समाचारं

नवीन केशशीतलनम् ! ऋणं निउ, मन्दीकरणस्य आवश्यकता अस्ति?

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयदिवसस्य अवकाशात् पूर्वं ए-शेयर्स् इत्यनेन "वृषभविपण्यं" आरब्धम्, प्रारम्भिककाले सर्वं मार्गं गायति स्म बन्धकविपण्ये अपि केचन नूतनाः परिवर्तनाः अभवन्

नवीननिधिनिर्गमनबाजारे नवनिर्गतबाण्ड्निधिनां धनसङ्ग्रहपरिमाणं सितम्बरमासे संकुचितं जातम्, यत्र निर्गमनपरिमाणस्य केवलं ६५.१०% भागः आसीत्, अगस्तमासे तु ७४.७५% आसीत् विपण्यप्रदर्शनस्य दृष्ट्या अनेके बन्धकनिधिषु अन्तिमेषु दिनेषु महत्त्वपूर्णाः सुधाराः कृताः सन्ति । तस्मिन् एव काले दीर्घकालं यावत् अवकाशदिवसस्य आयस्य क्षीणीकरणं न भवतु इति बृहत् धनराशिः ग्राहकानाम् धन्यवादं दातुं अनेकेषां निधिकम्पनीनां ऋणनिधिः स्वद्वाराणि पिधाय अस्ति

कोष-उद्योगे कश्चन पत्रकारैः अवदत् यत् अस्मिन् वर्षे इक्विटी-बाजारः अस्थिरः अधोगतिः च अभवत्, निवेशकानां जोखिम-प्राथमिकतासु महत्त्वपूर्णतया परिवर्तनं जातम् अस्ति यत् तुल्यकालिकरूपेण न्यून-जोखिम-सम्पत्तयः स्थिराः च सन्ति, यथा लाभांशः, उच्च-लाभांशः, तथा च ऋणनिधिः, विपणेन स्वागतं भवति। अद्यतन-ए-शेयर-वृषभ-विपण्यं उच्छ्रितम् अस्ति, यत्र इक्विटी-निधिषु बृहत्-राशिः पूंजी-प्रवाहः अभवत्, नूतन-ऋण-निधिषु च संकोचनस्य लक्षणं दृश्यते

सेप्टेम्बरमासे निर्गमनस्य अनुपातः नूतनं न्यूनतमं स्तरं प्राप्तवान्, बन्धकविपण्यस्य अस्थिरता च तीव्रताम् अवाप्तवती

सितम्बरमासे इक्विटी मार्केट् इत्यनेन वृषभविपण्यस्य आरम्भः कृतः, तथा च सीएसआई ए५०० इत्यस्य १० उत्पादानाम् निर्गमनेन ऋण-आधारित-निर्गमनस्य परिमाणं महतीं न्यूनीकृतम् पवन-आँकडानां ज्ञायते यत् कोष-स्थापनस्य तिथ्याः आधारेण मार्च-मासस्य पराकाष्ठा आसीत् निधिनिर्गमनम्, कुलम् १३७ सह केवलं एकं उत्पादं स्थापितं, ततः अगस्तमासे कुलम् ७८ उत्पादानाम् स्थापना अभवत्, यत्र सितम्बरमासे नूतननिर्गमनविपण्यं चितम् समग्ररूपेण, परन्तु ऋण-आधारित-निर्गमन-भागः ५६.६९६ अरबं यावत् संकुचितः, अस्मिन् वर्षे प्रत्येकमासे स्केल-अनुपातः न्यूनतमः अस्ति, अगस्तमासे ७४.७५% इति आँकडा

संवाददाता अवलोकितवान् यत् वर्षस्य उत्तरार्धे नूतननिधिनिर्गमनबाजारे व्याजदरबाण्ड् दुर्लभं मुख्यं उत्पादं जातम् तेषु डोङ्गक्सिङ्ग ज़िंगचेङ्गव्याजदरबाण्ड् ए ७.९९१ अरबं निर्गमनभागेन सह शीर्षस्थाने अस्ति, एसडीआईसी यूबीएस किचेन् ब्याजदरबाण्ड्, डोंगफांगहोङ्ग यिहेङ्ग प्योर बाण्ड् ए तथा गैलेक्सी सीएफईटीएस ०-३ वर्षस्य राजनैतिकवित्तीयबाण्ड् सूचकाङ्क ए३ उत्पादानाम् निर्गमनशेयरद्वयं ५ अरबतः उपरि अस्ति।

नूतनबाण्ड्-निर्गमनेषु संकोचनस्य संकेतानां अतिरिक्तं बाण्ड्-विपण्ये वर्धिता अस्थिरता अपि अद्यतन-परिवर्तनेषु अन्यतमं जातम् पवनदत्तांशैः ज्ञायते यत् २७ सितम्बर् दिनाङ्के आँकडाभिः ज्ञातं यत् कोषबन्धनवायदाः सम्पूर्णे बोर्डे बन्दाः अभवन्, यत्र मुख्यः ३० वर्षीयः अनुबन्धः २.५६% न्यूनः अभवत्, मुख्यः १० वर्षीयः अनुबन्धः ०.९६% न्यूनः अभवत् ३० सितम्बर् दिनाङ्के १५:२० वादने सक्रिय १० वर्षीयसरकारीबन्धकानां उपजः २.१८५% आसीत्, ६ बीपी न्यूनः, अतिदीर्घकालीनसरकारीबन्धकानां उपजः २.३७% आसीत्, ७ बीपी न्यूनः

हुआन सिक्योरिटीज रिपोर्ट् इत्यस्य मतं यत् पूर्वं प्रमुखनीतीनां विमोचनानन्तरं बन्धकविपण्ये महत्त्वपूर्णं तीव्रं क्षयः दुर्लभतया एव अभवत् । 2020 तः नीति-अपेक्षाणां पुनः उत्थानस्य अनन्तरं, बन्धक-बाजारस्य ऊर्ध्वगामिनी परिधिः सामान्यतया 10bp अन्तः भवति, तथा च सुधार-समयः नवम्बर 2022 तमे वर्षे वित्तीय-प्रबन्धन-मोचनस्य तरङ्गस्य समये 3 व्यापारिकदिनात् एकमासपर्यन्तं भवति, epidemic prevention policies have made एकस्मिन् दिने बन्धकविपण्ये प्रायः १०बीपी-पर्यन्तं पतनं जातम्, परन्तु अस्मिन् वर्षे २६, २७ सितम्बरदिनाङ्केषु बन्धकविपण्यस्य व्यापकक्षयस्य आधारेण 10yसरकारीबन्धकानां परिपक्वतापर्यन्तं उपजस्य न्यूनता तुल्यकालिकरूपेण अभूतपूर्वा आसीत्

अद्यापि केचन उष्णविक्रयणऋणनिधिः सन्ति ये पूर्वमेव निरुद्धाः सन्ति

सामान्यतया, निर्गमन-परिमाणस्य उच्च-अनुपातः भवति, तथा च निधि-निधिनां शीघ्रं निपटनं ऋण-निधिनां लोकप्रिय-विशेषतासु अन्यतमम् अस्ति यद्यपि सेप्टेम्बर-मासे बन्धक-निधि-निर्गमनस्य परिमाणं संकुचितं जातम्, तथापि अद्यापि कतिपयानि लघु-उष्ण-विक्रय-ऋणनिधिः सन्ति बृहत् परिमाणेन क्रेतुं धनं भवति तथा च पूर्वमेव निधिः बन्दः भवति . गोल्डन् ईगल फंड् इत्यनेन एकां घोषणां जारीकृतं यत् तस्य गोल्डन् ईगल चाइनाबॉण्ड् ०-३ वर्षीयनीतिः वित्तीयबाण्ड् सूचकाङ्कनिधिः समयात् पूर्वमेव धनसङ्ग्रहस्य समाप्तिम् अकरोत् धनसङ्ग्रहस्य समयसीमा १७ दिसम्बर २०२४ तः २३ सितम्बर २०२४ पर्यन्तं अग्रिमसमयः ३ मासस्य समीपे अस्ति ।

ग्रीन जूली एन्हांसड् एकमासस्य होल्डिंग पीरियड् बाण्ड्स् २०२४ तमस्य वर्षस्य जुलै-मासस्य ३ दिनाङ्के धनसङ्ग्रहस्य आरम्भं करिष्यति, धनसङ्ग्रहस्य समयसीमा च २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्कात् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १८ दिनाङ्कपर्यन्तं अग्रिमा भविष्यति २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १९ दिनाङ्कात् आरभ्य (तत् दिवसं सहितम्) निवेशकानां निधिसदस्यतायाः आवेदनानि पुनः स्वीक्रियन्ते न भविष्यन्ति ।

हाङ्ग सेङ्ग किआनहाई हेंगयुआन झाओली बाण्ड् सिक्योरिटीज इन्वेस्टमेण्ट् फण्ड् इत्यस्य मूलधनसङ्ग्रहस्य अन्तिमतिथिः २९ नवम्बर् २०२४ अस्ति । धनसङ्ग्रहस्य समयसीमायाः १० सितम्बर् २०२४ यावत् अग्रिमः करणीयः इति निर्णयः कृतः, ततः २०२४ तमस्य वर्षस्य सितम्बर् ११ दिनाङ्कात् निवेशकानां सदस्यतायाः आवेदनपत्राणि न स्वीकुर्यात्

बहुविधऋणनिधिनां शीघ्रं समापनेन प्रतिबिम्बितं यत् भविष्ये बन्धकप्रतिफलनस्य निवेशकानां अपेक्षाः इक्विटीनिधिभ्यः अधिकाः सन्ति इति उक्तवान् यत् स्थूल-आर्थिक-वातावरणं अद्यापि बन्धक-बाजारस्य समर्थनं कुर्वन् मूलकारकः भवितुम् अर्हति |. वर्तमान अर्थव्यवस्था अद्यापि परिवर्तनस्य कालखण्डे अस्ति, समग्रमहङ्गानिस्तरः न्यूनः अस्ति, मूल्यसमायोजनानन्तरं वास्तविकव्याजदरस्तरः अद्यापि उच्चः इति विचार्य, प्रतिचक्रीयसमायोजनवातावरणे मौद्रिकनीतिः तुल्यकालिकरूपेण शिथिला अस्ति समग्रनिगमलाभेषु अधोगतिदबावस्य कारणतः तथा च केषुचित् उद्योगेषु अतिरिक्तनिर्माणक्षमतायाः निश्चितपरिमाणस्य कारणेन औद्योगिकपदार्थमूल्यानि अद्यापि अधः भ्रमन्ति समग्रतया अल्पकालीन-मध्यमकालीनव्याजदराणि अद्यापि सुरक्षितनिधिनां कृते महत्त्वपूर्णा आवंटनदिशा एव सन्ति ।

अवकाशदिनात् पूर्वं बृहत्-राशि-सदस्यतायाः नित्यं प्रतिबन्धाः

संवाददाता अवलोकितवान् यत् राष्ट्रियदिवसस्य अवकाशकाले बहवः बन्धकप्रतिष्ठानाः बहुधा बृहत्प्रमाणेन सदस्यतां प्रतिबन्धयन्ति स्म, तस्मिन् एव दिने ७ बन्धकसंस्थानां कृते क्रयप्रतिबन्धघोषणा अपि जारीकृतवन्तः।

दक्षिण जूनियरस्य मध्यम-अल्पकालिक-ऋण-बाण्ड्-प्रक्षेपणं उदाहरणरूपेण गृहीत्वा, अद्यैव दक्षिण-कोषेण घोषितं यत् 27 सितम्बर, 2024 तः आरभ्य, यदि व्यक्तिगत-निवेशकाः कोषस्य क-वर्गस्य, ग-वर्गस्य, ई-वर्गस्य च निधिषु एकैकं सदस्यतां कुर्वन्ति चेत्, एकस्मिन् दिने एकः निधिलेखः यदि भागः ५००,००० युआन् (५००,००० युआन् विहाय, सदस्यतायाः, नियतनिवेशस्य, रूपान्तरणस्थापनस्य च आवेदनराशिः एकत्र गण्यते, तथा च प्रत्येकस्य प्रकारस्य निधिभागस्य आवेदनराशिः पृथक् गण्यते, समाना अधः), तदा केवलं 500,000 युआन सदस्यतायाः पुष्टिः भविष्यति सफला, कोऽपि अतिरिक्तः असफलतारूपेण पुष्टिः भविष्यति।

ई फंड् इत्यनेन इदमपि घोषितं यत् ई फंड् अन्यू ६० दिवसीयः होल्डिंग् अवधिः बाण्ड् सिक्योरिटीज इन्वेस्टमेण्ट् कोषः बृहत्-राशि-सदस्यतां समायोजितवान् अस्ति एकेन फंड-खातेः एकस्मिन् दिने सर्वेभ्यः विक्रय-एजेन्सीभ्यः सदस्यताः संचिताः सन्ति (नियमित-नियत-राशि-निवेशाः तथा च रूपान्तरणं तथा स्थानान्तरणं च ) of class a fund shares of this fund or class c fund shares इत्यस्य राशिः 500,000 युआन् (समावेशी) अधिका न भविष्यति। ५००,००० युआन् (अनन्य) अधिकराशिनां कृते पुष्टिः विफलः भविष्यति ।

हालमेव ई कोषः, दक्षिणीकोषः, बोशीकोषः, किआनहाई कैयुआन् कोषः, हुआनकोषः इत्यादयः कम्पनयः स्वस्य बन्धकनिधिषु क्रयप्रतिबन्धघोषणा जारीकृतवन्तः। आँकडा दर्शयति यत् २७ सितम्बरपर्यन्तं सम्पूर्णे विपण्ये १,३६५ ऋणनिधिषु (शेयरस्य पृथक् गणना भवति, अधः समानम्) क्रमशः सदस्यतां "धन्यवादग्राहकानाम् कृते बन्दं" निलम्बितवती, तथा च १,५३६ ऋणनिधिभिः बृहत्-राशि-सदस्यता स्थगितवती अस्ति

वस्तुतः प्रत्येकं अवकाशदिने निधिः सुरक्षितस्थानार्थं न्यूनजोखिमसम्पत्तौ गमिष्यति इति एतस्य तथ्यस्य सम्बन्धः अपि अस्ति यत् अद्यापि अवकाशदिनेषु वस्तु-आधारित-ऋण-आधारित-उत्पादानाम् कूपनानां गणना नित्यं भवति निधिकम्पनयः क्रयप्रतिबन्धद्वारा बृहत्पुञ्जस्य प्रवाहेन उत्पन्नस्य अर्जनस्य क्षीणतां न्यूनीकर्तुं साहाय्यं कुर्वन्ति ।

निधि-उद्योगस्य अन्तःस्थैः पत्रकारैः उक्तं यत् बृहत्-निधिभिः अवकाश-दिवसस्य प्रतिफलं क्षीणं कर्तुं निवारयितुं निधि-कम्पनयः अवकाशदिनात् पूर्वं बृहत्-राशि-निधि-सदस्यतां प्रतिबन्धयन्ति यतः निवेशं आरभ्य भागानां निधिनां च सदस्यतां स्वीकृत्य २-३ दिवसानां समयान्तरं भवति यदि अवकाशदिनात् पूर्वं सदस्यतां प्राप्तुं बहुराशिः धनं अटति तर्हि निधिप्रबन्धकः निवेशार्थं नूतननिधिनाम् उपयोगं कर्तुं असमर्थः भविष्यति, तथा च कोषस्य आकारे आकस्मिकवृद्ध्या मूलधारकस्य अर्जनस्य क्षीणीकरणं भविष्यति।

सम्पादकः वाङ्ग युनपेङ्ग

प्रूफरीडिंग : ली लिङ्गफेङ्ग