समाचारं

इजरायलस्य सैन्यं वदति यत् तेन लेबनानदेशस्य हिजबुलसञ्चारजालस्य प्रमुखं मारितम्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, जेरुसलेम, अक्टोबर् ४ (रिपोर्टरः लुओ चेन् तथा वाङ्ग झुओलुन्) इजरायल रक्षासेना चतुर्थे दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् लेबनानस्य हिजबुलसञ्चारजालस्य प्रमुखः मोहम्मद रशीद साकाफी तृतीये दिनाङ्के इजरायलस्य वायुप्रहारेन मृतः .
वक्तव्ये उक्तं यत् तृतीये दिनाङ्के इजरायल्-वायुसेना लेबनान-राजधानी-बेरुत-नगरस्य एकस्मिन् क्षेत्रे आक्रमणं कृतवती, यत्र गुप्तचर-सूचनायाः आधारेण सकाफी-इत्यस्य मृत्युः अभवत् । वक्तव्ये उक्तं यत् सकाफी हिजबुलस्य वरिष्ठः अधिकारी अस्ति, सः २००० तमे वर्षात् हिजबुलस्य संचारबलस्य प्रभारी अस्ति।
इजरायलसेना चतुर्थे दिनाङ्के अवदत् यत् यतः ३० सितम्बर् दिनाङ्के लेबनानस्य दक्षिणसीमाक्षेत्रे हिजबुल-लक्ष्याणां विरुद्धं "सीमित-भू-अभियानम्" कृतवती, तस्मात् २१ सेनापतयः सहितं प्रायः २५० हिजबुल-सदस्याः मारिताः।
बेरूतनगरस्य सिन्हुआ न्यूज एजेन्सी इत्यस्य एकः संवाददाता अवदत् यत् बेरूतनगरे तृतीये रात्रौ विलम्बेन चतुर्थे दिने प्रातःकाले यावत् बहुवारं विस्फोटाः श्रूयन्ते। लेबनान-समाचार-संस्थायाः अनुसारं बेरूत-नगरस्य दक्षिण-उपनगरेषु अस्मिन् काले इजरायल्-देशस्य प्रचण्ड-वायु-आक्रमणानि अभवन् ।
तदतिरिक्तं लेबनानस्य सुरक्षाविभागस्य सूत्राणि चतुर्थे दिनाङ्के अवदन् यत् इजरायलस्य युद्धविमानानि तस्मिन् दिने प्रातःकाले पूर्वी लेबनानदेशस्य मेइसनासीमाबन्दरस्य समीपे अन्तर्राष्ट्रीयराजमार्गे विमानप्रहारं कुर्वन्ति, येन लेबनानदेशस्य सीरियादेशं प्रति गन्तुं मार्गः कटितः। इजरायलसैन्येन तृतीये दिनाङ्के उक्तं यत् लेबनानदेशस्य हिजबुलपक्षः सीमापारद्वारा सीरियादेशात् शस्त्राणि तस्करीं करोति।
लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन चतुर्थदिनाङ्कस्य प्रातःकाले उक्तं यत् इजरायल्-देशेन लेबनान-देशे विगत-२४-घण्टासु बह्वीषु स्थानेषु आक्रमणं कृतम्, यस्य परिणामेण कुलम् ३७ जनाः मृताः, १५१ जनाः घातिताः च।
प्रतिवेदन/प्रतिक्रिया