समाचारं

व्यापकसमाचारः |. इजरायलसेनायाः हिजबुल-सङ्घस्य च मध्ये भयंकरः युद्धः अभवत् येन बहवः देशाः लेबनानदेशे स्वनागरिकान् निष्कासयितुं प्रेरिताः

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ५ अक्टोबर (सिन्हुआ) सिन्हुआ न्यूज एजेन्सी इत्यस्य विदेशीय संवाददातृणां समाचारानुसारम् : इजरायलसेना लेबनानस्य हिजबुल-सङ्घस्य च दक्षिण-लेबनान-देशे चतुर्थे दिनाङ्कस्य सायं प्रातःकाले च भयंकर-आदान-प्रदानं निरन्तरं कृतम् ५ तमः स्थानीयसमयः । हिजबुल-सङ्घः इजरायल-आक्रमणं प्रतिहृतं, इजरायल-देशस्य क्षतिः अपि अभवत् इति अवदत् । तस्मिन् एव काले बहवः देशाः लेबनानदेशे स्वनागरिकान् क्रमशः निष्कासितवन्तः, केचन देशाः पुनः उक्तवन्तः यत् इजरायल्-देशेन वर्तमानसैन्यकार्यक्रमाः तत्क्षणमेव स्थगयितव्याः इति
लेबनानदेशस्य हिजबुल-सङ्घः ५ दिनाङ्के विज्ञप्तौ उक्तवान् यत् चतुर्थे दिनाङ्के २३:०० वादने इजरायलस्य भू-सेना लेबनान-सीमा-नगरं अदेस्सा-नगरं प्रति अग्रे गन्तुं प्रयत्नम् अकरोत्, येन हिजबुल-सदस्याः तेषां सह गोलीकाण्डं कृतवन्तः, येन जनाः मृताः अभवन्, इजरायल-सेना च पश्चात्तापं कर्तुं बाध्यः अभवत् तदनन्तरं ५ दिनाङ्के प्रातः १:५० वादने इजरायलसेना पुनः एकवारं अदिसा इत्यस्य समीपं गन्तुं प्रयत्नं कृतवती, ततः परं द्वन्द्वः अभवत् ।
लेबनानस्य हिजबुल-सङ्घस्य सहायकसंस्थायाः बीकन-टीवी-संस्थायाः ५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ५ दिनाङ्के प्रातःकाले उत्तर-इजरायल-देशे इजरायल-सैन्य-दुर्गत्रयेषु हिजबुल-सङ्घटनेन रॉकेट्-प्रहारः कृतः प्रतिवेदने इदमपि उक्तं यत् इजरायलस्य ड्रोन्-यानेन उत्तर-लेबनान-देशस्य त्रिपोली-नगरस्य समीपे शरणार्थीशिबिरे एकस्मिन् गृहे आक्रमणं कृतम्, येन प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) सशस्त्र-गुटस्य कस्सम-ब्रिगेड्-इत्यस्य सेनापतिः, सैद-अताला-अली-इत्येतयोः कृते त्रि-जनाः अभवन् बन्धुजनाः मृताः।
इजरायल रक्षासेना चतुर्थे दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् लेबनानदेशस्य हिजबुलसञ्चारजालस्य प्रमुखः मोहम्मदरशीदसकाफी तृतीये दिनाङ्के इजरायलस्य वायुप्रहारेन मृतः। लेबनानस्य सुरक्षाविभागस्य सूचनानुसारं इजरायलस्य युद्धविमानैः चतुर्थदिनाङ्कस्य प्रातःकाले पूर्वीलेबनानस्य मेइसनासीमाबन्दरस्य समीपे सीमापारराजमार्गे वायुप्रहारः कृतः, येन लेबनानदेशात् सीरियापर्यन्तं मार्गः कटितः। इजरायलसैन्येन तृतीये दिनाङ्के उक्तं यत् लेबनानदेशस्य हिजबुल-सङ्घः सीमापारद्वारा सीरियादेशात् शस्त्राणि तस्करीं करोति।
चतुर्थे दिनाङ्के लेबनानदेशस्य भ्रमणकाले इराणस्य विदेशमन्त्री अरघ्ची इजरायल्-देशं चेतवति स्म यत् यदि इजरायल् इरान्-देशे आक्रमणं करोति तर्हि इरान्-देशः अधिकं सशक्तं, तीव्रं च प्रतिकारं करिष्यति इति। तस्मिन् दिने बेरूतनगरे अरघ्चिः लेबनानदेशस्य राष्ट्रियसभायाः अध्यक्षः नबी बेरी इत्यादिभिः लेबनानदेशस्य अधिकारिभिः सह समागमं कृतवान् । इराणस्य विदेशमन्त्रालयस्य अनुसारं अरघची ५ दिनाङ्के सीरियादेशं गतः ।
इस्लामिक गणराज्यस्य ईरान रेडियो-दूरदर्शनस्य समाचारानुसारं इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन लेबनानस्य हिजबुलस्य नेता नस्रल्लाहस्य स्मरणार्थं चतुर्थे दिनाङ्के समारोहः आयोजितः यः अद्यैव आक्रमणे मृतः सः अवदत् यत् ईरानी सशस्त्राः सैनिकाः प्रथमदिनाङ्के सायं इजरायले सैन्यप्रहारं कृतवन्तः इजरायल्-अमेरिका-देशयोः अपराधानां कृते एषा कार्यवाही "न्यूनतमदण्डः" आसीत् । आवश्यके सति भविष्ये पुनः एतत् करिष्यामः इति सः अवदत्।
मिस्रस्य विदेशमन्त्री अब्दुल अट्टी चतुर्थे दिनाङ्के सऊदी अरबस्य विदेशमन्त्री फैसल इत्यनेन सह दूरभाषं कृत्वा लेबनानदेशे इजरायलस्य आक्रमणस्य निन्दां कृतवान् तथा च इजरायलस्य सैन्यकार्याणि अस्मिन् क्षेत्रे आनयमाणानां जोखिमानां निवारणाय इजिप्ट्-सऊदी अरब-देशयोः समन्वयं निरन्तरं करिष्यति इति च अवदत्। इजिप्ट्-देशः, सऊदी अरब-देशः च लेबनान-देशस्य जनानां कृते मानवीय-सहायतां दातुं सर्वोच्च-प्राथमिकता इति बोधितवन्तौ ।
ओमान-समाचार-संस्थायाः अनुसारं ओमान-देशस्य विदेशमन्त्री बदरः चतुर्थे दिने लेखं लिखितवान् यत् इजरायल्-देशस्य प्यालेस्टाइन-देशस्य अवैध-कब्जायाः समाप्ति-करणेन एव वर्तमान-संकटस्य मौलिकरूपेण समाधानं कर्तुं शक्यते |. बदरः इजरायल्-देशं गाजा-पट्टिकायां, पश्चिमतटे, लेबनान-देशे च सैन्यकार्यक्रमं त्यक्तुं आग्रहं कृतवान्, अन्तर्राष्ट्रीयसमुदायेन इजरायलस्य प्यालेस्टाइन-देशस्य अवैध-कब्जायाः समाप्त्यर्थं सामूहिक-कार्याणि कर्तुं आह्वानं च कृतवान्
तस्मिन् एव काले लेबनानदेशे बहवः देशाः क्रमशः स्वनागरिकाणां निष्कासनस्य आयोजनं कृतवन्तः । लेबनानदेशात् निष्कासितानां १०० तः अधिकानां डच्-नागरिकाणां प्रथमः समूहः चतुर्थे दिनाङ्कस्य सायं दक्षिणपूर्व-डच्-नगरस्य आइन्डोवेन्-नगरे सैन्यविमानेन आगतः लेबनान;दक्षिणकोरियादेशस्य विदेशमन्त्रालयेन ५ दिनाङ्के उक्तं यत् ९६ दक्षिणकोरियादेशस्य त्रयः नागरिकाः दक्षिणकोरियादेशस्य सैन्यविमानेन स्वदेशं प्रत्यागतवन्तः; आस्ट्रेलिया, पोलैण्ड्, रोमानिया, रूस, यूनाइटेड् किङ्ग्डम् इत्यादयः अपि स्वनागरिकाणां निष्कासनार्थं कार्याणि आयोजयन्ति ।
संयुक्तराष्ट्रसङ्घस्य शान्तिरक्षणकार्याणां उपमहासचिवः जीन्-पियरे लाक्रोइक्सः तृतीये दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये पत्रकारैः सह अवदत् यत् लेबनानस्य दक्षिणसीमाक्षेत्रे स्थितैः संयुक्तराष्ट्रसङ्घस्य शान्तिसेनाभिः निर्णयः कृतः तावत्पर्यन्तं स्थाने एव स्थित्वा भवितुं। पूर्वं इजरायल्-देशेन उक्तं यत् सः लेबनान-देशे हिज्बुल-लक्ष्याणां विरुद्धं स्थल-कार्यक्रमं कर्तुं प्रवृत्तः अस्ति तथा च दक्षिण-लेबनान-देशस्य शान्ति-सेनाः यथाशीघ्रं निवृत्ताः भवेयुः इति। (उपरि)
प्रतिवेदन/प्रतिक्रिया