समाचारं

बाओजुन् समूहस्य अध्यक्षः मुख्यकार्यकारी च किउ वेन्बिन् : अन्तर्राष्ट्रीयब्राण्ड्-संस्थाः भावि-चीनी-बाजारं कथं पश्यन्ति ?

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कैप्शन: बाओजुन् इत्यस्य संस्थापकः बाओजुन् समूहस्य अध्यक्षः मुख्यकार्यकारी च qiu wenbin इत्यनेन साक्षात्कारः कृतः (अधः समानः)
सप्तमस्य चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शनस्य उद्घाटनात् अद्यापि एकः मासः अवशिष्टः अस्ति, तथा च बाओजुन्-समूहस्य ciie इत्यस्य सज्जता पूर्णतया प्रचलति: तया सेविताः अनेकाः विदेशीयाः कम्पनयः प्रदर्शकाः सन्ति, यथा कनाडा-देशस्य फैशन-ब्राण्ड् aldo, यत् उपभोक्त्रे दृश्यते | मालप्रदर्शनक्षेत्रं, तथा च फ्रांसदेशस्य आवश्यकतैलानि च , प्रदर्शकान् एकविरामं ई-वाणिज्यसमाधानं प्रदाति । तदतिरिक्तं बाओजुन् "सिल्क रोड ई-वाणिज्य" सहकार्यनवाचारविकाससम्मेलने अपि च २०२४ तमस्य वर्षस्य राष्ट्रिय "सिल्क रोड् मेघ उत्पाद" ई-वाणिज्यमहोत्सवस्य प्रारम्भसमारोहे अपि गहनतया भागं गृह्णीयात्, यत्र अधिकविशिष्टं प्रौद्योगिक्याः समृद्धं च डिजिटलं प्रदर्शयितुं केन्द्रितम् अस्ति व्यावसायिकसेवाः उत्पादसमाधानं च।
विदेशीयव्यापारिणः चीनीयविपण्यस्य विषये किं चिन्तयन्ति ? सेवाआवश्यकतासु के विशिष्टाः नूतनाः परिवर्तनाः सन्ति ? चीनदेशे ४०० तः अधिकानां अन्तर्राष्ट्रीयब्राण्ड्-विकासाय साहाय्यं कृतवान् बाओजुन्-समूहस्य प्रथमपङ्क्ति-अनुभवः अस्ति । बाओजुन् इत्यस्य संस्थापकः बाओजुन् समूहस्य अध्यक्षः मुख्यकार्यकारी च श्री किउ वेन्बिन् इत्यनेन अद्यैव सिन्मिन् इवनिङ्ग न्यूज् इत्यस्य संवाददात्रेण सह विशेषसाक्षात्कारः स्वीकृतः।
किउ वेन्बिन् इत्यस्य मतं यत् अन्तर्राष्ट्रीयब्राण्ड्-संस्थाः व्यावसायिकतायाः विषये महत् बलं ददति । ते स्वक्षमतानां सत्त्वं दुर्बलतां च जानन्ति, चीनदेशे एव तेषां के मुख्यव्यापाराः कर्तव्याः, यथा ब्राण्डिंग्, केषु च तेषां घरेलुसाझेदारानाम् उपरि अवलम्बितव्यं, यथा चैनल्स्, लॉजिस्टिक्स् च। "चीनस्य अर्थव्यवस्था तीव्रगत्या विकसिता अस्ति, ई-वाणिज्यस्य विकासः च विशेषतया तीव्रगत्या भवति। १७ वर्षपूर्वं स्थापनात् आरभ्य बाओजुन् निरन्तरं स्वक्षमतानां संवर्धनं कृतवान् एतेषां सहकारीब्राण्ड्-आवश्यकतानां च सम्यक् पूर्तिं कृतवान्। सर्वे तत्क्षणमेव तत् प्रहारं कृतवन्तः। अस्माकं जीएमवी (सकलव्यवहारः volume) स्थापनस्य प्रथमवर्षे १०० तः वर्धितः अस्ति, अधुना स्वसमवयस्कानाम् अपेक्षया दूरम् अग्रे अस्ति” इति ।
वर्तमान समये अन्तर्राष्ट्रीयब्राण्ड् चीनीयसाझेदारानाम् अधिकाधिकं नवीनानाम् आवश्यकताः निरन्तरं स्थापयन्ति मूलभूतसञ्चालनस्य, ग्राहकसेवायाः, सूचनाप्रौद्योगिकी, रसदस्य च अतिरिक्तं विपण्यक्षमतायाः आवश्यकताः क्रमेण वर्धन्ते, विशेषतः ऑनलाइनविपणनम्, उत्पादबाजारविश्लेषणं, अनुसंधानविकासः च मार्गदर्शन, व्यापार बुद्धि, कृत्रिम बुद्धि। किउ वेन्बिन् इत्यनेन उक्तं यत् बाओजुन् अपि नूतनानां क्षमतानां संवर्धनं संचयं च कुर्वन् अस्ति, येषां आकारः चीनीयबाजारे ४०० तः अधिकैः अन्तर्राष्ट्रीयब्राण्ड्ग्राहकैः उपभोक्तृभिः च सह दीर्घकालीनसहकार्येण प्राप्तः अस्ति।
कैप्शन: बाओजुन् ब्राण्ड् मैनेजमेण्ट् इत्यस्य अन्तर्गतं hunter ब्राण्ड् शङ्घाई-नगरस्य झाङ्गयुआन्-नगरे सीमितसमयस्य अनुभवस्य भण्डारं उद्घाटयति
बाओजुन् इत्यस्य स्थापनात् पूर्वं सिङ्घुआ विश्वविद्यालये इलेक्ट्रॉनिक-इञ्जिनीयरिङ्ग-विभागात् स्नातकपदवीं प्राप्तवान् किउ वेन्बिन् प्रारम्भे शङ्घाई-नगरस्य विदेशीय-कम्पनीयां सिस्टम्-इञ्जिनीयररूपेण कार्यं कृतवान्, अनेकेषां अन्तर्राष्ट्रीय-ब्राण्ड्-समूहानां कृते सूचना-प्रौद्योगिकी-सेवाः प्रदाति स्म मम प्रथमः उद्यमशीलतायाः अनुभवः सॉफ्टवेयर-प्रणालीषु आसीत्, उपभोक्तृवस्तूनाम् ब्राण्ड्-भ्यः, विशेषतः वस्त्र-कम्पनीभ्यः, खुदरा-पीओएस-तः पृष्ठ-अन्त-सूची-व्यापार-बुद्धि-पर्यन्तं समाधानस्य सम्पूर्णं समुच्चयं प्रदत्तवान् “बाओजुन् इत्यस्य पूर्ववर्ती अस्माकं सॉफ्टवेयरकम्पनी अस्ति, या बाओजुन् इत्यस्य भविष्यस्य विकासाय प्रौद्योगिक्याः, ग्राहकस्य, दलस्य च संसाधनस्य धनं सञ्चितवती अस्ति, तथा च बाओजुन् इत्यस्य प्रमुखप्रतिस्पर्धा अभवत् यदा सः ई-वाणिज्ये संलग्नः अस्ति प्रथमदिनात् एव अग्रणी, उद्यमस्तरीयव्यवस्थायाः उपयोगेन, या अरबौ वा दशकोटिभिः आदेशानां समर्थनं कर्तुं शक्नोति, एकस्मिन् वाक्ये "विद्युत्" इत्यस्य उपयोगेन "व्यापारस्य" कठिनता न्यूनीभवति न केवलं विगत १७ वर्षेषु वस्त्राणि निर्मातुं, अपितु विद्युत् उपकरणानि, गृहसामग्री, पोषणपदार्थाः, सौन्दर्यप्रसाधनम् इत्यादीनां उत्पादानाम् एकां श्रृङ्खलां अपि निर्मातुं, यतः तस्य कृते बहु कठिनतायाः आवश्यकता नास्ति, तथा च विक्रयस्य कठिनता एव न्यूनीकृतम् अस्ति, येन नूतनानां उद्यमानाम् उत्तमं वातावरणं निर्मितम् अस्ति।
चीनीयविपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति। किउ वेन्बिन् इत्यनेन उत्तरं दत्तं यत् चीनीयविपण्यं निश्चितरूपेण अन्तर्राष्ट्रीयब्राण्डानां कृते अतीव महत्त्वपूर्णं विपण्यम् अस्ति "प्रायः कोऽपि अन्तर्राष्ट्रीयः ब्राण्ड् न वदिष्यति यत् चीनीयविपण्यस्य आवश्यकता नास्ति" इति । यतः चीनस्य सम्पूर्णं खुदरा-वातावरणं सम्प्रति महतीनां आव्हानानां सामनां करोति, अतः रणनीतयः समायोजयितुं आवश्यकम् अस्ति । विदेशीयव्यापारिणां विषये तस्य अवलोकनानाम् अनुसारं चीनीयव्यापाराणां अधिकं स्वतन्त्रीकरणं अन्तर्राष्ट्रीयब्राण्डानां भविष्यस्य सामरिकसमायोजनस्य प्रमुखा दिशा भविष्यति विशेषतया, एतत् प्राप्तुं बहवः उपायाः सन्ति, यथा चीनीयप्रबन्धनदलानां अधिकनिर्णयशक्तिं दातुं, स्थानीयस्य उपयोगं कुर्वन्तु प्रौद्योगिकी तथा व्यावसायिकप्रणालीषु, अथवा केचन प्रत्यक्षतया संचालितभण्डाराः अधिकृतभण्डारेषु परिवर्तयितुं विचारयन्ति, तथा च चीनदेशे स्थानीयपारिस्थितिकीसाझेदारैः सह अधिकं सहकार्यं कर्तुं चयनं कुर्वन्ति।
किउ वेनबिन् इत्यनेन अजोडत् यत् ई-वाणिज्यम् बाओजुन् इत्यस्य विशेषता अस्ति तदतिरिक्तं बाओजुन् इत्यस्य ब्राण्ड् प्रबन्धनव्यापारः परिचालनस्य अतिरिक्तं ब्राण्ड् इत्यस्य अन्येषां आवश्यकतानां निवारणं कर्तुं शक्नोति।
शङ्घाईनगरे उद्यमशीलतायाः विकासस्य च बहुवर्षेभ्यः अनन्तरं किउ वेन्बिन् शङ्घाई-नगरस्य व्यापारिकवातावरणस्य मूल्याङ्कनं "अति उत्तमम्" इति करोति, "यदा विपण्यं सम्यक् गच्छति तदा भवान् तत् न अनुभूयते, परन्तु एकवारं कष्टानां सामनां कृत्वा भवान् तत् गभीरं अनुभविष्यति। सर्वकारः चिन्तयति उद्यमाः अतीव।" विकासः, यः अतीव दुर्लभः अस्ति।” तदतिरिक्तं विदेशीयव्यापारिणः शङ्घाई-विपण्यस्य पक्षे भवन्ति तथा च अत्र चीन-एशिया-प्रशांत-मुख्यालयस्य स्थापनां कर्तुं रोचन्ते इति महत्त्वपूर्णं कारणं यत् शङ्घाई-उपभोक्तारः अन्तर्राष्ट्रीय-ब्राण्ड्-इत्यस्य अभिप्रायं सर्वोत्तमरूपेण अवगन्तुं समर्थाः सन्ति, तेषां विपण्य-विकासस्य जन्मजात-स्थितयः च सन्ति "यदि वयं शाङ्घाई-विपण्ये उत्तमं प्रदर्शनं कुर्मः तर्हि चीनदेशस्य अन्येषु स्थानेषु अपि सफलतां प्राप्तुं शक्नुमः।"
xinmin evening news संवाददाता तान यिंग
प्रतिवेदन/प्रतिक्रिया