समाचारं

संयुक्तराष्ट्रसङ्घस्य महासचिवस्य नवीनतमं वक्तव्यं!

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुटेरेस् - लेबनानदेशे इजरायलस्य आक्रमणं कृत्वा नागरिकानां क्षतिः "अस्वीकार्यः" इति ।


अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन स्वस्य प्रवक्तुः माध्यमेन वक्तव्यं प्रकाशितम्, यत्र लेबनानदेशस्य बेरूत-समीपस्थेषु क्षेत्रेषु नागरिकमृत्युवृद्धेः विषये चिन्ता प्रकटिता लेबनानदेशे इजरायलस्य वायुप्रहारेन नागरिकानां क्षतिः “सर्वथा अस्वीकार्यः” इति वक्तव्ये उक्तम् ।


▲लेबनानदेशे इजरायलसैनिकैः आक्रमणं कृतम् (data map)


गुटेरेस् सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते सर्वदा नागरिकानां, नागरिकानां आधारभूतसंरचनानां च रक्षणार्थं सर्वं कुर्वन्तु येन नागरिकानां कदापि हानिः न भवति इति।


वक्तव्ये उक्तं यत् लेबनानदेशस्य संयुक्तराष्ट्रसङ्घस्य विशेषसमन्वयकः हेनिस् प्रशाट् गहनराजनैतिकसम्पर्कं कुर्वन् अस्ति, संयुक्तराष्ट्रसङ्घस्य स्थानीयकर्मचारिणः च वर्धमानमानवतावादीनां आवश्यकतानां पूर्तये लेबनानसर्वकारेण सह निकटतया कार्यं कुर्वन्ति।


स्रोतः सीसीटीवी न्यूज क्लाइंट


अंत
स्वमित्रैः सह साझां कर्तुं स्वागतम्!
निर्मित |.चीन ऊर्जा समाचार (id: cnenergy)
सम्पादक |

प्रतिवेदन/प्रतिक्रिया