समाचारं

ब्रिटिश-माध्यमाः : चागोस्-द्वीपेषु सार्वभौमत्वं त्यक्त्वा यूके-देशः अन्ययोः "विदेश-प्रदेशयोः" विषये चिन्तितः अस्ति ।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् ५ दिनाङ्के वृत्तान्तःअक्टोबर्-मासस्य ३ दिनाङ्के ब्रिटिश-"डेली-टेलिग्राफ्"-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं ब्रिटिश-प्रधानमन्त्री स्टारमरः चागोस्-द्वीपेषु सार्वभौमत्वं त्यक्तवान्, येन जिब्राल्टर-द्वीपानां विषये चिन्ता उत्पन्ना, फॉक्लैण्ड्-द्वीपानां (अर्जेन्टिनादेशे मालविनास्-द्वीपाः इति उच्यन्ते - अस्य वृत्तपत्रस्य टिप्पणी ) चिन्ता च उत्पन्ना भविष्यस्य विषये ।
समाचारानुसारं द्वीपानां मॉरीशसदेशं प्रति स्थानान्तरणं अधिकृत्य स्टारमरस्य निर्णयः विपक्षेण "अत्यन्तं अपमानजनकम्" इति निन्दितः ।
लेबरपक्षस्य सत्तां प्राप्तस्य केवलं मासत्रयानन्तरं कृतं एतत् कदमः यूके-देशस्य अन्तः अन्येषु ब्रिटिश-विदेशीय-प्रदेशेषु स्टारमरस्य दृष्टिकोणस्य विषये चिन्ताम् उत्पन्नं कृतवान् इति कथ्यते, यत्र पूर्व-रक्षा-सचिवद्वयं अपि अस्ति
ग्राण्ट् शैप्स् इत्यनेन उक्तं यत् - "स्टार्मरस्य ब्रिटिश-हिन्दमहासागरप्रदेशं परित्यक्तुं निर्णयः सिद्धयति यत् ब्रिटिश-हितस्य रक्षणार्थं तस्य उपरि विश्वासः कर्तुं न शक्यते । वयं भाग्यवन्तः यत् यदा अर्जेन्टिना-देशः फॉक्लैण्ड्-द्वीपेषु आक्रमणं कृतवान् तदा स्टारमरः सत्तायां नासीत्, अन्यथा सः फॉक्लैण्ड्-द्वीपान् समर्पयिष्यति " पेनी मोर्डाउण्ट् इत्यनेन अपि उक्तं यत् एषः निर्णयः "ब्रिटिशहितस्य गम्भीरं हानिं करोति" इति ।
कन्जर्वटिवपक्षस्य नेतृत्वस्य उम्मीदवारः तुगेन्धाट् अपि चिन्ताम् उक्तवान् । सः दैनिक-तारपत्रे लिखितवान् यत् "किं चागोस्-द्वीपानां समर्पणेन विषयाः समाप्ताः भविष्यन्ति? ... अर्जेन्टिना-देशः अस्मात् फॉक्लैण्ड्-देशं हर्तुं चिरकालात् प्रयतते; तथा च जिब्राल्टर-देशः स्पेन-देशेन सह अस्माकं सम्बन्धस्य प्रमुखः भागः अस्ति अचिकित्सितः व्रणः।
कन्जर्वटिव-सर्वकारे वार्तायां सम्मिलितः एकः स्रोतः अवदत् यत् "जिब्राल्टर-देशस्य कृते वार्ता अद्यापि प्रचलति। यदि ते अपि तथैव कुर्वन्ति तर्हि एतस्य आदर्शस्य अर्थः भविष्यति यत् स्पेनस्य जिब्राल्टर-विमानस्थानकस्य उपरि संयुक्तं सार्वभौमत्वं वर्तते, यत् आपदा भविष्यति। तथा च एषः विचारः त्रुटिं स्वीकुर्वन् पूर्वदोषाणां अन्त्यं वा मूलतः फॉक्लैण्ड्द्वीपेषु अर्जेन्टिनादेशस्य स्थितिः अस्ति” इति ।
जिब्राल्टर-फॉक्लैण्ड्-द्वीपयोः सर्वकारयोः द्वयोः अपि वक्तव्यं निर्गतं यत् तेषां स्वजनाः यूके-देशे स्थातुं बहुमतेन मतदानं कृतवन्तः इति कारणेन तेषां निर्णयस्य विषये चिन्ता नास्ति इति।
विदेशकार्यालयस्य प्रवक्ता अवदत् यत् - "स्थितिः तुलनीयः नास्ति। एषः एकः अद्वितीयः सम्झौता अस्ति यः अस्माकं अन्येषां विदेशप्रदेशानां विषये यूके-सर्वकारस्य व्यापकनीत्या सह सर्वथा असम्बद्धः अस्ति। एषः अतीव भिन्नः विषयः अस्ति यस्य इतिहासः अतीव भिन्नः अस्ति। वयं तिष्ठामः अस्माकं विदेशक्षेत्रपरिवाराय समर्पितं” (फेङ्गकाङ्गेन संकलितम्) ।
प्रतिवेदन/प्रतिक्रिया