समाचारं

इजरायलसैन्यः नस्रल्लाहस्य उत्तराधिकारीं लक्ष्यं कृत्वा क्रमशः ११ आक्रमणानि प्रारभते

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:33
अक्टोबर्-मासस्य ४ दिनाङ्के प्रातःकाले इजरायल-सेना लेबनान-देशस्य हिजबुल-दुर्गेषु क्रमशः ११ आक्रमणानि कृतवती, यत्र नस्रल्लाहस्य उत्तराधिकारी सफीएद्दीनः लक्ष्यं कृतवान् एकसप्ताहपूर्वं हिज्बुल-सङ्घस्य नेता नस्रल्लाहः इजरायल्-देशस्य विमान-आक्रमणेन मृतः आसीत् । एकदिनपूर्वं नस्रल्लाहस्य जामाता सिरियादेशे इजरायलस्य वायुप्रहारेन मृतः ।
इजरायलसैन्येन सावधानीपूर्वकं "लक्षितवधानां" श्रृङ्खलायाः अनन्तरं इरान्-हिजबुल-सङ्घः च सम्भाव्य-प्रवेशानां व्यापक-अनुसन्धानं आरब्धवन्तौ । इराणस्य वरिष्ठाधिकारिणः प्रकटितवन्तः यत् सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन लेबनानदेशं प्रति विशेषदूतं प्रेषितं यत् नस्रुल्लाहं इरान्देशे शरणं प्राप्तुं आमन्त्रयितुं शक्नोति। परन्तु यदा इजरायलस्य विमानप्रहारः नस्रल्लाहस्य स्थाने आहतः तदा दूतः अपि मारितः ।
२००६ तमे वर्षे हिजबुल-सङ्घस्य सैन्यसङ्घर्षस्य आरम्भात् इजरायल्-देशः वस्तुतः गुप्तचर-सैन्य-सम्पदां च अधिकं धनं निवेशयति, येन मोसाड्-नगरं अधिकं शक्तिशाली अभवत् एकतः इजरायल्-देशेन हिजबुल-सङ्घस्य दुर्गाणि निरन्तरं ग्रहीतुं लेबनान-देशस्य उपरि अधिकानि ड्रोन्-विमानाः, उन्नत-उपग्रहाः च नियोजिताः । अपरपक्षे संवेदनशीलगुप्तचरकार्यं कर्तुं लेबनानदेशस्य गहने अधिकानि गुप्तकमाण्डोः प्रेषयितुं भौगोलिकलाभानां लाभं अपि लभते तदतिरिक्तं इजरायल-रक्षाबलस्य मुख्यसंकेतगुप्तचर-एककं "इकाई ८२००" अपि हिजबुल-सदस्यानां मोबाईल-फोन-आदि-सञ्चार-संकेतानां उत्तम-अवरोधाय स्वस्य साइबर-युद्ध-क्षमताम् अपि निरन्तरं सुदृढां कुर्वन् अस्ति
एते लक्षितहत्याः इजरायलस्य रक्षणं कुर्वन्ति इति इजरायलस्य विश्वासः दृश्यते। परन्तु "लक्षितहत्या" प्यालेस्टिनी-इजरायल-समस्यायाः किमपि समाधानं न ददाति । हिज्बुल-सङ्घस्य पूर्वनेता नसरल्लाहः वस्तुतः स्वस्य मृत्योः पूर्वं अस्थायी-युद्धविरामस्य कृते सहमतः आसीत् इति कथ्यते, परन्तु इजरायल्-देशः वार्तायां किमपि अवसरं न दत्तवान् इव
उन्मादस्य विनाशस्य च मध्ये एकमेव पदम् अस्ति। प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमानः चक्रः प्रथमवर्षस्य समीपं गच्छति, स्थितिः च अधिका भवति । केचन जनाः वदन्ति यत् केवलं अमेरिकादेशः एव इजरायल्-देशं निवारयितुं शक्नोति, परन्तु सम्भवतः अस्मिन् क्षणे इजरायल्-देशस्य केवलं स्वस्य कृते एव नेत्राणि सन्ति ।
सम्पादक : झांग झीयी
सम्पादकः : फंग युआन
प्रतिवेदन/प्रतिक्रिया