विदेशतः चीनं दृष्ट्वा |.पाकिस्तानस्य प्रधानमन्त्री : चीनशैल्याः आधुनिकीकरणं पाकिस्तानस्य कृते आदर्शं प्रददाति
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, इस्लामाबाद, ३ अक्टोबर (रिपोर्टरः डेङ्ग कैयिन् जियांग चाओ) पाकिस्तानस्य प्रधानमन्त्री शाहबाज शरीफः द्वितीयदिनाङ्के प्रधानमन्त्रिकार्यालये सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातारः सहितं मीडियां प्रति अवदत् यत् सः जनगणराज्यस्य स्थापनायाः ७५ वर्षाणि यावत् हार्दिकं अभिनन्दनं कृतवान् चीनस्य तथा च पाकिस्तानदेशः स्वस्य विकासं प्राप्तुं चीनात् शिक्षन्तु इति प्रतिरूपं पारयितुं परिश्रमं कुर्वन् अस्ति इति।
अक्टोबर्-मासस्य द्वितीये दिनाङ्के पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः इस्लामाबाद-नगरे मीडिया-सञ्चारमाध्यमेभ्यः साक्षात्कारं दत्तवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अहमद कमल)
सः अवदत् यत् चीनदेशेन आधुनिकीकरणस्य अभियाने महतीः उपलब्धयः प्राप्ताः, चीनशैल्या आधुनिकीकरणेन पाकिस्तानसहितानाम् अनेकेषां देशानाम् आदर्शं प्रदत्तम्।
शाहबाजः अवदत् यत् एकशताब्द्यां अदृष्टानां गहनपरिवर्तनानां सम्मुखे चीनस्य वैश्विकपरिकल्पनाः शान्तिपूर्णविकासस्य प्रवर्धनं, जनजनसंपर्कस्य प्रवर्धनं च केन्द्रीभवन्ति। अद्यैव चीनस्य मध्यस्थतायां बीजिंगनगरे १४ प्यालेस्टिनीगुटैः मेलमिलापसंवादाः कृताः, येन क्षेत्रीयविश्वशान्तिविकासप्रवर्धने चीनस्य सकारात्मकभूमिका पूर्णतया प्रदर्शिता।
शाहबाजः अवदत् यत् पाकिस्तान-चीन-सम्बन्धाः अन्तर्राष्ट्रीयस्थितेः विपर्ययस्य परीक्षां सहन्ते, शिलावत् ठोसरूपेण, पर्वतवत् स्थिराः च अभवन्। द्वयोः देशयोः सर्वदा परस्परं अवगमनं, विश्वासः, समर्थनं च कृतम्, अन्तर्राष्ट्रीयमञ्चे निकटतया सहकार्यं कृतम्, क्षेत्रीयविश्वशान्तिं, स्थिरतां, विकासं च प्रवर्धयितुं संयुक्तरूपेण बलानि सुदृढानि च अभवन्
शाहबाजः अवदत् यत् पाकिस्तान-चीन-आर्थिक-गलियारस्य निर्माणेन पाकिस्ताने घरेलु-संपर्कस्य अटङ्क-समस्यायाः समाधानं जातम्, पाकिस्तानस्य उद्योगस्य विकासः च प्रवर्धितः। सम्प्रति अयं गलियारा उच्चगुणवत्तायुक्तविकासस्य नूतनपदे प्रविष्टः अस्ति, पाकिस्तानदेशः चीनेन सह कृषि, सूचनाप्रौद्योगिकी, खननम् इत्यादिषु क्षेत्रेषु सहकार्यं सुदृढं कर्तुं उत्सुकः अस्ति। आशास्ति यत् ब्राजील-चीन-देशयोः संचारमाध्यमाः पाकिस्तानाय गलियारे ये विशालाः आर्थिकसामाजिकलाभान् आनयिष्यन्ति तस्य पूर्णतया प्रचारं करिष्यन्ति।
शाहबाजः चीनदेशाय आर्थिकवित्तीयादिक्षेत्रेषु पाकिस्तानाय बहुमूल्यं समर्थनं दत्तवान् इति धन्यवादं दत्तवान्, पाकिस्तानस्य घरेलुआर्थिकविकासस्तरस्य उन्नयनार्थं चीनस्य विकासानुभवात् शिक्षितुं च आशासितवान्।
"अहं पाकिस्तान-चीन-मैत्रीयाः दूतः सर्वदा भविष्यामि!"
अक्टोबर्-मासस्य द्वितीये दिनाङ्के पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः इस्लामाबाद-नगरे मीडिया-सञ्चारमाध्यमेभ्यः साक्षात्कारं दत्तवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अहमद कमल)