अमेरिकीव्याजदरे कटौतीयाः गतिः परिवर्तिता वा ? ! अस्य महत्त्वपूर्णस्य दत्तांशस्य प्रकाशनेन अल्पकालीनरूपेण सुवर्णस्य गोताखोरी अभवत्, अमेरिकी-डॉलरस्य च वृद्धिः अभवत् ।
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी गैर-कृषि-वेतनसूची-दत्तांशः प्रकाशितः, किं फेड् व्याज-दर-कटाहस्य गतिं मन्दं करिष्यति?
अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये अमेरिकादेशे नवीनतमाः गैर-कृषि-रोजगारस्य आँकडा: अपेक्षां दूरं अतिक्रान्तवन्तः । फेडस्य व्याजदरे कटौतीयाः गतिः मन्दः भविष्यति इति मार्केट्-अपेक्षन्ते । अस्य दत्तांशस्य विमोचनानन्तरं सुवर्णस्य वायदाः सर्वेऽपि अल्पकालीनगोताखोरीम् अनुभवन्ति स्म, यत्र लण्डन्-सुवर्णस्य प्रायः ०.९% न्यूनता अभवत्, comex-सुवर्णस्य १% अधिकं न्यूनता अभवत् अमेरिकी-डॉलर-सूचकाङ्कः तीव्ररूपेण उच्छ्रितः ।
तस्मिन् एव काले अमेरिकी-आर्थिकमन्दतायाः विषये विपण्यचिन्ता अपि दत्तांशैः दूरीकृता । एतेन प्रभाविताः त्रयः प्रमुखाः अमेरिकी-समूहसूचकाङ्काः सामूहिकरूपेण अधिकं उद्घाटिताः ।
अकृषिदत्तांशस्य विषये अमेरिकीराष्ट्रपतिः बाइडेन् अवदत् यत् अकृषिप्रतिवेदनेन शुभसमाचारः आगतवान्, परन्तु अद्यापि व्ययस्य न्यूनीकरणस्य दृष्ट्या अधिकं कार्यं कर्तव्यम् अस्ति।
अकृषिवेतनसूचीदत्तांशः अपेक्षां अतिक्रमति
अमेरिकीश्रमविभागेन शुक्रवासरे ज्ञापितं यत् अमेरिकी अर्थव्यवस्थायां सेप्टेम्बरमासे अपेक्षितापेक्षया दूरं अधिकानि कार्याणि योजितानि। विशेषतः, अकृषिवेतनसूचीनियोगेषु सितम्बरमासे २५४,००० इत्येव वृद्धिः अभवत्, अगस्तमासे संशोधितस्य १५.९ इत्यस्मात् अधिकः, डाउ जोन्स इत्यनेन १५०,००० सर्वसम्मतिपूर्वसूचनायाः अपेक्षया उत्तमः च बेरोजगारी-दरः ४.१% यावत् न्यूनीभूतः, यत् ०.१ प्रतिशताङ्कस्य न्यूनता अभवत् ।
अमेरिकी-अकृषि-रोजगार-आँकडानां प्रवृत्तिः (अक्टोबर् २०२१ तः वर्तमानपर्यन्तं)
तदतिरिक्तं प्रतिवेदने जुलै-अगस्तमासयोः रोजगारस्य आँकडा: उत्थापिताः। तेषु जुलैमासे नूतनानां गैर-कृषि-कार्यस्य संख्या ८९,००० तः १४४,००० यावत् संशोधिता; संशोधनानन्तरं जुलै-अगस्त-मासेषु नूतनानां कार्याणां कुलसंख्या पुनरीक्षणात् पूर्वं ७२,००० अधिका आसीत् ।
रोजगारसृजनस्य प्रबलगतिः वेतनपर्यन्तं प्रसृता, यत्र औसतघण्टायाः अर्जनं मासे मासे ०.४%, वर्षे वर्षे ४% च वर्धितम् । उभयत्र आकङ्कणं ०.३%, ३.८% च इति अपेक्षायाः अपेक्षया अधिकम् आसीत् ।
आँकडानां प्रकाशनानन्तरं १० वर्षीयस्य अमेरिकीकोषस्य नोटस्य उपजः ३.९५९% यावत् वर्धितः, द्विवर्षीयस्य अमेरिकीकोषस्य नोटस्य उपजः ३.८७६% यावत् वर्धितः
अल्पकालीनरूपेण स्पॉट् गोल्ड्, comex gold इत्येतयोः द्वयोः अपि तीव्ररूपेण पतनं जातम्, परन्तु ततः क्रमेण तेषां हानिः संकुचिता अभवत् ।
अमेरिकी-डॉलर-सूचकाङ्कः उच्छ्रितः भूत्वा १०२-अङ्कात् उपरि त्वरितवान् ।
अमेरिकी-स्टॉक-वायदाः तीव्रगत्या वर्धितः, नास्डैक-१००-सूचकाङ्क-वायदा १% अधिकं यावत् विस्तारितः । तदनन्तरं त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः अधिकं उद्घाटिताः, एकदा नास्डैक-इत्यस्य १% अधिकं वृद्धिः अभवत् तथापि अधुना त्रयाणां प्रमुखानां सूचकाङ्कानां लाभः संकुचितः अस्ति ।
फेडस्य दरकटनं मन्दं भविष्यति वा?
मूल्यस्तरः रोजगारस्य स्थितिः च फेडरल रिजर्वस्य मौद्रिकनीतेः मुख्यविचारद्वयं भवति उत्तमरोजगारदत्तांशः फेडरल रिजर्वस्य व्याजदरकटनस्य गतिं प्रभावितं कर्तुं शक्नोति।
गैर-कृषिवेतनसूचीनां विमोचनानन्तरं सीएमई-संस्थायाः "फेड् वॉच्" इत्यनेन दर्शितं यत् नवम्बरमासे फेड्-संस्थायाः व्याजदरेषु २५ आधारबिन्दुभिः कटौतीयाः सम्भावना ८९.४% आसीत्, पूर्वदत्तांशः ७१.५% आसीत् अंकाः १०.६%, पूर्वदत्तांशः १०.६% २८.५% आसीत् । दिसम्बरमासपर्यन्तं संचयी ५० आधारबिन्दुव्याजदरे कटौतीयाः सम्भावना ७४.५% अस्ति, यदा पूर्वं ४५.८% आसीत्; rate cut, is 1.8% पूर्वाङ्कः १०.२% आसीत् ।
जीडीएस वेल्थ मैनेजमेण्ट् इत्यस्य विश्लेषकः ग्लेन् स्मिथः एकस्मिन् प्रतिवेदने अवदत् यत् सितम्बरमासे गैर-कृषि-वेतनसूची अपेक्षितापेक्षया बहु शीघ्रं वर्धिता, येन फेडरल् रिजर्व् नवम्बरमासे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कर्तुं वा व्याजदरे कटौतीं स्थगयितुं वा लचीलापनं प्राप्नोति। "अगामिषु कतिपयेषु प्रतिवेदनेषु श्रमविपण्यदत्तांशः सम्भवतः बन्दरगाहप्रहारः, हेलेन-तूफानस्य व्यत्ययम् इत्यादिभिः कारकैः प्रभावितः भविष्यति" इति सः अवदत्
ब्लैक रॉक् इत्यस्य वैश्विकनियतआयस्य मुख्यनिवेशपदाधिकारी रिक् रीडरः अवदत् यत् फेडः अस्मिन् वर्षे २५ आधारबिन्दुव्याजदरे कटौतीद्वयं कार्यान्वयिष्यति, यस्य भागेन उच्चऋणव्ययस्य पीडितानां बहूनां जनानां भारं न्यूनीकर्तुं शक्यते। परन्तु सः इदमपि मन्यते यत् फेड् २०२५ पर्यन्तं व्याजदरेषु कटौतीं करिष्यति यतोहि महङ्गानि स्तरस्य सापेक्षतया व्याजदराणि अद्यापि अत्यधिकानि सन्ति।
अर्थशास्त्रज्ञाः मन्यन्ते यत् सितम्बरमासे अमेरिकी-गैर-कृषि-वेतनसूची-रिपोर्ट् अप्रत्याशितरूपेण सर्वत्र प्रबलः आसीत् बेरोजगारी-दरः न्यूनीभूतः परन्तु श्रम-बलस्य तीव्रगतिः अभवत् पूर्णकालिक-रोजगारस्य संख्यायां वृद्धिः अभवत् तथा च शुद्ध-बेरोजगारी-कार्यस्य संख्या अपि न्यूनीभूता अमेरिकी अर्थव्यवस्थायाः मृदु अवरोहणं अधिकं उज्ज्वलं जातम्।
३० सितम्बर् दिनाङ्के सार्वजनिकभाषणे फेडरल् रिजर्वस्य अध्यक्षः पावेल् इत्यनेन बोधितं यत् फेडस्य वर्तमानं लक्ष्यं मूलतः स्वस्थस्य अर्थव्यवस्थायाः, रोजगारबाजारस्य च समर्थनं कर्तुं वर्तते, न तु संघर्षशीलस्य अर्थव्यवस्थायाः उद्धारं कर्तुं वा आर्थिकमन्दतां निवारयितुं वा।
"अस्माकं निर्णयः (व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं) अस्माकं वर्धमानं विश्वासं प्रतिबिम्बयति यत् अस्माकं नीतिस्थितौ समुचितसमायोजनेन मध्यम आर्थिकवृद्धेः, महङ्गानि २ प्रतिशतं यावत् स्थायिरूपेण न्यूनतायाः च सन्दर्भे श्रमशक्तिः निरन्तरं वर्धते ," पावेल् अवदत्। उत्तमविपण्यस्थितिः निर्वाहयितुं शक्यते।”
पावेल् इत्यनेन अपि उक्तं यत्, "यदि अर्थव्यवस्था अपेक्षितरूपेण कार्यं करोति तर्हि तस्य अर्थः अस्मिन् वर्षे द्वौ अधिकौ दरकटनौ (प्रत्येकं २५ आधारबिन्दुः) भविष्यति।"
पावेल् अमेरिकी अर्थव्यवस्था रोजगारस्य च स्थितिः बहुधा स्वस्थः इति बोधयति स्म तथा च फेडः आपत्काले यथा शीघ्रं दरं कटयति तथा शीघ्रं कटयितुं न अपितु प्रमुखव्याजदरेषु "पुनः सेट्" करोति इति बोधयति स्म सः मन्यते यत् व्याजदराणि "अपेक्षया तटस्थस्थानं" प्रति गच्छन्ति यत् अर्थव्यवस्थां न उत्तेजयति न च बाधते । फेड-अधिकारिणः तथाकथितं "तटस्थ-व्याज-दरं" प्रायः ३% इति स्थापयन्ति स्म, यत् वर्तमान-स्तरात् बहु न्यूनम् अस्ति ।