समाचारं

रात्रौ विलम्बेन ! अमेरिका, महती घोषणा

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्ततः फेड् "निःश्वासं गृहीतवान्" ।

राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य अवकाशस्य प्रथमः प्रमुखः विदेशीयदत्तांशः अधुना एव प्रकाशितः अस्ति। अक्टोबर् ४ दिनाङ्के सायं बीजिंगसमये अमेरिकीश्रमविभागेन सितम्बरमासस्य गैर-कृषि-रोजगार-प्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् अमेरिकी-अकृषि-रोजगार-जनसंख्यायां सितम्बर-मासे २५४,००० इत्येव वृद्धिः अभवत्, यत् मार्च २०२४ तः परं सर्वाधिकं वृद्धिः अभवत्, यत् महत्त्वपूर्णतया अतिक्रान्तम् अपेक्षितं १५०,००० जनाः सेप्टेम्बरमासे ४.१% आसीत्, यत् अपेक्षितापेक्षया न्यूनम् आसीत्, पूर्वमूल्यं च ४.२% आसीत् । अस्मिन् विषये अमेरिकीराष्ट्रपतिः बाइडेन् अवदत् यत् - "अकृषि-रिपोर्ट् सुसमाचारम् आनयति, परन्तु अस्माकं कृते अद्यापि व्ययस्य न्यूनीकरणे अधिकं कार्यं वर्तते।"

आँकडानां प्रकाशनानन्तरं व्यापारिणः प्रत्यक्षतया नवम्बरमासे ५० आधारबिन्दुव्याजदरे कटौतीयाः अपेक्षां त्यक्तवन्तः अपि च फेडरल रिजर्वः नवम्बर-दिसम्बरमासे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति इति अपेक्षा अस्ति अग्रिमेषु चतुर्षु सभासु फेडरल् रिजर्व् द्वारा दरकटाहः १०० आधारबिन्दुभ्यः न्यूनः भविष्यति। बैंक् आफ् अमेरिका इत्यनेन नवम्बरमासे फेड्-दरस्य कटौतीयाः पूर्वानुमानं ५० आधारबिन्दुतः २५ आधारबिन्दुपर्यन्तं समायोजितम् ।

अमेरिकी-समूहस्य प्रमुखाः त्रयः सूचकाङ्काः सामूहिकरूपेण अधिकं उद्घाटिताः न्यूनाः च अभवन् । चीनी अवधारणा स्टॉक्स् पुनः दृढतया अग्रणीः अभवन्, यत्र नास्डैक् चाइना गोल्डन् ड्रैगन सूचकाङ्कः २% अधिकं वर्धितः, मिनिसो ९% अधिकं वर्धितः, jd.com तथा beigene च ४% अधिकं वर्धितः

सेप्टेम्बरमासस्य अमेरिकी-अकृषि-वेतनसूची-प्रतिवेदनं प्रकाशितम्

अक्टोबर् ४ दिनाङ्के सायं बीजिंगसमये अमेरिकीश्रमविभागेन सितम्बरमासस्य गैर-कृषि-रोजगार-प्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् अमेरिकी-अकृषि-रोजगार-जनसंख्यायां सितम्बर-मासे २५४,००० इत्येव वृद्धिः अभवत्, यत् मार्च २०२४ तः परं सर्वाधिकं वृद्धिः अभवत्, यत् महत्त्वपूर्णतया अतिक्रान्तम् अपेक्षितं १५०,००० जनाः, पूर्वमूल्यं १४२,००० अपि अतिक्रान्तवन्तः ।

तेषु निजीक्षेत्रस्य रोजगारस्य वृद्धिः सितम्बरमासे २२३,००० जनानां कृते अभवत्, यत् अगस्तमासे पूर्वं मूल्यं ११८,००० जनानां वृद्धिः आसीत्

तस्मिन् एव काले अमेरिकीश्रमसांख्यिकीयब्यूरो जुलैमासे नूतनानां गैर-कृषि-कार्यस्य संख्यां ८९,००० तः १४४,००० यावत् संशोधितवती;

प्रतिवेदने ज्ञातं यत् अमेरिकीबेरोजगारीदरः सेप्टेम्बरमासे ४.१% आसीत्, यत् अपेक्षितापेक्षया न्यूनम् आसीत्, पूर्वमूल्यं च ४.२% आसीत् ।

अमेरिकी-नौकरी-विपण्यस्य प्रबल-गतिः वेतन-वृद्धौ अपि प्रतिबिम्बिता अस्ति । अमेरिकी श्रमसांख्यिकीयब्यूरोद्वारा प्रकाशिताः आँकडा: दर्शयन्ति यत् सितम्बरमासे औसतघण्टावेतनस्य वृद्धिः वर्षे वर्षे ४% अभवत्, यत् मे २०२४ तः नूतनं उच्चतमम् अस्ति।अस्य ३.८% वृद्धिः अपेक्षिता अस्ति, यस्य तुलने ३.८% वृद्धिः अभवत् अगस्त माह।

विश्लेषकाणां मतं यत् एषा रोजगारप्रतिवेदनेन अमेरिकी-नौकरी-बाजारस्य शीतलीकरणस्य विषये विपण्य-चिन्तानां निवारणं कृतम्, आगामिमासे फेडरल्-रिजर्व-संस्थायाः व्याज-दरेषु ५० आधार-बिन्दु-कटनस्य सम्भावना महत्त्वपूर्णतया दुर्बलतां प्राप्तवती

रोजगारस्य आँकडानां प्रकाशनानन्तरं व्यापारिणः प्रत्यक्षतया नवम्बरमासे 50 आधारबिन्दुव्याजदरे कटौतीयाः अपेक्षां त्यक्तवन्तः अपि च अधिकं दावं कृतवन्तः यत् फेडरल रिजर्वः नवम्बर-दिसम्बर-मासेषु व्याजदरेषु 25 आधारबिन्दुभिः कटौतीं करिष्यति इति अपेक्षा अस्ति यत् सञ्चितदरेण अग्रिमेषु चतुर्षु सभासु फेडरल् रिजर्व् द्वारा व्याजदरे कटौती १०० आधारबिन्दुभ्यः न्यूनं भविष्यति।

स्वैप्स्-बाजारे मूल्यनिर्धारणं दर्शयति यत् व्यापारिणः नवम्बर-मासस्य अन्ते केवलं २७ आधारबिन्दु-कटौतीं, अस्मिन् वर्षे अन्ते ५५ आधार-बिन्दु-कटाहं च अपेक्षन्ते । सः आँकडानां प्रकाशनात् पूर्वं दावानां तीक्ष्णं पुनरावृत्तिः यत् वर्षस्य शेषभागस्य कृते दराः ६६ आधारबिन्दुभिः कटौतीः भविष्यन्ति इति अपेक्षितम्।

"नवीन फेडरल रिजर्व न्यूज एजेन्सी" निक तिमिरोस् इत्यनेन उक्तं यत् सितम्बरमासे अमेरिकी-गैर-कृषि-वेतनसूची-रिपोर्ट् नवम्बर-मासे व्याज-दरेषु ५० आधार-बिन्दुभिः कटौतीं कर्तुं fomc-इत्यस्य द्वारं बन्दं कर्तुं शक्नोति, तथा च व्याख्यात-दर-कटाहः केवलं २५ आधार-बिन्दुभिः एव भवितुम् अर्हति

एतेन प्रभावितः १० वर्षीयस्य अमेरिकीकोषबन्धनस्य उपजः अगस्तमासात् परं सर्वोच्चस्तरं प्राप्तवान्, अधुना द्विवर्षीयस्य अमेरिकीकोषस्य नोटस्य उपजः ३.५% अधिकं वर्धितः, अधुना ३.८४५% अस्ति

आँकडानां प्रकाशनानन्तरं अल्पकालीनरूपेण अमेरिकी-डॉलर-सूचकाङ्कः वर्धितः, एकदा अगस्त-मासस्य १६ दिनाङ्कात् आरभ्य नूतनं उच्चतमं स्तरं प्राप्तवान्, अधुना १०२.५० इति स्तरं प्राप्तवान्, यत् तस्मिन् दिने अमेरिकी-डॉलर-सूचकाङ्कः १% अधिकं वर्धितः दिने अधुना १४८.४३ इति मूल्ये अमेरिकी-डॉलर्-रूप्यकाणां मूल्यं स्विस-फ्रैङ्क्-रूप्यकाणां विरुद्धं ०.६७% इत्येव वर्धितम्, सम्प्रति ०.८५८७ इति मूल्ये अस्ति ।

विश्लेषकः ऑड्रे इत्यनेन उक्तं यत् अधुना एव प्रकाशितेन रोजगारस्य आँकडाभिः पुनः निवेशकानां स्मरणं जातं यत् विपणेन अमेरिकी अर्थव्यवस्थायाः न्यूनानुमानं कृतम् अस्ति। इदं प्रत्ययप्रदं प्रबलं प्रतिवेदनं यत् अद्यतनमन्दीवार्तां स्थगयति, यत् अन्तिमेषु दिनेषु डॉलरस्य बलं वर्धयितुं अर्हति। विश्लेषकः नूर् इत्यस्य अपि मतं यत् अमेरिकादेशेन रोजगारस्य आश्चर्यजनकदत्तांशः प्रकाशितः ततः परं डॉलरस्य वृद्धिः अधिकं निरन्तरं भवितुं शक्नोति।

तदनन्तरं त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः सम्पूर्णे बोर्ड्-मध्ये अधिकतया उद्घाटिताः, परन्तु ततः सामूहिकरूपेण सायं २२:५० वादनपर्यन्तं डाउ ०.१२%, नास्डैक ०.६१%, एस एण्ड पी ५०० च ०.३२% वृद्धिः अभवत् तेषु चीनीय-अवधारणा-समूहाः पुनः दृढतया अग्रणीः अभवन्, यत्र नास्डैक-चाइना-गोल्डन्-ड्रैगन-सूचकाङ्कः २% अधिकं, मिनिसो-९% अधिकं, सीट्रिप्-इत्येतत् ६% अधिकं, जेडी-डॉट्-कॉम्-बेइजीन्-इत्येतयोः वृद्धिः च अभवत् ४% अधिकेन ।

यस्मिन् दत्तांशे फेडस्य सर्वाधिकं रुचिः अस्ति

ज्ञातव्यं यत् सेप्टेम्बरमासस्य व्याजदरसभायां फेडः स्वभाषा समायोजितवान्, इदानीं मिशनस्य जोखिमाः "मोटेन सन्तुलिताः" इति स्वीकृत्य, अपि च एतत् अपि ज्ञातव्यं यत् कार्यवृद्धिः "मध्यम" अस्ति (यत् फेड् इत्यनेन पूर्वं " दुर्बलता"). "). तत्र अपि उक्तं यत् आयोगः पूर्णरोजगारस्य समर्थनाय दृढतया प्रतिबद्धः अस्ति।

अतः फेडरल् रिजर्व् इत्यनेन महङ्गायां आँकडानां अपेक्षया रोजगारस्य आँकडानां विषये अधिकं ध्यानं दत्तम् इति मार्केट् इत्यस्य मतं यत् श्रमबाजारे अद्यतनदुर्बलतायाः कारणात् फेडरल् रिजर्व् इत्यस्य चिन्ता अभवत्, अतः फेडरल् रिजर्व् इत्यनेन सितम्बरमासे व्याजदरेषु ५० आधारबिन्दुभिः कटौती कृता। अद्य रात्रौ गैर-कृषि-वेतनसूची-प्रतिवेदनेन फेड-सङ्घस्य निःश्वासः प्राप्तः।

अक्टोबर्-मासस्य ३ दिनाङ्के स्थानीयसमये शिकागो-सङ्घीय-अध्यक्षः ऑस्टेन-गुल्स्बी-इत्यनेन साक्षात्कारे बोधितं यत् फेड-सङ्घस्य ध्यानं महङ्गायां केन्द्रीकरणात् कार्य-विपण्यं प्रति विस्तारितम् अस्ति, ततः सः बेरोजगारी-वृद्धेः अधिकं परिहारं कर्तुं आशास्ति इति च अवदत्

गूल्स्बी इत्यनेन उक्तं यत् आगामिवर्षे अमेरिकी-बेन्चमार्क-व्याजदरेषु "महत्त्वपूर्णतया" कटौती कर्तव्या भविष्यति।

परन्तु गैर-कृषि-दत्तांशस्य प्रकाशनानन्तरं फिच् रेटिङ्ग्स्-क्लबस्य मुख्य-अर्थशास्त्री ब्रायन-कौल्टनः अवदत् यत् श्रम-बाजारस्य विषये फेड्-सङ्घस्य चिन्ता स्पष्टतया अतिशयोक्तिः अस्ति

प्रधानसंपत्तिप्रबन्धनविश्लेषिका सीमाशाहः अवदत् यत् फेडस्य महङ्गानि प्रति ध्यानं दातव्यं भविष्यति। आश्चर्यजनकं नौकरीदत्तांशं सूचयति यत् कार्यविपणनं वस्तुतः दुर्बलतायाः अपेक्षया बलस्य चित्रं भवितुम् अर्हति, तथा च एतत् विचारस्य खण्डनं करोति यत् फेड नवम्बरमासे अन्यस्य ५० आधारबिन्दुदरस्य कटौतीं विचारयति। इदानीं फेडरल् रिजर्व् नीतिं शिथिलं कृत्वा मन्दतायाः जोखिमः अन्तर्धानं जातः । विपण्यस्य महङ्गानि प्रति निकटतया ध्यानं दातव्यं यतोहि सम्प्रति अर्थव्यवस्थायाः उभयतः नीतिजोखिमाः सन्ति ।

एनेक्स वेल्थ मैनेजमेण्ट् विश्लेषकः ब्रायन जैकबसेन् अमेरिकी-गैर-कृषि-वेतनसूची-आँकडानां विषये टिप्पणीं कृत्वा अवदत् यत् यावत् नवम्बर्-मासस्य प्रथमे दिने प्रकाशिता अक्टोबर्-मासस्य प्रतिवेदने तीव्रक्षयः न दृश्यते तावत् फेडरल् रिजर्व् केवलं २५ आधारबिन्दुभिः व्याजदरेषु कटौतीं कर्तुं कारणरूपेण एतस्य उपयोगं करिष्यति।

सरमाया पार्टनर्स् इत्यस्य मुख्यनिवेशाधिकारी वसीफ लतीफः अवदत् यत् सितम्बरमासस्य गैर-कृषि-वेतनसूची-आँकडाः अपेक्षितापेक्षया बहु सशक्ताः सन्ति, येन बहवः जनाः आश्चर्यचकिताः अभवन् तथा च फेडरल् रिजर्व-द्वारा व्याजदरेषु कटौतीनां विस्तारं वा संख्यां वा न्यूनीकरोति। एषः शेयरबजारस्य कृते "सुसमाचारः सुसमाचारः" इति प्रकरणः भवितुम् अर्हति ।

सम्पादकः लुओ जिओक्सिया

प्रूफरीडिंग : ली लिङ्गफेङ्ग