चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्येन सुझावः दत्तः यत् मम देशस्य विनिर्माण-उद्योगः बहिः बलं ऋणं गृहीत्वा यथा यथा सशक्तः भवति तथा तथा अन्तः संवर्धनस्य आवश्यकता वर्तते |.
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव राष्ट्रियविकाससुधारआयोगेन वाणिज्यमन्त्रालयेन च "विदेशीयनिवेशप्रवेशस्य विशेषप्रबन्धनपरिपाटाः (नकारात्मकसूची) २०२४ संस्करणं" जारीकृतम्, यत् विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशस्य प्रतिबन्धान् व्यापकरूपेण रद्दं करोति, नवम्बरमासात् च प्रभावी भविष्यति १. अस्य अर्थः अस्ति यत् नवम्बर्-मासस्य प्रथमदिनात् आरभ्य विदेशीयनिवेशः, आन्तरिकनिवेशः च विनिर्माणक्षेत्रस्य अभिगमप्रक्रियायां समानव्यवहारं प्राप्नुयुः ।
विनिर्माणं वास्तविक-अर्थव्यवस्थायाः आधारः, राष्ट्रिय-अर्थव्यवस्थायाः प्राणः, आधुनिक-औद्योगिक-व्यवस्थायाः निर्माणे च महत्त्वपूर्णः क्षेत्रः अस्ति । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे "बहिः जगति उच्चस्तरीयं उद्घाटनं प्रवर्तयितुं" प्रस्तावः कृतः । तस्मिन् एव काले "नव-औद्योगीकरणस्य प्रवर्धनं त्वरयितुं, उन्नत-निर्माण-समूहानां संवर्धनं विस्तारं च कर्तुं, तथा च विनिर्माणस्य उच्चस्तरीयं, बुद्धिमान्, हरित-विकासं च प्रवर्धयितुं; सुधारेण सह पारम्परिक-उद्योगानाम् अनुकूलनस्य उन्नयनस्य च नेतृत्वं कर्तुं" प्रस्तावितं राष्ट्रीयमानकानां, तथा च पारम्परिक-उद्योगानाम् परिवर्तनार्थं उन्नयनार्थं च डिजिटल-गुप्तचर-प्रौद्योगिक्याः हरित-प्रौद्योगिक्याः च उपयोगाय उद्यमानाम् समर्थनं करोति ।
△हेबेई प्रान्तस्य कियान'आन्-नगरे एकस्याः जैव-प्रौद्योगिकी-कम्पन्योः कर्मचारीः उत्पादन-पङ्क्तौ कार्यं कुर्वन्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता मौ यू
एतस्याः पृष्ठभूमितः मम देशस्य विनिर्माण-उद्योगः गुणवत्तां कार्यक्षमतां च कथं सुधारयितुम्, संरचनात्मकं परिवर्तनं च कथं प्राप्तुं शक्नोति? कथं अग्रणीत्वं नवीनतां च कृत्वा वैश्विकमूल्यशृङ्खलायाः शीर्षस्थानं गन्तुं शक्यते? समितिसदस्याः सर्वे सुझावम् अददुः यत् मम देशस्य विनिर्माण-उद्योगः बृहत्तः दृढं यावत् वर्धयितुं तस्य बहिः बलं ऋणं गृहीत्वा अन्तः संवर्धनं करणीयम् |.
▶▶▶उच्चगुणवत्तायुक्तं विदेशीयनिवेशसशक्तिकरणं आकर्षयितुं अधिकं मुक्तता
मम देशे विनिर्माणं प्रारम्भिकं क्षेत्रं उद्घाटितम् अस्ति तथा च वैश्विक औद्योगिक आर्थिकवृद्धेः महत्त्वपूर्णं चालकशक्तिः अपि अस्ति। विश्वबैङ्कस्य आँकडानि दर्शयन्ति यत् मम देशस्य निर्माण-उद्योगस्य अतिरिक्त-मूल्यं २०१० तमे वर्षात् परं प्रथमवारं अमेरिका-देशस्य मूल्यं अतिक्रान्तम्, २०२२ तमे वर्षे विश्वस्य कुलस्य ३०.२% भागं भवति, महत्त्वपूर्णं च अभवत् वैश्विक औद्योगिक आर्थिकवृद्धेः चालकशक्तिः। राष्ट्रीयसङ्गठनिकएकीकृतसामाजिकऋणसंहितादत्तांशसेवाकेन्द्रस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं मम देशे विनिर्माणउद्यमानां कुलसंख्या ६.०३ मिलियनं यावत् अभवत्, यत् २०२३ तमस्य वर्षस्य अन्ते ५.५३% वृद्धिः अभवत्, येषु ५१.५३% आसीत् सामरिक-उदयमान-उद्योगैः सह सम्बद्धम्, यत् कुल-विनिर्माण-उद्यमानां संख्यायाः ८.५५% भागः अस्ति, यत् २०२३ तमस्य वर्षस्य अन्ते ६.३५% वृद्धिः अस्ति ।
अस्माकं देशः पूर्वमेव बृहत् निर्माणदेशः अस्ति। अन्तिमेषु वर्षेषु मम देशस्य निर्माण-उद्योगस्य उद्घाटनस्य गतिः निरन्तरं त्वरिता अस्ति, उच्च-प्रौद्योगिक्याः निर्माणस्य मुक्तक्षेत्राणि च निरन्तरं विस्तारं प्राप्नुवन्ति |. विदेशीयनिवेशप्रवेशाय नकारात्मकसूचिकायाः २०२४ संस्करणस्य विमोचनं मम देशस्य कृते बहिः जगति उच्चस्तरीयं उद्घाटनं विस्तारयितुं महत्त्वपूर्णेषु उपायासु अन्यतमं जातम्। वस्तुतः विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशस्य प्रतिबन्धानां पूर्णतया उत्थापनस्य लेशाः पूर्वमेव सन्ति ।
२०२१ तमे वर्षे मम देशस्य पायलट् मुक्तव्यापारक्षेत्रेषु विदेशीयनिवेशप्रवेशस्य नकारात्मकसूचिकायाः विनिर्माणक्षेत्रे प्रतिबन्धात्मकाः उपायाः "स्वच्छाः" अभवन्, येन राष्ट्रियस्तरस्य विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशस्य पूर्णतया उदारीकरणाय समृद्धः पायलट् अनुभवः सञ्चितः २०२३, महासचिवः शी जिनपिंगः तृतीयस्य बेल्ट-एण्ड्-रोड्-अन्तर्राष्ट्रीय-सहकार-शिखरसम्मेलनस्य उद्घाटन-समारोहे घोषितं यत् विनिर्माणक्षेत्रे विदेशीय-निवेश-प्रवेशस्य प्रतिबन्धाः एकवारं पूर्णतया हृताः भविष्यन्ति पुनः "विदेशीयनिवेशप्रवेशार्थं नकारात्मकसूचीं यथोचितरूपेण न्यूनीकर्तुं" आवश्यकतायाः उपरि बलं दत्तवान् ।
"राष्ट्रीयरणनीतिकनिर्णयनिर्माणस्य समग्रव्यवस्थायाः दृष्ट्या "विदेशीयनिवेशप्रवेशस्य विशेषप्रबन्धनपरिपाटाः (नकारात्मकसूची) (२०२४ संस्करणम्)" इति निर्गमनस्य आधारः स्थापितः अस्ति चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यः तथा चीनीसामाजिकविज्ञानस्य अकादमीयां औद्योगिकअर्थशास्त्रस्य शोधकः दलसमितेः सचिवः संस्थायाः उपनिदेशकः च क्यू योङ्गयी इत्यनेन उक्तं यत् विदेशीयनिवेशप्रवेशार्थं विशेषप्रबन्धनपरिपाटाः सन्ति मम देशस्य कृते महत्त्वपूर्णाः संस्थागतव्यवस्थाः जोखिमान् नियन्त्रयितुं, उद्घाटनस्य विस्तारस्य प्रक्रियायां निरन्तरं विकासाय च। विशेषतः यतः मम देशस्य विनिर्माण-उद्योगस्य अन्तर्राष्ट्रीय-प्रतिस्पर्धायां निरन्तरं सुधारः भवति, विदेशीय-निवेश-प्रवेश-क्षेत्रे संस्थागत-व्यवस्थाः विनिर्माण-उत्पादकता-विकासस्य आधारेण समये एव अनुकूलिताः समायोजिताः च भवेयुः |.
क्यू योङ्गी इत्यस्य मतं यत् अस्मिन् समये विदेशीयनिवेशप्रवेशार्थं नकारात्मकसूचिकायाः २०२४ संस्करणस्य निर्गमनं दलस्य केन्द्रीयसमितेः निर्णयनिर्माणं परिनियोजनं च कार्यान्वितुं महत्त्वपूर्णः उपायः अस्ति विनिर्माण-उत्पादकता-विकासस्य, विनिर्माण-उद्योगे विदेशीय-निवेशस्य विकास-आवश्यकतानां प्रतिक्रियां दातुं, मम देशस्य आधुनिक-औद्योगिक-व्यवस्थायाः निर्माणं च प्रवर्धयितुं व्यावहारिकः कदमः |.
चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यः चीनस्य लघुमध्यमव्यापारिकसङ्घस्य उपाध्यक्षः वाङ्ग बिन् इत्यनेन अपि उक्तं यत् अस्मिन् समये विदेशीयनिवेशप्रवेशार्थं नकारात्मकसूचिकायाः २०२४ संस्करणस्य विमोचनम् समयः चीनस्य बहिः जगतः कृते उद्घाटनस्य दृढं संकल्पं प्रतिबिम्बयति तथा च चीनस्य अधिकं निष्पक्षं पारदर्शकं च विदेशीयनिवेशवातावरणं निर्मातुं प्रतिबद्धतां मुक्तं करोति स्पष्टः संकेतः बाजारस्य जीवनशक्तिं उत्तेजितुं साहाय्यं करिष्यति तथा च विदेशीयनिवेशकानां विकासाय व्यापकं स्थानं प्रदास्यति।
वाणिज्यमन्त्रालयस्य आँकडानां समुच्चयः दर्शयति यत् २०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं राष्ट्रव्यापिरूपेण प्रयुक्तस्य विदेशीयपुञ्जस्य वास्तविकराशिः ५८०.१९ अरब युआन् आसीत्, यस्मात् १६४.१ अरब युआन् वास्तविकरूपेण निर्माणे उपयुज्यते स्म तथा च ७२.१४ अरब युआन् वास्तविकरूपेण उच्च- tech manufacturing, देशस्य कुलस्य 12.4% भागं भवति, यत् गतवर्षस्य समानकालस्य तुलने 1.9 प्रतिशताङ्कस्य वृद्धिः अस्ति।
“सम्प्रति चीनस्य विनिर्माण-उद्योगः परिवर्तनस्य उन्नयनस्य च महत्त्वपूर्ण-कालस्य मध्ये अस्ति, अस्माभिः नकारात्मक-सूचिकायाः न्यूनीकरणेन, विशेषतः विनिर्माणक्षेत्रे विदेशीय-निवेशस्य प्रतिबन्धानां उत्थापनेन आनयितानां अवसरानां ग्रहणं करणीयम्, येन अधिकविदेशीय-निवेशः आकर्षयितुं शक्यते | चीनी बाजारं तथा उच्चस्तरीयस्य संख्यां वर्धयितुं गुणवत्तापूर्णानां उत्पादानाम् सेवानां च आपूर्तिः घरेलुबाजारे स्वस्थप्रतिस्पर्धां प्रवर्धयिष्यति "वाङ्ग बिन् इत्यस्य मतं यत् अस्य नूतनस्य प्रतिस्पर्धात्मकस्य वातावरणस्य निर्माणेन स्थानीयनिर्माणकम्पनयः नवीनतायाः गतिं त्वरयितुं सुधारं कर्तुं च बाध्यन्ते नवीनप्रौद्योगिकीनां नवीनानाम् उत्पादानाम् अनुसन्धानस्य विकासस्य च माध्यमेन तेषां विपण्यप्रतिस्पर्धा उद्यमानाम् अभिनवजीवनशक्तिं उत्तेजितुं, समग्रबाजारदक्षतायां सुधारं कर्तुं, मम देशस्य निर्माणोद्योगस्य श्रमप्रधानात् प्रौद्योगिकीगहनउद्योगेषु परिवर्तनं प्रवर्धयितुं च अनुकूलम् अस्ति। तदतिरिक्तं विदेशीयपुञ्जस्य प्रवर्तनेन निर्माणकम्पनीनां कृते अधिकवित्तपोषणमार्गाः अवसराः च प्राप्यन्ते, येन कम्पनीनां कृते, विशेषतः लघुमध्यम-उद्यमानां कृते कठिन-महत्त्वपूर्ण-वित्तपोषणस्य समस्याः न्यूनीकर्तुं साहाय्यं भविष्यति |. तस्मिन् एव काले विदेशीयनिवेशेन आनितः उन्नतप्रबन्धनानुभवः, तकनीकीसमर्थनं च विनिर्माण-उद्योगस्य परिवर्तनं, उन्नयनं, उच्चगुणवत्ता-विकासं च उत्तमरीत्या प्रवर्धयिष्यति |.
वैश्वीकरणविरोधिनां उदयेन सह बाह्यवातावरणस्य सम्मुखीभूय मम देशेन विदेशीयनिवेशप्रवेशस्य नकारात्मकसूचिकायाः २०२४ तमे संस्करणं प्रकाशितम्, यत् मम देशस्य दृढनिश्चयं प्रदर्शयति यत् विश्वस्य देशैः सह मुक्ततया समावेशीरूपेण च सहकार्यं कर्तुं मम देशस्य च साझेदारी कर्तुं शक्नोमि सर्वेभ्यः देशेभ्यः उद्यमैः सह बृहत् मुक्तविपण्यं विकासस्य च अवसराः , चीनस्य विनिर्माण-उद्योगस्य प्रतिस्पर्धां अधिकं वर्धयितुं अपि प्रवर्धयिष्यन्ति।
"इदं पूर्वानुमानं भवति यत् सूचीयाः विमोचनेन चीनस्य व्यापारिकवातावरणस्य विपणनं, वैधानिकीकरणं, अन्तर्राष्ट्रीयीकरणं च अधिकं वर्धयिष्यति, चीनदेशे विदेशीयनिवेशस्य विश्वासं वर्धयिष्यति, मम देशस्य विनिर्माणक्षेत्रे विदेशीयनिवेशस्य परिमाणस्य निरन्तरं विस्तारं चालयिष्यति, द विदेशीयनिवेशस्य गुणवत्तायां निरन्तरं सुधारः, तथा च विदेशीयनिवेशस्य स्थायिसंरचना," क्यू योङ्गी इत्यनेन उक्तं यत्, "उच्चगुणवत्तायुक्तस्य विदेशीयपुञ्जस्य सशक्तिकरणेन सह वैश्विक औद्योगिकश्रमविभागे सहकार्ये च मम देशस्य सहभागिता निरन्तरं गभीरा भविष्यति . ” इति ।
▶▶▶पुराणी-नवीन-गति-ऊर्जा-उच्च-अन्त-प्रतिरूपान्तरणं त्वरयतु
विदेशीयपुञ्जस्य उपलब्ध्या चीनस्य विनिर्माण-उद्योगे नूतन-जीवनशक्तिः निःसंदेहं प्रविष्टा, परन्तु स्थानीय-निर्माण-क्षेत्रे अपि आव्हानानि आनयत् |. विदेशीयपुञ्जस्य प्रवेशस्य सम्मुखे चीनस्य विनिर्माण-उद्योगेन सक्रियरूपेण प्रतिक्रिया कथं दातव्या?
राज्यकरप्रशासनस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं मम देशस्य विनिर्माण-उद्योगस्य विक्रय-आयः वर्षे वर्षे ५.३% वर्धितः, तथा च ३१ प्रमुखेषु विनिर्माण-उद्योगेषु २८ सकारात्मकवृद्धिं प्राप्तवन्तः: तेषु, उच्चा | -अन्त उपकरणनिर्माण उद्योगे वर्षे वर्षे ८.३% वृद्धिः अभवत्, तथा च बुद्धिमान् उपकरणनिर्माण उद्योगे वर्षे वर्षे १२.४% वृद्धिः अभवत्, तथा च उच्च ऊर्जा-उपभोगकर्ता विनिर्माणउद्योगे वर्षे वर्षे ०.८ प्रतिशताङ्कानां न्यूनता अभवत् ।
"rumble", यन्त्राणां ध्वनिना सह, hefei heduan intelligent manufacturing co., ltd. (अतः परं "heduan intelligent" इति उच्यते) इत्यस्य कार्यशालायां, प्रायः 400 टनभारस्य त्रिमहला-उच्चः "बृहत्-पुरुषः" आसीत् hoisted onto the truck , इदं हेडुआन् इंटेलिजेण्ट् इत्यनेन स्वतन्त्रतया विकसितं जलीयं प्रेसम् अस्ति । हेडुआन इंटेलिजेन्स् उच्चस्तरीयसाधननिर्माणउद्योगे नवीनतायाः प्रतिरूपः अस्ति । वर्तमानकाले अस्य उत्पादनस्य मूलघटकानाम् उपयोगः अनेकक्षेत्रेषु भवति
यदा पृष्टं यत् चीनस्य विनिर्माण-उद्योगे काः दोषाः सन्ति? चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यः हेडुआन् इंटेलिजेण्ट् इत्यस्य अध्यक्षः च यान् जियानवेन् गभीरं अनुभवति यत् मम देशस्य विनिर्माणउद्योगस्य दोषाः मुख्यतया मूलभूतनिर्माणक्षमतानां प्रतिभानां तकनीकीक्षमतानां च मध्ये अन्तरं वर्तते। यथा, उच्चस्तरीय-असरणं (अति-आकारं च परिशुद्धता च), कोर-पम्प-वाल्व-इत्यादीनां प्रमुख-घटकानाम् श्रृङ्खलायाः क्षेत्रेषु, तथैव यन्त्र-उपकरणानाम्, उच्च-स्तरीय-चिकित्सा-उपकरणानाम्, परीक्षण-यन्त्राणां च उपकरणक्षेत्रेषु, अस्ति उन्नतविदेशीय औद्योगिकशक्तयः सह महत् अन्तरम्। अतः विनिर्माण उद्योगस्य उच्चगुणवत्तायुक्तविकासाय न केवलं हार्डवेयरस्य सामर्थ्यं क्षमता च आवश्यकी भवति, अपितु प्रक्रियानिर्माणप्रक्रियायाः आधारेण व्यावहारिकं व्यवहार्यं च सॉफ्टवेयरप्रणालीं लिखितुं अनुभविनां अभियंतानां आवश्यकता वर्तते, येन औद्योगिकनिर्माणं उन्नतं भवति, बुद्धिमान्, उच्चस्तरीयं च।
"विविध-उद्योगेषु औद्योगिक-उद्यमानां उत्पादन-क्षमता, मूलभूत-निर्माण-क्षमता, तकनीकी-स्तरः च इति विषये राष्ट्रव्यापीं सर्वेक्षणं कृत्वा वैश्विक-अग्रणी-उद्यमानां उत्पाद-स्थिरतायाः, विश्वसनीयतायाः, सटीकतायाश्च मापदण्डं कृत्वा, सम्पूर्णं तुलना-सारणीं कृत्वा, सूत्रीकरणं कर्तुं अनुशंसितम् अस्ति चीनस्य औद्योगिकविकासस्य योजना मार्गचित्रे वैज्ञानिकं पक्वीकरणसमयसूची व्यवस्थाप्यते, विभिन्नेषु उद्योगेषु उद्यमानाम् विपण्यभागं, प्रौद्योगिकी उन्नतिं, उत्पादलाभमार्जिनं च प्रति ध्यानं ददाति, चीनस्य सर्वतोमुखी स्वतन्त्रकठिनशक्तिनिर्माणं च सुदृढां करोति विनिर्माणम्;
कोड सीएनसी कम्पनी लिमिटेड (अतः "कोड सीएनसी" इति उच्यते) इत्यस्य विकासमार्गः हेडुआन् इंटेलिजेन्स इत्यस्य समानः अस्ति । डालियान्, लिओनिङ्ग इत्यत्र भूमिगतरूपेण प्रायः चतुःतलाः निगूढः एकः कारखानः दिवारात्रौ व्यस्तः अस्ति, एतत् उच्चस्तरीयं "औद्योगिकं मातृयन्त्रं" उत्पादयति यत् विदेशेषु "अटन्" अस्ति - पञ्च-अक्ष-लिङ्केज-सीएनसी-यन्त्रसाधनम् १० वर्षाणाम् अधिकं पूर्वं अत्रतः उच्चसटीकपञ्चअक्षयुक्तं ऊर्ध्वाधरयन्त्रसाधनं निर्यातितम्, यत् चीनदेशात् जर्मनीदेशं प्रति एतादृशानां उपकरणानां प्रथमः निर्यातः अभवत् अद्यत्वे अत्र अनेके उच्चस्तरीयाः cnc-यन्त्रसाधनाः जाताः, ते मम देशस्य एरोस्पेस्, ऊर्जा, उच्च-सटीक-चिकित्सा-उपकरणानाम् मूलक्षेत्राणां प्रति गच्छन्ति |.
"नवीनगुणवत्ता-उत्पादकता वैज्ञानिक-प्रौद्योगिकी-नवाचारस्य विषये अस्ति, उच्च-मूल्य-वर्धित-उत्पादनं प्राप्तुं, अन्तर्राष्ट्रीय-औद्योगिक-व्यवस्थायां चीनस्य महत्त्वपूर्ण-स्थानं समेकयितुं वर्धयितुं च। नवीन-गुणवत्ता-उत्पादकतायां मूल-अनुसन्धानं कथमपि केवलं मूल्यस्य तथा च profit." in चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यः केडे सीएनसी-सङ्घस्य अध्यक्षः च यू बेन्होङ्गः मन्यते यत् मम देशस्य निर्माणोद्यमानां अपर्याप्तनवाचारक्षमतायाः विषमउत्पादगुणवत्तायाः च समस्यानां समाधानार्थं मम देशस्य विनिर्माण-उद्योगेन स्वस्य बृहत्-परिमाणस्य, सम्पूर्ण-शृङ्खला-समर्थनस्य, व्यापक-विकास-स्थानस्य च लाभः ग्रहीतव्यः, विदेशीय-निवेश-प्रवेशस्य नकारात्मक-सूचिकायाः २०२४-संस्करणस्य आरम्भेण, विनिर्माण-क्षेत्रे विदेशीय-निवेश-प्रवेश-प्रतिबन्धानां निष्कासनेन च आनयितानां अवसरानां लाभं गृहीत्वा क्षेत्रे वयं सुदृढप्रतिस्पर्धायुक्तानां उन्नतविनिर्माणसमूहानां उद्योगनेतृणां च संवर्धनं विकासं च कर्तुं केन्द्रीक्रियिष्यामः। "घरेलुमशीनउपकरणकम्पनीनां कृते तेषां घरेलु उच्चस्तरीयपञ्चअक्षयन्त्रसाधनानाम् अनुसन्धानविकासयोः निवेशः वर्धयितुं, उत्पादनस्य निर्माणस्य च परिस्थितेः प्रौद्योगिकीरूपान्तरणं त्वरितम्, घरेलुविदेशीयऔद्योगिकशृङ्खलाआपूर्तिशृङ्खलासंसाधनानाम् उत्तमसमायोजनं, तथा च चीनदेशे निर्मितानाम् उत्पादानाम् गुणवत्तां सेवाक्षमता च।" यु. बेन् हाङ्गः अवदत्।
अद्यतनवैश्वीकरणे मम देशस्य निर्माणोद्योगस्य अन्तर्राष्ट्रीयप्रतिस्पर्धां वर्धयितुं मुक्तसहकार्यः महत्त्वपूर्णः उपायः अस्ति, आन्तरिकशक्तिं निरन्तरं सुदृढं करणं मम देशस्य निर्माणोद्योगस्य परिवर्तनस्य उन्नयनस्य च जादुशस्त्रं जातम् |.
"भविष्यत्काले मम देशस्य विनिर्माण-उद्योगेन स्वस्य नूतन-प्रतिस्पर्धात्मक-लाभानां पुनः आकारः अवश्यं करणीयः तथा च परिवर्तनं उन्नयनं च त्वरितं कर्तव्यम्। प्रथमं प्रौद्योगिकी-नवाचारं प्रचारं च अनुप्रयोगं च त्वरितुं, औद्योगिकशृङ्खलायाः आपूर्तिशृङ्खलायाः च लचीलापनं सुरक्षास्तरं च सुधारयितुम् द्वितीयं औद्योगिकसंरचनायाः अनुकूलनं प्रवर्धयितुं, पिछड़ितानां उत्पादनक्षमतां समाप्तुं, नवीनप्रौद्योगिकीनां नूतनानां उद्योगानां च संवर्धनं भवति, तृतीयं औद्योगिकमूलपुनर्निर्माणपरियोजनां कार्यान्वितुं, मूलभूतसमर्थनव्यवस्थां सुदृढं कर्तुं, उत्पादस्य गुणवत्तां ब्राण्डप्रभावं च सुधारयितुम् अस्ति अङ्कीयप्रौद्योगिक्याः सशक्तिकरणं त्वरयितुं, तत्सह नीति-कर-वित्तीयसेवानां च दृष्ट्या सशक्तं समर्थनं दातुं च।" योङ्गी इत्यनेन सुझावः दत्तः।
संवाददाता : १.सूर्य लिन ली युआन्ली
प्रतिलिपि सम्पादकः सूर्य लिन