समाचारं

"यदा अहं चीनदेशे आसम्" - केन्यायाः अन्तर्जाल-प्रसिद्धस्य "चीनयात्रा" इति लघु-वीडियो-श्रृङ्खलायाः उष्णसमीक्षाः प्राप्ताः

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, नैरोबी, ५ अक्टोबर् (सिन्हुआ) -- केन्यायाः अन्तर्जाल-प्रसिद्धः पीटर काबी इत्यनेन "चीन-यात्रा" इति विषये लघु-वीडियो-श्रृङ्खला प्रकाशिता, येन सामाजिक-माध्यमेषु प्रबल-प्रतिक्रियाः उत्पन्नाः |. केचन नेटिजनाः ईर्ष्यापूर्वकं अवदन् यत् "चीनदेशः एतावत् सुन्दरः अस्ति, अहमपि द्रष्टुम् इच्छामि" इति ।
३४ वर्षीयः किर्बी २०१४ तमे वर्षे विभिन्नेषु सामाजिकमाध्यमेषु लघु-वीडियो-प्रसारणं आरब्धवान्, ततः २० लक्षाधिकाः प्रशंसकाः प्राप्ताः । तस्य कृतीषु यात्रा, जीवनं, सामाजिकदृश्यानि च इत्यादयः भिन्नाः विषयाः सन्ति । "चीनदेशे यात्रा" इति श्रृङ्खला तस्य लोकप्रियतमासु कार्येषु अन्यतमः अस्ति, यत्र समृद्धं रङ्गिणं च नगरजीवनं, अविस्मरणीयव्यक्तिगतानुभवाः, मित्रवतः जनानां जनानां आदानप्रदानस्य बहुमूल्याः क्षणाः च सन्ति
सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददात्रेण सह अद्यतनसाक्षात्कारे किर्बी इत्यनेन उक्तं यत् चीनदेशे तस्य समयः बहुमूल्यः जीवनस्य अनुभवः आसीत् यत् सः कृतज्ञतायाः, पोषणेन च परिपूर्णः अस्ति।
01:16
किर्बी इत्यस्य लघु-वीडियो २०२२ तमस्य वर्षस्य अक्टोबर्-मासे गृहीतः, यत् १३२ तमे चीन-आयात-निर्यात-मेला (कैण्टन्-मेला) इत्यनेन सह संयोगेन अभवत् । गुआङ्गझौ इति सुन्दरं आधुनिकं महानगरं तस्मै बहु सृजनात्मकप्रेरणाम् आनयत् । "अति सुन्दरः क्षणः आसीत्। मया मम भार्यायाः कृते ग्वाङ्गझौ-नगरे गृहीताः छायाचित्राः प्रेषिताः। नगरं सुन्दरं अवसरैः च परिपूर्णम् अस्ति, ते अनुभवाः मम क्षितिजस्य विस्तारं कृतवन्तः।
चीनदेशस्य सा यात्रा तस्य कृते अतीव अविस्मरणीयः आसीत् : "रेलयानं ग्रहीतुं तेषां कार्यक्षमता च मम रोचते, टैक्सीयानानां विषये अपि तथैव भवति "यदा वयं चीनदेशात् पुनः आगच्छामः तदा प्रत्येकं भोजनार्थं बहिः गच्छामः तदा वयं स्वस्थं स्वादिष्टं च चीनीयं अन्वेषयामः आहारः।"
लघु-वीडियो-प्रकाशनस्य मूल-अभिप्रायस्य विषये वदन् कबी इत्यनेन व्यक्तं यत् सः आशास्ति यत् जनाः चीन-देशं अधिकतया अवगन्तुं शक्नुवन्ति, दुर्बोधतां निवारयितुं शक्नुवन्ति, चीन-देशस्य यात्रायाः अद्वितीयं आकर्षणं च अनुभवितुं शक्नुवन्ति इति आशास्ति |.
किर्बी हसन् अवदत् यत् सः चीनदेशम् अपि दुर्बोधः अस्ति, "अहं पूर्वं चिन्तयन् आसीत् यत् चीनदेशः जेट् ली (चलच्चित्र) इव अस्ति, भवन्तः वीथिकायां कुङ्गफू-क्रीडायां स्पर्धां कुर्वन्तः जनान् मिलितुं शक्नुवन्ति। यदा अहं प्रथमवारं चीनदेशम् आगतः तदा अपि अहं चिन्तयन् आसीत् : चीनदेशीयाः युद्धकलायां कुत्र स्पर्धां कुर्वन्ति ?
एतत् केन्यायाः अन्तर्जालस्य प्रसिद्धस्य पीटर काबी इत्यस्य व्यक्तिगतं फोटो अस्ति। (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)कबी अवदत् यत्, "केन्यायाः विपण्यां बहवः उच्चस्तरीयाः वस्त्राणि उच्चस्तरीयाः च उत्पादाः चीनदेशे निर्मिताः सन्ति, चीनदेशः च विश्वस्य उत्तमानाम् उत्पादानाम् उत्पादनं कर्तुं शक्नोति।" चीनदेशम् आगत्य सः आविष्कृतवान् यत् अत्र समृद्धाः विविधाः उत्पादाः सन्ति तथा च “मूलतः सर्वं क्रीतुम् अर्हन्ति” इति ।
किर्बी इत्यनेन निर्मितः लघुः भिडियो, प्रथमव्यक्तिदृष्ट्या vlog रूपेण गृहीतः । कथायां योजयितुं सः केचन कथानकानि परिकल्पयति स्म, यथा दिशां याचयितुम्, सौदाः, पुष्पाणि प्रेषयितुं, फोटोग्राफं ग्रहीतुं जनान् अन्वेष्टुं इत्यादयः । एतेषां भिडियानां ऑनलाइन-प्रकाशनस्य अनन्तरं तेषां ६५०,००० तः अधिकाः दृश्याः प्राप्ताः, तेषां लोकप्रियता च किर्बी-महोदयस्य अपेक्षायाः परा आसीत् । केचन नेटिजनाः सन्देशं त्यक्तवन्तः यत् "अहं पुनः पुनः पश्यामि" इति
काबी इत्यस्य मतेन केन्यायाः अल्पाः एव देशवासिनः चीनदेशस्य विषये कथाः कथयितुं भिडियानां उपयोगं कृतवन्तः, चीनस्य समीपं गत्वा चीनस्य अनुभवं कृत्वा तस्य विडियो अनुभवः केवलं अनेकेषां केन्यायाः नेटिजनानाम् आवश्यकतां पूरयति। "चीनदेशं गत्वा मम बहवः मित्राणि अपि क्रमेण चीनदेशं गतवन्तः, ते सर्वे मया सह प्रत्यक्षतया सम्पर्कं कृतवन्तः (पूर्वमेव स्थितिविषये ज्ञातुं)।"
एतत् केन्यायाः अन्तर्जालस्य प्रसिद्धस्य पीटर काबी (वामभागे) तस्य पत्न्याः च फोटो अस्ति । (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)अन्तिमेषु वर्षेषु चीनदेशः आफ्रिकादेशः च अधिकाधिकं समीपस्थौ अभवताम् । २०२३ तमे वर्षे "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणस्य दशमवर्षं भवति, तथैव चीनस्य नीतिसंकल्पनायाः निष्कपटता, वास्तविकपरिणामः, आफ्रिकादेशस्य प्रति सद्भावना च न्यायस्य हितस्य च समीचीनदृष्टिकोणः च २०२४ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनं पूर्णतया सफलम् अभवत्, तथा च समग्रः चीन-आफ्रिका-सम्बन्धः स्थितिनिर्धारणं नूतनयुगे साझाभविष्यस्य सर्वमौसमस्य चीन-आफ्रिका-समुदायस्य कृते उन्नयनं कृतम् अस्ति
अद्यत्वे चीन-आफ्रिका-देशयोः जनानां मध्ये जनानां आदान-प्रदानेषु पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति । सांख्यिकी दर्शयति यत् २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं आगन्तुकानां पर्यटकानाम् संख्यायां महती वृद्धिः अभवत्, यत्र ५.७२२ मिलियनं विदेशिनः दर्शनार्थं चीनदेशं गच्छन्ति स्म, सम्मेलनार्थं व्यापारिकक्रियाकलापार्थं च ३८०३ मिलियनं विदेशं गच्छन्ति स्म, यत् वर्षे वर्षे क्रमशः ४०३%, ८१.५% च वृद्धिः अभवत्
"चीनविषये एतानि भिडियानि सर्वेषां कृते रोचन्ते, अहं च तेषु भावनात्मकरूपेण निवेशितः अस्मि, किर्बी चीनदेशस्य अग्रिमयात्रायाः प्रतीक्षां कुर्वन् अस्ति। सः अवदत् यत् यदि द्वयोः देशयोः संस्कृतिं अवगन्तुं पर्यटनं सर्वोत्तमः सेतुः अस्ति तर्हि अस्य सेतुद्वारा अधिकाः जनाः चीनदेशस्य सौन्दर्यं द्रक्ष्यन्ति इति सः आशास्ति। (संवाददातारः दाई हे, जिन झेङ्गः; विडियो: चेन सिहोङ्गः, वू युझानः)
प्रतिवेदन/प्रतिक्रिया