत्-नलीयुक्तं पंखाम् उपयुज्य अस्य आकारः प्रारम्भिकशीतकाले सोवियत-मिग्-१ इत्यस्य सदृशः अस्ति युद्धम् १५ युद्धविमानम् ।

ओहायो-वर्गस्य ssgn इत्यस्य पारम्परिकं निवारणं वास्तविकं युद्धं च

२००५ तमे वर्षे डिसेम्बर्-मासस्य १७ दिनाङ्के पुनः एसएसजीएन-ओहायो-इत्येतत् क्रमशः २००६ तमे वर्षे एप्रिल-मासस्य ८ दिनाङ्के, नवम्बर्-मासस्य २२ दिनाङ्के च सेवायां स्थापितं । चतुर्णां एसएसजीएन-सम्बद्धानां अधिकांशः आधिकारिकवार्ता-रिपोर्ट् मुख्यतया परिनियोजनं, गृह-बन्दरगाहं प्रति प्रत्यागमनं, बन्दरगाह-भ्रमणं, अभ्यासेषु भागग्रहणस्य सामान्यघोषणानां च विषये वर्तते वर्षेषु, ओहायो-वर्गस्य ssgn सामान्यतया 100 तः अधिकानि tomahawk क्रूज-क्षेपणास्त्राणि समुद्रं प्रति नीतवान्, तथा च समय-संवेदनशील-लक्ष्याणां विरुद्धं प्रहार-मिशनेषु केन्द्रितः, विमानवाहक-युद्धसमूहे aegis-जहाजैः सह बहु युद्ध-दबावं साझां कृतवान् यत् अपि टोमाहॉक क्रूज क्षेपणास्त्रं वहन्ति। ओहायो-वर्गस्य एसएसजीएन-सञ्चालनस्य उत्तरदायी सेनापतिना गुप्तचर-सङ्ग्रहस्य विशेष-कार्यक्रम-समर्थन-मिशनस्य च उल्लेखः कृतः, परन्तु विवरणम् अतीव रहस्यमयम् अस्ति

२०११ तमे वर्षे लीबियादेशे नाटो-सङ्घटनस्य आक्रमणे फ्लोरिडा-नौका भागं गृहीतवती । तदानीन्तनः नौसेनायाः पनडुब्बीसेनायाः सेनापतिः जॉन् रिचर्डसनः यूएसएस फ्लोरिडा-इत्यस्य युद्धप्रदर्शनस्य अत्यन्तं प्रशंसाम् अकरोत् यत् क्रूज्-क्षेपणास्त्रपरमाणु-पनडुब्बीनां सहनशक्तिः, गोपनं च कृत्वा ते कदापि अन्तर्देशीय-गहन-लक्ष्येषु आक्रमणं कर्तुं शक्नुवन्ति, येन प्रतिद्वन्द्विनः अत्यन्तं भयभीताः भवन्ति तथा तान् निवारयितुं असमर्थः पनडुब्ब्याः संवेदकाः क्षेत्रे महत्त्वपूर्णसूचनाः गुप्तचराः च एकत्रयितुं द्रुतप्रतिक्रियायै सेनापतयः प्रति पुनः प्रसारयितुं च समर्थः अस्ति, परन्तु जॉन् रिचर्डसनः विशेषसेनानां कार्याणां समर्थनस्य बहुभूमिकायाः ​​विस्तारस्य च किमपि उल्लेखात् दूरं गतः युद्धक्षमता।

२०१७ तमे वर्षे उत्तरकोरियादेशस्य परमाणुसंकटस्य समये uss michigan तथा uss carl vinson विमानवाहकयुद्धसमूहः उत्तरकोरियादेशस्य जलक्षेत्रेषु अभ्यासं कृतवान् तत्कालीनः अमेरिकीराष्ट्रपतिः ट्रम्पः अपि फिलिपिन्स्-राष्ट्रपतिना रोड्रीगो डुटेर्टे इत्यनेन सह दूरभाषेण एतत् प्रकटितवान्, तस्य उपरि बलं च दत्तवान् अस्मिन् क्षेत्रे पनडुब्बीद्वयं अमेरिकनजनानाम् लंगरशिला इव दृश्यते । २०१९ तमस्य वर्षस्य नवम्बरमासस्य आरम्भे पूर्वभूमध्यसागरे यूएसएस-फ्लोरिडा-विमानं सीरियादेशे रूसस्य सैन्यनिर्माणस्य प्रतिकारार्थं नियोजितं, बहुमूल्यं सैन्यगुप्तचरं च संग्रहितम् एतेषां सार्वजनिकनियोजनानां अतिरिक्तं ओहायो-वर्गस्य एसएसजीएन-इत्यस्य ऐतिहासिकः युद्ध-अभिलेखः दुर्लभतया एव सार्वजनिकः भवति, एतेषां पनडुब्बीनां उन्नयनस्य, नूतनानां प्रौद्योगिकीनां च विषये विवरणं तस्मात् अपि दुर्लभम् अस्ति

२००० तमे दशके अमेरिकी-नौसेना radiant gemstone इति संकेत-गुप्तचर-सङ्ग्रह-प्रणालीं केषुचित् लॉस-एन्जल्स-वर्गस्य आक्रमण-पनडुब्बीषु एकीकृतवती, यत् राष्ट्रियसुरक्षा-संस्थायाः सह शीघ्रं सूचनानां आदान-प्रदानार्थं आवश्यकैः आँकडा-लिङ्कैः सॉफ्टवेयर-पृष्ठभागैः च सह आगतं , तथा च शक्नोति सेवासु वा मित्रराष्ट्रेषु वा सूचनानां आदानप्रदानमपि सूचनायाः गोपनीयतास्तरः त्रयः स्तराः विभक्तः भवति: शीर्षगुप्त/संवेदनशील/सामान्य। एतत् साइलेण्ट् हैमर प्रयोगस्य समये जॉर्जियादेशेन प्रयुक्तानां आँकडा-साझेदारी-प्रणालीनां, परिचालन-अवधारणानां च विकासस्य सदृशं बहु ध्वन्यते ।

सामान्यगतिविज्ञानस्य सार्वभौमिकप्रक्षेपणपुनर्प्राप्तिमॉड्यूल (ulrm)

लचीला पेलोड् मॉड्यूल् (fpm) न्यूनातिन्यूनम् अंशतः यूनिवर्सल लॉन्च एण्ड् रिकवरी मॉड्यूल (ulrm) इति रूपेण विकसितः, एषा प्रणाली जनरल् डायनामिक्स इत्यनेन वर्णिता यत् मुख्यतया पूर्वोक्तः सीहॉर्स्, सीग्लाइडरः सहितं विविधप्रकारस्य यूयूवी इत्यस्य प्रक्षेपणार्थं पुनर्प्राप्त्यर्थं च उपयुज्यते (जलान्तरस्य ग्लाइडर) तथा ब्लूफिन्२१ (ब्लूफिन् टूना) इति । २०१४ तमे वर्षे मलेशियाविमानसेवायाः ३७० विमानस्य भग्नावशेषस्य अन्वेषणे भागं गृहीत्वा ब्लूफिन्२१ इत्यनेन विश्वव्यापी प्रसिद्धिः प्राप्ता । तदनन्तरं अमेरिकी-नौसेना मुख्यतया खान-मृगया-मिशन-कृते अस्य यूयूवी-इत्यस्य व्युत्पन्नं नाइफफिश-इत्येतत् स्वीकृतवती । यूनिवर्सल लॉन्च एण्ड् रिकवरी मॉड्यूल् इत्यत्र कॉम्पैक्ट् फोल्डिंग् रैक्स् समायोजिताः सन्ति ये एकत्रैव अनेकाः अपेक्षाकृताः लघु यूयूवीः प्रक्षेपणं पुनर्प्राप्तुं च शक्नुवन्ति । सामान्यगतिविज्ञानं विशालसमुद्रक्षेत्रेषु निगरानीयमिशनं कर्तुं परमाणुपनडुब्बीभ्यः संजालयुक्तानां यूयूवी-समूहानां सम्पूर्णानां झुण्डानां परिनियोजनस्य व्यवहार्यतां परिकल्पयति अन्ये पेलोड् अपि नियोक्तुं शक्नोति, यथा खानिः, प्रलोभनबेलुनानि वा ।

यूएलआरएम इत्यस्य विकासं कुर्वन् जनरल् डायनामिक्स इत्येतत् संवेदकैः सह पुनः सज्जीकृतं मस्तकं अपि विकसितं करोति यस्य उपयोगः सम्भाव्यतया ड्रोन्, यूयूवी इत्यादीनां अतिरिक्तपेलोड्-नियोजनाय भवितुं शक्यते एतानि प्रणाल्यानि सर्वाणि प्रबलं "प्लग् एण्ड् प्ले" लक्षणं प्रदर्शयन्ति तथा च ओहायो-वर्गस्य एसएसजीएन-मध्ये उपयोगाय अतीव उपयुक्तानि सन्ति । २०१३ तमे वर्षे अमेरिकी-नौसेनायाः कथनमस्ति यत्, तदनन्तरं वर्षे स्वस्य ओहायो-वर्गस्य एसएसजीएन-इत्यत्र एकस्मिन् आद्यरूपस्य ulrm-इत्यस्य परीक्षणं करिष्यति । तदानीन्तनस्य लक्ष्यं २०१९ तमवर्षपर्यन्तं युद्धक्षमतानां निर्माणम् आसीत्, परन्तु २०२४ तमवर्षपर्यन्तं अधिका निश्चितवार्ता नासीत् ।

रक्षा उन्नतसंशोधनपरियोजनासंस्थायाः स्वतन्त्रतया विकसितौ यूएफपी, हाइड्रा च

२०१३ तमे वर्षे रक्षा उन्नतसंशोधनपरियोजना एजेन्सी (darpa) स्वयं समुद्रतलस्य उपरि स्थितेभ्यः दूरनियन्त्रितकैप्सूलेभ्यः लघुड्रोन्-प्रक्षेपणस्य सम्भावनायाः अन्वेषणार्थं नूतनं कार्यक्रमं प्रारब्धवती, यत्र पनडुब्बीभिः गुप्तरूपेण अपि परिनियोजनस्य सम्भावना अस्ति, एतत् मिशनं अतीव प्रतीयते ओहायो-वर्गस्य एसएसजीएन इत्यस्य परिचालनसंकल्पनायाः कृते उपयुक्ता अस्याः परियोजनायाः नाम upward falling payloads (ufp) इति अस्ति । ufp अपि दशकपूर्वस्य broaching universal buoyant launcher (bubl) प्रणाल्याः स्मरणं करोति, परन्तु अस्पष्टं यत् द्वयोः परियोजनायोः प्रत्यक्षः सम्बन्धः अस्ति वा इति।

darpa एकं मॉड्यूलर, मानकीकृतं पेलोड् मॉड्यूलम् अपि अन्वेषयति यस्य उपयोगः पनडुब्बी/विमान/पृष्ठीयजहाजैः सह हाइड्रा इति नाम्ना कर्तुं शक्यते । हाइड्रा ड्रोन् अथवा यूयूवी इत्यस्य परिनियोजनं कर्तुं शक्नोति, तथा च केनचित् प्रकारेण साइलेण्ट् हैमर प्रयोगे एसएसजीएन जॉर्जिया इत्यनेन प्रयुक्तस्य स्टील्थ् इकोनॉमी कैप्सूल सिस्टम् (sacs) इत्यस्य सदृशं ध्वन्यते इदमपि अस्पष्टं यत् द्वयोः प्रयासयोः प्रत्यक्षः सम्बन्धः अस्ति वा इति।

यूएफपी, हाइड्रा च २०१७ तमे वर्षे अन्तर्धानं जातम्, सम्भवतः अन्येषु गुप्तकार्यक्रमेषु गतवन्तौ, तथैव लॉकहीड्-संस्थायाः कोरमोरन्ट्-पनडुब्बी-प्रक्षेपित-ड्रोन्-इत्येतत् अपि ।

२०१३ तमे वर्षे अमेरिकी-नौसेना पनडुब्ब्याः टार्पीडो-नलिकायाः ​​कृते एन्कैप्सुलेटेड् ड्रोन्-इत्यस्य प्रक्षेपणस्य क्षमता सफलतया प्रदर्शितवती । लॉस एन्जल्स-वर्गस्य आक्रमणपरमाणुपनडुब्बी यूएसएस प्रोविडेन्स् इत्यनेन नौसेनासंशोधनप्रयोगशालायाः ईंधनकोशिकायाः ​​मानवरहितविमानप्रणालीं परिनियोजितं, प्रक्षेपणपरीक्षायै च उन्नतस्य टोमाहॉक्-क्षेपणास्त्रप्रक्षेपकस्य उपयोगः कृतः

अधिकं शक्तिशाली ओहायो-वर्गस्य ssgn

संभावना अस्ति यत् ओहायो-वर्गस्य ssgn इत्यस्य बहु-भूमिका-युद्धक्षमता २००४ तमे वर्षे silent hammer परीक्षणात् परं बहुधा वर्धिता अस्ति, यद्यपि विशिष्टविवरणानि सीमिताः सन्ति उपरि उल्लिखितानां सार्वभौमिकप्रक्षेपण-पुनर्प्राप्ति-मॉड्यूलानां चकाचौंध-विविधतां विना अपि ओहायो-वर्गस्य एसएसजीएन-संस्था विविध-मानवरहित-प्रणालीनां परिनियोजनाय अथवा लचील-भण्डारण-स्थानस्य कार्यं कर्तुं स्वस्य परिवर्तित-त्रिडेण्ट्-क्षेपणास्त्र-प्रक्षेपण-नलिकानां उपयोगं कुर्वन् अस्ति

ओहायो-वर्गस्य एसएसजीएन-इत्यस्य कृते गुप्तचर-सङ्ग्रह-संलयन-प्रणाली ssgn-रूपेण परिणतुं पूर्वं सर्वाधिकं उन्नता आसीत् सूचनां प्रसारयितुं/प्राप्तुं नूतनाः उपायाः अपि विकसिताः सन्ति, ये पूर्वमेव प्रभावशालिनः युद्धशक्तिस्तराः बहुधा विस्तारयन्ति।

न्यूनातिन्यूनं २०१३ तमे वर्षात् अमेरिकी-नौसेना गुप्तरूपेण एकीकृतसंवेदकानां कृते बहु-तत्त्व-सिग्नेचर-जाल-अनुकरणं (nemesis) इति नूतन-क्रान्तिकारी-इलेक्ट्रॉनिक-युद्ध-वास्तुकलायां कार्यं कुर्वती अस्ति ओहायो-वर्गस्य एसएसजीएन-इत्येतत् नूतन-इलेक्ट्रॉनिक-युद्ध-वास्तुकलानां परिनियोजनाय, समर्थनाय च आदर्श-मञ्चः प्रदाति, तस्य निरन्तर-युद्ध-क्षमतायाः, उच्च-प्रमाणेन गोपनस्य च सह, ओहायो-वर्गस्य एसएसजीएन-इत्येतत् शत्रु-भूमिषु गभीरं लघु-लघु-इलेक्ट्रॉनिक-युद्ध-ड्रोन्-समूहान् प्रक्षेपयितुं शक्नोति शत्रुसंवेदकेषु मिथ्या नौसैनिकबेडानां वायुसमूहस्य च संकेतानां प्रक्षेपणं कर्तुं शक्नोति, शत्रुरक्षाप्रणालीं वञ्चयितुं शक्नोति, शत्रुस्य वायुरक्षागोलाबारूदानां सेवनार्थं प्रलोभनरूपेण कार्यं कर्तुं शक्नोति, अथवा शान्तिकाले शत्रुवायुरक्षाप्रणालीषु गुप्तचरसूचनाः अन्वेष्टुं संग्रहीतुं च शक्नोति

ओहायो-वर्गस्य एसएसजीएन-इत्येतत् स्वस्य समय-संवेदनशील-प्रहार-मिशनस्य समर्थनार्थं नूतनानि पारम्परिक-शस्त्राणि अपि एकीकृत्य स्थापयितुं शक्नुवन्ति, अमेरिकी-नौसेना च पूर्वमेव केषाञ्चन क्षेपणास्त्रेषु कार्यं कुर्वती अस्ति, येषां प्रक्षेपणं पनडुब्बीभ्यः कर्तुं शक्यते, यथा स्टैण्डर्ड-६ ब्लॉक् आईबी-अति-दीर्घ-दूरपर्यन्तं बहु -role missile, sea dragon इति नामकं क्षेपणास्त्रं अत्यन्तं वर्गीकृतं सुपरसोनिकं जहाजविरोधी क्षेपणास्त्रं, तथैव भविष्यस्य अग्रिम-पीढीयाः प्रहार-शस्त्राणि च । अमेरिकी-नौसेना अपि पारम्परिक-प्रोम्प्ट्-स्ट्राइक-कार्यक्रमस्य अन्तर्गतं ओहायो-वर्गस्य एसएसजीएन-इत्यस्मात् हाइपरसोनिक-बूस्ट्-ग्लाइड्-वाहनस्य परीक्षणं कृतवान् ।

लघुमात्रायां भारयुक्तानि शस्त्राणि ओहायो-वर्गस्य ssgn इत्यस्य बम्बभारं बहुधा वर्धयितुं शक्नुवन्ति तथा च तस्य मिशनक्षमतां विस्तारयितुं शक्नुवन्ति यूरोपीय-मिसाइल-समूहस्य (mbda) spear3 मिनी-क्रूज-क्षेपणास्त्रं तथा च तस्य spear-ew-रूपान्तरं (इलेक्ट्रॉनिक-युद्ध-पेलोड्-वाहनं) लघु-a model of क्रूज-क्षेपणास्त्रं, ते ओहायो-वर्गस्य एसएसजीएन-इत्यस्य वैकल्पिकगोलाबारूदः भवितुम् अर्हन्ति, येन ओहायो-वर्गस्य एसएसजी-इत्यस्य बम्बभारः बहुधा २०० तः अधिकं यावत् वर्धयितुं शक्यते

ओहायो-वर्गस्य एसएसजीएन इत्यस्य उत्तराधिकारी

दुर्भाग्येन ओहायो-वर्गस्य एसएसजीएन-इत्येतत् एकस्मिन् दिने निवृत्तं भविष्यति, ते पूर्वमेव ओहायो-वर्गस्य विद्यमानाः प्राचीनतमाः परमाणु-पनडुब्बयः सन्ति, तेषां स्थाने नवीनतमाः वर्जिनिया-वर्गस्य खण्ड-चतुर्थ-आक्रमण-परमाणु-पनडुब्बयः स्थापिताः भविष्यन्ति ओहायो-वर्गस्य एसएसजीएन इत्यनेन वर्जिनिया पेलोड् मॉड्यूल् (vpm) इत्यस्य विकासाय बहुमूल्यं अनुभवं प्रदत्तम् ।

वीपीएम इत्यस्मिन् चत्वारि बृहत् बहुउद्देश्यप्रक्षेपणनलिकानि सन्ति येषु विविधमॉड्यूलानि समायोजयितुं शक्यन्ते, यथा ओहायो-वर्गस्य एसएसजीएन-इत्यस्मिन् परिवर्तितानि ट्रायडेण्ट्-क्षेपणास्त्र-प्रक्षेपणनलिकानि, यत्र सप्त टोमाहॉक्-क्रूज्-क्षेपणास्त्र-प्रक्षेपण-नलिकाः सन्ति विद्यमान वर्जिनिया ब्लॉक iii तथा ब्लॉक iv पनडुब्बीषु पूर्वमेव नासिकायां समानाकारस्य वर्जिनिया पेलोड् ट्यूब (vpt) द्वौ स्थापितौ स्तः । vpt इत्यनेन ओहायो-वर्गस्य ssgn इत्यस्य केचन बहु-मिशन-क्षमताः वर्जिनिया-वर्गस्य परमाणु-पनडुब्बीषु आनिताः, तथा च नौसेना विशेष-सञ्चालन-समर्थन-मिशन-कृते न्यूनातिन्यूनं चत्वारि वर्जिनिया-वर्गस्य खण्ड-द्वितीय-खण्ड-तृतीय-खण्ड-प्रारम्भिक-माडल-इत्येतत् पृथक् कृतवन्तः, सह आवश्यकता चेत् बैकअप पनडुब्बीरूपेण द्वौ अपि पार्श्वे स्थापयितुं संभावना।

वर्जिनिया-वर्गस्य षट् जहाजाः - हवाई, मिसिसिप्पी, न्यू हैम्पशायर, न्यू मेक्सिको, उत्तर-कैरोलिना, उत्तर-डाकोटा च - ओहायो-वर्गस्य ssgn इत्यस्य समानप्रकारस्य शुष्क-डेक्-आश्रयस्य (dds) अपि वास्तवतः वहितुं शक्नुवन्ति नौसेनायाः सह सामान्यं डीडीएस साझां भवति तथा च नौसेनाकर्मचारिणः आवश्यकतानुसारं कस्मिन् अपि पनडुब्ब्यां स्थापयितुं शक्नुवन्ति ।

अमेरिकी-नौसेनायाः वर्तमानयोजना अस्ति यत् २०२६ तमे वर्षे ओहायो-वर्गस्य एसएसजीएन-इत्यस्य स्थाने वर्जिनिया-वर्गस्य चतुर्थ-खण्ड-आक्रमणपरमाणु-पनडुब्बीभिः पूर्णतया प्रतिस्थापनं करणीयम् । तदतिरिक्तं नौसेना पूर्वमेव बृहत् बहुउद्देश्यीयपेलोड् पनडुब्बीनां अन्यविकल्पानां अन्वेषणं कुर्वती अस्ति, सम्भवतः कोलम्बिया-वर्गस्य बैलिस्टिक-क्षेपणास्त्र-पनडुब्बीषु सुधारं करोति पेलोड् विकल्पेषु यूयूवी, पनडुब्बी-प्रक्षेपित-ड्रोन्, एतेषां मानवरहित-मञ्चानां जाल-सक्षम-युद्ध-समूहाः च सन्ति ।

अमेरिकी नौसेना सम्प्रति न्यूनातिन्यूनं पञ्च बृहत् पेलोड् पनडुब्बी क्रेतुं योजनां करोति, परन्तु अस्पष्टं यत् ते कदा सेवायां प्रविशन्ति वर्तमानयोजना २०३६ तः आरभ्य प्रत्येकं त्रयवर्षेषु एकं क्रेतुं शक्यते, तदतिरिक्तं १२ कोलम्बिया-वर्गस्य वर्जिनिया-वर्गस्य खण्डः अहं क्षेपणास्त्राः परमाणुपनडुब्बी समाप्तं कृत्वा सेवायां स्थापनानन्तरं। परन्तु केचन जनाः कोलम्बिया-वर्गस्य निर्माणस्य व्ययस्य विषये चिन्तां कर्तुं आरब्धाः सन्ति प्रत्येकं जहाजस्य मूल्यं ७ अरब अमेरिकी-डॉलर्-अधिकं भविष्यति, तथा च अज्ञातं यत् जनरल् डायनामिक्स्, न्यूपोर्ट् न्यूज् शिपबिल्डिङ्ग् च कोलम्बिया-वर्गस्य निर्माणयोजनां समये एव सम्पन्नं कर्तुं शक्नुवन्ति वा इति एतेन बृहत्-पेलोड्-पनडुब्बीनां सुसज्जीकरणस्य योजनाः भविष्ये अधिकं धकेलितुं शक्यन्ते ।