2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय समाचार एजेन्सी, 5 अक्टूबर (सम्पादक झाओ हाओ)शुक्रवासरे (अक्टोबर् ४) हाङ्ग सेङ्ग चीन उद्यमसूचकाङ्कः ३.०६% अधिकं बन्दः अभवत्, सार्धद्वयवर्षेषु नूतन उच्चस्थाने समाप्तः अभवत्, सितम्बरमासे निम्नतमस्थानात् ३६% पुनः उत्थापितः अस्ति, अधिकांशः लाभः २४ सितम्बर् दिनाङ्कस्य अनन्तरं अभवत् .
२४ सितम्बर् दिनाङ्के चीनस्य जनबैङ्कस्य, वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य, चीनप्रतिभूतिनियामकआयोगस्य च मुख्यनेतृभिः संयुक्तरूपेण पत्रकारसम्मेलनं कृत्वा अनुकूलनीतीनां, उपायानां च श्रृङ्खला आरब्धा नीतीनां गहनप्रवर्तनेन एकः सशक्तः संकेतः प्रकाशितः यः अपेक्षाः स्थिरं करोति, आत्मविश्वासं सुदृढं करोति, उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य समर्थनं च करोति।
तस्मात् दिवसात् आरभ्य हाङ्गकाङ्ग-राज्यस्वामित्वयुक्तः उद्यमसूचकाङ्कः प्रायः ६,४०० बिन्दुतः वर्तमान ८,१५६ बिन्दुपर्यन्तं उच्छ्रितः अस्ति, केचन घटक-समूहाः खगोलीयलाभान् अनुभवन्ति क्रयणस्य तरङ्गं प्रेरयन् ब्लैक रॉक् सहिताः बहवः वित्तीयसंस्थाः अपि चीनीयसम्पत्तौ वृषभं कृतवन्तः ।
ब्रिजवाटर एसोसिएट्स् इत्यस्य संस्थापकः डालिओ इत्यनेन उक्तं यत् यदि चीनस्य निर्णयकर्तारः स्वप्रतिबद्धतां “दूरं अतिक्रान्ताः” उपायान् प्रदातुं शक्नुवन्ति तर्हि आर्थिकप्रोत्साहनपरिपाटानां एषः दौरः ऐतिहासिकः मोक्षबिन्दुः भविष्यति। चीनीयसम्पत्तयः अद्यापि अतीव सस्तीः इति विचार्य, बहुविधाः कारकाः संयुक्तरूपेण विपण्यस्य "पशु-आत्मान्" प्रज्वलितवन्तः, निवेशकाः च बहूनां संख्यायां डुबकी-मृगयायै विपण्यां प्रविष्टाः सन्ति
सिङ्गापुरे अटलाण्टिस् इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यस्य वरिष्ठः पोर्टफोलियो प्रबन्धकः एरिक् यी इत्ययं कथयति यत्, "चीनी-समूहस्य क्रयणस्य निधिं प्राप्तुं वयं सम्पूर्णे एशिया-देशे दीर्घ-स्थानानि कटयामः। सर्वे तत् कुर्वन्ति। एतत् नीति-सञ्चालितं उत्तमं पुनर्प्राप्तिः अस्ति। भवान् न इच्छति तत् चूकति।”
जानुस् हेण्डर्सन् इन्वेस्टर्स् इत्यस्य ग्रेटर चीनस्य इक्विटीप्रमुखी विक्टोरिया मिओ इत्यनेन एकस्मिन् प्रतिवेदने लिखितं यत् चीनस्य शेयरबजारे मूल्याङ्कनं सम्प्रति आकर्षकं भवति, यत्र प्रौद्योगिकी, स्वास्थ्यसेवा, वित्तीयक्षेत्रेषु च सकारात्मकगतिः अस्ति, येषां तरलतायाः वर्धनेन लाभः अधिकतया सम्भाव्यते तथा च... समर्थनं यौननीतिभ्यः लाभं प्राप्नोति।
मियो इत्यस्य मतं यत् बहुविधकारकाणां प्रभावेण एषः प्रोत्साहनस्य दौरः पूर्वतः सर्वथा भिन्नः अस्ति तथा च चीनस्य शेयरबजारः आगामिषु कतिपयेषु त्रैमासिकेषु अन्येभ्यः विकसितेभ्यः उदयमानबाजारेभ्यः अपेक्षया उत्तमं प्रदर्शनं कर्तुं शक्नोति।
सिटी विश्लेषकाः उल्लेखितवन्तः यत् स्वर्णसप्ताहस्य अवकाशकाले अवकाशयात्रायाः माङ्गल्यं लचीलं भवति, पर्यटकयानयानं च प्रबलं भवति। चीनरेलवेसमूहेन पूर्वं प्रकाशितानि आँकडानि दर्शयन्ति यत् अक्टोबर्-मासस्य प्रथमे दिने देशे सर्वत्र रेलमार्गेण २१.४४८ मिलियनं यात्रिकाः प्रेषिताः, येन एकदिवसीययात्रिकाणां मात्रायां अभिलेखः उच्चतमः अभवत्
शुक्रवासरे हाङ्गकाङ्ग-शेयर-बाजारे राज्यस्वामित्वस्य उद्यम-सूचकाङ्कस्य वृद्धौ मेइटुआन्, अलीबाबा, जेडी डॉट कॉम् इत्यादयः सर्वाधिकं योगदानं दत्तवन्तः । अमेरिकी-समूहेषु अस्मिन् सप्ताहे अलीबाबा-संस्थायाः ६.७१% वृद्धिः अभवत्, यदा तु जेडी-डॉट्-कॉम्-संस्थायाः १७.७२% वृद्धिः अभवत्, येन नास्डैक-चाइना-गोल्डन्-ड्रैगन-सूचकाङ्कस्य समर्थनं जातम् यत् ११.८५% अधिकम् अभवत् ।
जेपी मॉर्गन चेस् इत्यस्य रणनीतिज्ञः निकोलस पनिगिर्त्जोग्लू इत्यनेन एकस्मिन् प्रतिवेदने लिखितम् यत् "विगतसप्ताहे चीनीयकम्पनी एडीआर (अमेरिकन डिपोजिटरी रसीद) इत्यस्य तीव्रवृद्धिः मुख्यतया लघुकवरिंग् इत्यस्य अपेक्षया नूतनक्रयणस्य परिणामः आसीत् । व्यक्तिगत स्टॉक् इत्यस्य लघुकवरिंग् इत्यस्य परिणामः इति प्रतीयते have only had the effect of अत्यल्पप्रभावः” इति ।
एस 3 पार्टनर्स् तथा मोर्गन स्टैन्ले इत्येतयोः द्वयोः अपि उक्तं यत् यदि लघुविक्रेतारः स्वस्य दावात् बहिः गन्तुं बाध्यन्ते तर्हि चीनीयसंकल्पना स्टॉक्स् अधिकं गतिं दातुं शक्नोति। s3 predictive analytics इत्यस्य महाप्रबन्धकः ihor dusaniwsky इत्यनेन उक्तं यत् यदि रैली निरन्तरं भवति तर्हि सः "महत्त्वपूर्णं" लघुकवरिंग् अपेक्षते, यत् स्टॉकमूल्यं अधिकं धक्कायिष्यति।
अस्मिन् सप्ताहे विदेशेषु सूचीकृतानां अनेकानां चीनीय-ईटीएफ-संस्थानां सम्पत्ति-आकारः निरन्तरं वर्धमानः आसीत्, यथा क्रेनशेयर्स् चाइना-ओसीज-इण्टरनेट्-ईटीएफ (kweb), msci चाइना ईटीएफ-आइशेयर्स् (mchi), ishares china large cap etf (fxi), इत्यादयः
तस्मिन् एव काले सुप्रसिद्धस्य निधिकम्पनी राउंडहिल् इत्यस्य "चाइना ड्रैगन" ईटीएफ "drag" इति कोडेन सह सप्ताहस्य मध्यभागे अमेरिकी-शेयर-बजारे अवतरत् । राउण्डहिल्-सङ्घस्य मुख्यकार्यकारी डेव मज्जा इत्यनेन उक्तं यत् अन्येभ्यः ईटीएफ-भ्यः drag इत्येतत् यत् भिन्नं करोति तत् तस्य एकाग्रता एव ।
राउंडहिल् इत्यनेन अभिनव ईटीएफ-प्रदानं कृतम् अस्ति the year" by etf.com. "जियाक्सिन ईटीएफ".
mags इत्यस्य सदृशं drag केवलं नव चीनीयकम्पनीनां स्टॉक्स् ट्रैक करोति, यथा (भारस्य क्रमेण) meituan, xiaomi, netease, pinduoduo, jd.com, tencent, byd, alibaba तथा baidu राउंडहिल् एतानि लक्ष्याणि अमेरिकी-समूहस्य “बृहत्-सप्त”-इत्यस्य चीन-देशस्य संस्करणं मन्यते ।
वल्लाचबेथ् कैपिटल इत्यस्य ईटीएफ-प्रमुखः मोहित बजाजः अवदत् यत् "वयं उदयमानविपण्येषु क्रमिकं पुनरागमनं पश्यामः। यदि जनाः मन्यन्ते यत् चीनदेशः एतादृशं प्रदर्शनं निरन्तरं कर्तुं शक्नोति तर्हि ईटीएफः उत्तमं कर्तुं शक्नोति।