प्रकाशविद्युत्प्रौद्योगिक्याः नूतनपीढीयां एकः सफलता
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गुआङ्गमिंग दैनिक, तियानजिन्, अक्टोबर् ४ (सञ्चारकर्तारः डोङ्ग शानफेङ्गः वाङ्ग यिझाओ च)पेरोव्स्काइट् सौरकोशिका "अग्रे-पीढीयाः प्रकाश-विद्युत्-प्रौद्योगिकी सर्वाधिकं आशाजनकम्" इति रूपेण बहु ध्यानं आकर्षितवन्तः । नानकाई विश्वविद्यालये प्रोफेसर युआन् मिंगजियान् इत्यस्य दलेन अन्तर्राष्ट्रीयदलैः सह सहकार्यं कृत्वा उच्चदक्षतायाः उच्चसञ्चालनस्थिरतायाः च सह पेरोव्स्काइट् सौरकोशिकायन्त्रं सफलतया निर्मितम् अद्यैव अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां नेचर इत्यस्मिन् परिणामाः अन्तर्जालद्वारा प्रकाशिताः।
पेरोव्स्काइट् सौरकोशिकानां उच्चदक्षता, न्यूनव्ययः, सुलभतया निर्माणं च इति अद्वितीयलाभाः सन्ति, परन्तु सामग्रीनां सुलभक्षयम् इत्यादीनि समस्याः अपि सन्ति वर्तमान समये उच्चप्रदर्शनयुक्ताः पेरोव्स्काइट् सौरकोशिकाः प्रायः निर्माणप्रक्रियायाः समये योजकमिथाइलअमोनियमक्लोराइड् इत्यस्य उपरि अवलम्बन्ते तथापि उच्चतापमानस्य परिस्थितौ योजकः सहजतया विघटितः भवति, येन उच्चतापमानस्य परिस्थितौ बैटरी इत्यस्य संचालनस्थिरतां महत्त्वपूर्णतया न्यूनीकरोति तथा च बाध्यता भवति उच्च-प्रदर्शन-पेरोव्स्काइट-सौर-कोशिकानां कृते खनन-प्रकाश-विद्युत्-प्रक्रियायाः मुख्या बाधकः । facspbi3 मिश्रधातु पेरोव्स्काइट् इत्यस्य उच्चचरणस्थितिः रासायनिकस्थिरता च भवति, तथा च सैद्धान्तिकरूपेण योजकमिथाइलअमोनियमक्लोराइड् इत्यस्य उपरि निर्भरतायाः आवश्यकता नास्ति तथापि पारम्परिकपद्धत्या निर्मितानाम् facspbi3 पेरोव्स्काइट् सौरकोशिकानां प्रदर्शनं परिचालनस्थिरता च सैद्धान्तिकप्रत्याशानां बहु न्यूनम् अस्ति
प्रोफेसर युआन मिंगजियान् इत्यस्य दलेन एकं नवीनं स्थानान्तरं स्फटिकीकरणगतिविज्ञाननियन्त्रणरणनीतिः विकसिता, अन्ते च उच्चगुणवत्तायुक्तस्य मिथाइलअमोनियमक्लोराइड-रहितस्य facspbi3 पेरोव्स्काइट्-चलच्चित्रस्य नियन्त्रणीयतया निर्माणं प्राप्तम् एतस्याः रणनीत्याः उपयोगेन निर्मिताः पेरोव्स्काइट् सौरकोशिकायन्त्राणि विश्वस्तरीयं ऊर्जारूपान्तरणदक्षतां उच्चतापमानस्य संचालनस्थिरतां च प्रदर्शयन्ति । फूजियान् राष्ट्रिय-प्रकाश-उद्योग-मापन-केन्द्रेण तथा चीनी-विज्ञान-अकादमीयाः शङ्घाई-सूक्ष्म-प्रणाली-सूचना-प्रौद्योगिकी-संस्थायाः शङ्घाई-संस्थायाः आधिकारिकरूपेण प्रमाणितं, अस्य उपकरणस्य स्थिर-स्थिति-ऊर्जा-रूपान्तरण-दक्षता वर्तमानकाले आधिकारिक-पेरोव्स्काइट-सौर-कोशिकानां उच्चतम-स्तरं प्राप्तवती अस्ति, येन कृते मञ्चः स्थापितः अस्ति पेरोव्स्काइट् सौरकोशिकानां नूतना पीढी बैटरी प्रौद्योगिकी विकाससशक्तिकरणम्।
"गुआंगमिंग दैनिक" (पृष्ठ 03, अक्टूबर 05, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।