१९ तमे फ्रेंकोफोनशिखरसम्मेलनं फ्रान्स्देशे आरभ्यते
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, पेरिस्, अक्टोबर् ४ (रिपोर्टरः ली याङ्ग) १९ तमे फ्रेंकोफोनी शिखरसम्मेलनं फ्रान्सदेशे चतुर्थे स्थानीयसमये उद्घाटितम्।
द्विदिनात्मकस्य अस्य शिखरसम्मेलनस्य विषयः "फ्रेञ्चभाषायां सृजनशीलता, नवीनता, उद्यमशीलता च" इति । अस्य शिखरसम्मेलनस्य आयोजकत्वेन फ्रान्सदेशः फ्रेंचभाषायाः पुनरुत्थानस्य प्रवर्धनार्थं पूर्णतया प्रतिबद्धः अस्ति । कम्बोडियादेशस्य राजा नोरोडोम् सिहामोनी, वियतनामस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवः, वियतनामस्य राष्ट्रपतिः सु लिन्, काङ्गो लोकतान्त्रिकगणराज्यस्य राष्ट्रपतिः त्शीसेकेडी, कनाडादेशस्य प्रधानमन्त्री ट्रुडो च इत्यादयः प्रायः ३० राज्यप्रमुखाः अथवा सर्वकारप्रमुखाः उपस्थिताः आसन् शिखरम् ।
शिखरसम्मेलने स्वस्य उद्घाटनभाषणे फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् अद्यतनजगति फ्रेंचभाषा अद्यापि महत्त्वपूर्णां भूमिकां निर्वहति इति बोधितवान् तथा च फ्रेंचभाषा फ्रांकोफोनदेशसङ्गठनस्य आधारशिला इति च सूचितवान् सः मन्यते यत् फ्रेंचभाषिणः देशाः संयुक्तरूपेण वैश्विकशान्तिं प्रति महत्त्वपूर्णं योगदानं दातुं शक्नुवन्ति।
मैक्रोन् लेबनानदेशे मध्यपूर्वदेशे च तनावानां विषये अपि उल्लेखं कृतवान् । लेबनानदेशस्य फ्रान्सदेशेन सह निकटसम्बन्धः अस्ति, आन्तरिकक्षेत्रीयतनावानां अभावेऽपि अस्मिन् शिखरसम्मेलने भागं ग्रहीतुं मन्त्रिस्तरीयप्रतिनिधिं प्रेषितवान् फ्रांसदेशस्य जनमतं सामान्यतया मन्यते यत् लेबनानदेशस्य स्थितिः सभायां उपस्थितानां नेतारणाम् चर्चायां केन्द्रविषयेषु अन्यतमः भविष्यति।
ला फ्रांकोफोनी-सङ्गठनस्य महासचिवः मुशिकिवाबो स्वभाषणे अवदत् यत् ला फ्रांकोफोनी-सङ्गठनस्य उद्देश्यं फ्रेंचभाषायाः प्रचारः, भाषावैविध्यस्य प्रवर्धनं, अन्तर्राष्ट्रीयमञ्चे बहुभाषाणां प्रयोगं च प्रवर्तयितुं वर्तते। सा अपि अवदत् यत् फ्रेंकोफोन-सङ्गठनं केवलं कस्मिंश्चित् प्रदेशे एव सीमितं नास्ति, अपितु वैश्विकम् अस्ति ।
आधिकारिककार्यक्रमानुसारं शिखरसम्मेलनस्य प्रथमचरणं चतुर्थे दिनाङ्के उत्तरफ्रांसदेशस्य विलेर्स्-कोट्रे-नगरे "cité internationale française" इत्यत्र आयोजितम् आसीत् येषु विषयेषु "अङ्कीययुगस्य जनानां कृते आव्हानानि" इति ला फ्रांकोफोनी-सङ्गठनस्य सदस्यराज्यानि ।" सहभागिनः नेतारः शिखरभोजने भागं ग्रहीतुं चतुर्थे दिनाङ्के सायं पेरिस्-नगरं प्रत्यागतवन्तः ।
शिखरसम्मेलनस्य द्वितीयः चरणः ५ दिनाङ्के पेरिस्-नगरे भविष्यति चर्चायाः विषयाः "युवा-रोजगारस्य क्षेत्रे फ्रेंच-भाषायाः माध्यमेन नवीनता, व्यापारिकक्रियाकलापाः च" इति बहुपक्षीयतासम्बद्धेषु विषयेषु सहभागिनः नेतारः अपि बन्दद्वारपरामर्शं करिष्यन्ति। शिखरसम्मेलनस्य अनन्तरं मैक्रों पत्रकारसम्मेलने भागं गृह्णीयात्।
शिखरसम्मेलनस्य सङ्गमेन पेरिस्-देशः अस्मिन् सप्ताहे फ्रेंचभाषिदेशैः सह सम्बद्धानां सांस्कृतिकव्यापारिकक्रियाकलापानाम् आरम्भं कुर्वन् अस्ति । सहभागिनः नेतारः मैक्रों इत्यस्य नेतृत्वे तृतीयदिनाङ्के पेरिस्नगरे नवीनता अर्थव्यवस्थाप्रदर्शनस्य भ्रमणं कृतवन्तः। (उपरि)
(स्रोतः चीन न्यूज नेटवर्क्)