समाचारं

राष्ट्रीयदिवसस्य समये किं कारं क्रेतव्यम् |.70,000 युआन् मूल्येन फोक्सवैगनं क्रीणीत! एतानि ईंधन-सञ्चालित-एसयूवी-वाहनानि सुन्दराणि व्यावहारिकाणि च सन्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि सम्प्रति वाहनविपण्ये नूतनाः ऊर्जा-उत्पादाः अतीव लोकप्रियाः सन्ति तथापि अद्यापि ईंधनवाहनानां विपण्यस्य प्रायः अर्धभागः अस्ति । अतः अद्यापि इन्धनवाहनानां अद्यतनीकरणे विविधाः कारकम्पनयः अतीव सक्रियताम् अवाप्नुवन्ति । अतः अस्मिन् समये "कारवृत्तम्" अनेकानि व्यय-प्रभाविणः ईंधन-एसयूवी-वाहनानि अनुशंसति ये अधुना एव प्रक्षेपितानि सन्ति, ये राष्ट्रियदिवसस्य समये कारं क्रेतुं योजनां कुर्वन्तः युवानां गृहग्राहकानाम् ध्यानस्य अत्यन्तं योग्याः सन्ति। अतः अधिकं विना, क्वान् भ्राता भवद्भिः सह विस्तरेण वार्तालापं करिष्यति यत् के के मॉडल् सुन्दराः व्यावहारिकाः च सन्ति।

चतुर्थपीढी cs75plus: सुन्दरं दृश्यते, विशालं स्थानं

suv बाजारे changan automobile इत्यस्य सदाबहारस्य उत्पादस्य रूपेण, तस्य नवीनतमः चतुर्थ-पीढीयाः cs75plus "ऊर्ध्वाधरः तथा क्षैतिजः" डिजाइन-अवधारणाम् अङ्गीकुर्वति अग्रमुखे सीमारहितं वायु-सेवन-जाली तथा च माध्यमेन-प्रकारस्य प्रकाश-पट्टिका विशेषतया प्रौद्योगिकी-युक्ता अस्ति, तथा च समग्र-आकारः अस्ति गतिशीलः अस्ति। शरीरस्य पार्श्वयोः पृष्ठभागे च स्निग्धाः रेखाः सन्ति, गुप्तद्वारस्य हस्तकं, स्पोइलर-विन्यासः च वाहनस्य सरलं दृश्यप्रभावं प्रौद्योगिक्याः भावं च अधिकं वर्धयति

शरीरस्य आकारस्य दृष्ट्या चतुर्थपीढीयाः cs75plus इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७७०/१९१०/१६९५ (१७०५) मि.मी., चक्रस्य आधारः २८०० मि.मी. यद्यपि संकुचित-एसयूवी-रूपेण स्थितम् अस्ति तथापि चतुर्थ-पीढीयाः cs75plus-इत्यस्य चक्रस्य आधारः पूर्वमेव अनेकेषां मध्यम-आकारस्य एसयूवी-इत्यस्य तुलनीयः अस्ति ।

आन्तरिकस्य दृष्ट्या चतुर्थपीढीयाः cs75plus केन्द्रकन्सोल् मृदुसामग्रीभिः लपेटितः अस्ति तथा च 10.25-इञ्च् एलसीडी-स्क्रीन् + 14.6-इञ्च् केन्द्रीय-नियन्त्रण-पर्दे + 12.3-इञ्च्-यात्री-मनोरञ्जन-पर्दे संयोजनेन सुसज्जितः अस्ति, यत् प्रौद्योगिक्या परिपूर्णम् अस्ति तत्सह, अस्मिन् न केवलं शून्यगुरुत्वाकर्षणं यात्रिकपीठं भवति, अपितु चतुर्णां अग्रे पृष्ठे च आसनानां कृते वायुप्रवाहं तापनं च समर्थयति, येन पृष्ठयात्रिकाणां आरामः अधिकं सुनिश्चितः भवति

शक्तिस्य दृष्ट्या चतुर्थपीढीयाः cs75plus इत्येतत् नूतनेन blue whale 1.5t इञ्जिनेण सुसज्जितम् अस्ति, यस्य अधिकतमशक्तिः 141 किलोवाट्, 310 n·m इत्यस्य शिखरटोर्क् च अस्ति संचरणम् । तदतिरिक्तं चतुर्थपीढीयाः cs75plus इत्येतत् l2 स्तरस्य वाहनचालनसहायताप्रणाल्या अपि सुसज्जितम् अस्ति । मूल्यस्य दृष्ट्या चतुर्थपीढीयाः cs75plus इत्यस्य विक्रयणार्थं द्वौ मॉडलौ स्तः : अनन्यमाडलस्य मूल्यं १२१,९०० युआन्, तथा च प्रमुखमाडलस्य मूल्यं १२९,९०० युआन् वर्षस्य अन्ते यावत् नूतनं कारं २.०टी मॉडल् अपि प्रक्षेपयिष्यति इति कथ्यते ।

नवीनं tiggo 8 plus: 109,900 युआन् तः आरभ्य

पुरातनस्य मॉडलस्य तुलने नूतनं tiggo 8 plus इत्येतत् chery इत्यस्य नवीनतमस्य "art in motion" इत्यस्य डिजाइन-अवधारणायाः कारणात् अधिकं उन्नतं आधुनिकं च जातम् । अस्मिन् दन्तयुक्तधारजालजालजालस्य तथा lingxi led दिवससमयस्य रनिंग लाइट् इत्यस्य उपयोगः भवति यत् अग्रे मुखस्य आभां वर्धयति तथा च अधिकं ज्ञातुं शक्यते । तदतिरिक्तं मृगयाशरीरं, पुच्छप्रकाशानां माध्यमेन मृगया, १९ इञ्च् वायुसञ्चालितचक्राणि इत्यादीनि डिजाइनाः अपि क्रीडालुतायाः, शक्तिस्य च प्रबलं भावं जनयन्ति

आन्तरिकस्य दृष्ट्या नूतनस्य tiggo 8 plus इत्यस्य विशालः 15.6-इञ्च् 2.5k उच्च-परिभाषा-पर्दे अस्ति, सरलेन स्तरितेन च केन्द्र-कन्सोल-डिजाइनेन सह, अधिकांश-भौतिक-बटनस्य उन्मूलनेन च सह मिलित्वा, सम्पूर्णं कारं नूतनं ऊर्जा-वातावरणं ददाति तस्मिन् एव काले नूतनकारस्य आसनविन्यासस्य दृष्ट्या ५-सीटर्-७-सीटर-माडलम् अपि अस्ति । वास्तविकशरीरस्य आकारस्य दृष्ट्या नूतनस्य tiggo 8 plus इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च ४७३०/१८६०/१७४५ मि.मी., चक्रस्य आधारः च २७१० मि.मी.

शक्तिविषये नूतनं tiggo 8 plus इत्यनेन ईंधनस्य प्लग-इन्-संकरस्य च मॉडल्-प्रक्षेपणं कृतम् अस्ति । तेषु ईंधनसंस्करणं 1.6tgdi+7dct तथा 2.0t+8at इति शक्तिसंयोजनद्वयेन सुसज्जितम् अस्ति । प्लग-इन् हाइब्रिड् मॉडल् कुन्पेङ्ग सुपर हाइब्रिड् प्रौद्योगिक्या सुसज्जितम् अस्ति, यत् पञ्चम-पीढीयाः 1.5tgdi हाइब्रिड् विशेष-इञ्जिन + स्टेपलेस सुपर इलेक्ट्रिक हाइब्रिड् dht इत्यनेन निर्मितम् अस्ति मूल्यस्य दृष्ट्या नूतनं tiggo 8 plus, मध्यम आकारस्य suv इति रूपेण, 109,900 युआन् इत्यस्मात् आरभ्यते, अनेकेषां स्वतन्त्रानां कॉम्पैक्ट् suv इत्यस्य मूल्यानां तुलने अस्य मूल्य-प्रदर्शन-अनुपातः अतीव उत्कृष्टः अस्ति

new haval h9: बृहत् रैप्टर

कट्टर एसयूवी बाजारे हवलस्य "दिग्गज" मॉडल् इति नाम्ना हवलः राष्ट्रियदिवसात् पूर्वं नूतनं हवल एच् ९ प्रक्षेपितवान् । सर्वप्रथमं, डिजाइनस्य दृष्ट्या, नूतनं haval h9 नूतनं वर्गाकारं पेटी-आकारं स्वीकुर्वति कठिनशरीरं गोलरेखाः च अमेरिकन-रेट्रो-कठोर-ऑफ-रोड्-वाहनस्य स्वभावं ददाति । अस्याः एव डिजाइनशैल्याः नूतनं haval h9 इत्येतत् अनेकैः नेटिजनैः "large raptor" इति उच्यते । वास्तविकशरीरस्य आकारस्य दृष्ट्या नूतनस्य हवल एच् ९ इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५०७०/१९७६/१९३० मि.मी., चक्रस्य आधारः २८५० मि.मी.

९ आन्तरिकस्य दृष्ट्या नूतनं हवल एच् ९ कठिन आन्तरिकरेखाभिः सह द्वयरङ्गविन्यासं स्वीकुर्वति, यत् कट्टरशैल्या अपि परिपूर्णम् अस्ति । तदतिरिक्तं, आन्तरिकभागे त्रि-स्पोक् बहु-कार्य-सुगति-चक्रं, १४.६-इञ्च् प्लवमानं केन्द्रीय-नियन्त्रण-पर्दे, नूतन-शैल्याः इलेक्ट्रॉनिक-गियार्-लीवरः इत्यादयः डिजाइनाः अपि सन्ति, तथा च प्रौद्योगिक्याः भावः सुनिश्चित्य सन्तोषजनकं च कर्तुं केचन भौतिक-बटनाः अपि सन्ति व्यावहारिकता ।

शक्तिस्य दृष्ट्या सर्वे नवीनाः haval h9 मॉडल् 2.0t गैसोलीन इञ्जिन् + zf 8at शक्तिसंयोजनेन सुसज्जिताः सन्ति, तथा च चतुर्चक्रचालकप्रणाल्या सह मानकरूपेण आगच्छन्ति तदतिरिक्तं नूतनस्य हवल एच् ९ इत्यस्य समीपगमनकोणः ३१ डिग्री, प्रस्थानकोणः २६ डिग्री, वेडिंग् गभीरता ८०० मि.मी., भूमौ निकासी २२४ मि.मी., ४५-डिग्री-सानुषु च आरोहणं कर्तुं शक्नोति तस्मिन् एव काले नूतने हवल एच् ९ इत्यस्मिन् ७ चालनविधयः अपि सन्ति, ये टङ्कस्य यू-टर्न्, न्यूनगतिः ऑफ-रोड् क्रूजिंग्, पारदर्शी चेसिस् इत्यादीनां विन्यासानां समर्थनं कुर्वन्ति सॉफ्टवेयर-हार्डवेयर-समर्थनेन नूतनस्य haval h9 इत्यस्य ऑफ-रोड्-क्षमता संशयात् परा अस्ति ।

तुयुए सिन्रुई : प्रारम्भिकमूल्यं ८०,००० युआन् इत्यस्मात् न्यूनम् अस्ति

अस्मिन् वर्षे चेङ्गडु-वाहनप्रदर्शने saic volkswagen इत्यनेन नूतनं प्रवेशस्तरीयं कॉम्पैक्ट् suv: tuyue xinrui इति 79,900 युआन् तः आरभ्यमाणस्य नियतमूल्येन सह, अस्य नूतनस्य कारस्य अति-उच्च-लाभ-प्रदर्शनेन बहु ध्यानं आकर्षितम् अस्ति उत्पादस्य शक्तिस्य दृष्ट्या तुयुए xinrui फोक्सवैगन परिवारस्य क्लासिक डिजाइन भाषां निरन्तरं करोति अग्रे मुखं led भौंह हेडलाइट्स तथा थ्रू-टाइप लाइट स्ट्रिप्स इत्यनेन सुसज्जितम् अस्ति अतीव स्पोर्टी तथा fashion। वास्तविकशरीरस्य आकारस्य दृष्ट्या तुयुए सिन्रुई इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च ४३५५/१७६२/१६०५ मि.मी., चक्रस्य आधारः २६५१ मि.मी.

आन्तरिकं दृष्ट्वा, tuyue xinrui अद्यापि लोकप्रियशैली अस्ति यस्याः वयं परिचिताः स्मः अत्र त्रि-स्पोक् बहु-कार्य-सुगति-चक्रं, एकीकृत-क्रीडा-सीट्, पूर्ण-एलसीडी इन्स्ट्रुमेंट-पैनल, अर्ध-एम्बेडेड् केन्द्रीय-नियन्त्रण-पर्दे, सुसज्जितम् अस्ति । इत्यादि, पूर्ण sporty and technological सुनिश्चित करते हुए। शक्तिस्य दृष्ट्या तुयुए सिन्रुई इत्यनेन १.५एल, १.५टी इति द्वौ शक्तिमाडलौ प्रदर्शितौ स्तः, यस्य अधिकतमशक्तिः ११८ किलोवाट् अस्ति

"चेयिक्वान्" इत्यस्य अनुसारम् : यद्यपि वर्तमानं नवीनं ऊर्जा-बाजारं अत्यन्तं परिवर्तनम् अस्ति तथापि ईंधनवाहन-बाजारे प्रतिस्पर्धायाः दबावः अपि महत् अस्ति भवेत् तत् संयुक्त-उद्यमः वा स्वतन्त्रः ब्राण्ड् वा, तस्य सर्वे मॉडलाः व्यय-प्रभावशीलतायां केन्द्रीभवन्ति अतः ये युवानः उपभोक्तारः सम्प्रति इन्धन-सञ्चालित-एसयूवी-वाहनानि क्रीणन्ति, तेषां कृते अस्मिन् क्षणे बहवः विकल्पाः सन्ति । एतदर्थं सर्वेषां स्वस्य बजटं निर्धारयितुं, स्वस्य आवश्यकतां अवगन्तुं, वास्तविककारस्य आवश्यकतायाः आधारेण उत्पादानाम् चयनं कर्तुं च आवश्यकम् अस्ति ।