2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीकृतानां चीनीय-समूहानां तीव्र-उत्थानं जातम्, हाङ्गकाङ्ग-डॉलर्-माङ्गं वर्धितम्, हाङ्गकाङ्ग-देशस्य दीर्घकालीन-मन्द-मुद्रा-विपण्यं च अन्ततः जागरितम्
ब्लूमबर्ग् इत्यस्य अनुसारं आपूर्तिं कठिनं कृत्वा हाङ्गकाङ्ग-डॉलरस्य एकमासस्य अन्तरबैङ्क-प्रस्ताव-दरः (hibor) क्रमशः १० तमे व्यापारदिने वर्धितः, जुलाई-मासस्य अन्ते सर्वोच्चस्तरं प्राप्तवान् हाङ्गकाङ्ग-डॉलर्-रात्रौ हिबोर्-इत्यपि प्रायः ८ आधार-बिन्दु-वृद्ध्या ५.३५३५७% यावत् अभवत् । हाङ्गकाङ्ग-डॉलर-विकल्प-व्यापारस्य मात्रा अपि दैनिक-सरासरी-स्तरस्य प्रायः ६ गुणानि यावत् अभवत् ।
अमेरिकी-डॉलर-सङ्गत-मुद्राः दुर्लभाः एव एतादृशं सक्रिय-व्यापारं पश्यन्ति । त्रैमासिकस्य अन्ते बैंक-तरलतायाः नियमनेन तथा च स्थानीय-बाण्ड्-विक्रय-इत्यादीनां ऋतु-कारकैः अपि हाङ्गकाङ्ग-डॉलरस्य माङ्गं वर्धितम्, येन हाङ्गकाङ्ग-डॉलरस्य अमेरिकी-डॉलरस्य विरुद्धं परिवर्तनक्षमता-प्रतिश्रुति-परिधिस्य सशक्त-पक्षं प्रति धकेलितम् अस्ति
सिङ्गापुरनगरस्य ओवरसी-चीनीजबैङ्किङ्गनिगमस्य रणनीतिज्ञः फ्रांसिस् चेउङ्ग् इत्यनेन टिप्पण्यां उक्तं यत् एकमासस्य ततः न्यूनस्य च परिपक्वतायुक्ताः हाङ्गकाङ्ग-डॉलर-व्याजदराः अधिकांशं ऊर्ध्वगामिनि दबावं वहन्ति इति संभावना वर्तते। यदि शेयर-बजारे पूंजी-प्रवाहः निरन्तरं भवति, ऋणस्य माङ्गल्यं च वर्धते तर्हि "व्याजदराणि अधोगतिप्रवृत्तेः पश्चात्तापं करिष्यन्ति इति मध्यमकालीनदृष्टिकोणः पुष्टः भविष्यति
पूर्वव्यापारदिने लाभग्रहणस्य एकस्य दौरस्य अनन्तरं हाङ्गकाङ्ग-देशे सूचीकृतानां चीनीय-समूहानां शुक्रवासरे पुनः लाभः आरब्धः, यत्र हाङ्ग-सेङ्ग-चीना-उद्यम-सूचकाङ्कः सितम्बर-मासस्य निम्नतम-स्थानात् ३५% यावत् विस्तारितः अभवत्
शुक्रवासरे हाङ्गकाङ्ग-डॉलरस्य मूल्यं अमेरिकी-डॉलरस्य विरुद्धं ७.७६६३ इति मूल्ये अभवत् । हाङ्गकाङ्गस्य लिङ्क्ड् विनिमयदरव्यवस्थायाः अन्तर्गतं हाङ्गकाङ्ग-डॉलर् प्रति अमेरिकी-डॉलर् ७.७५ तः ७.८५ पर्यन्तं उतार-चढावः भवितुं शक्नोति । गुरुवासरे विकल्पेषु प्रायः ४.८ अरब हॉगकॉग डॉलरस्य हस्तः परिवर्तितः, यत् दैनिकसरासरीयाः प्रायः ६००% इति डिपोजिटरी ट्रस्ट् एण्ड् क्लियरिंग् कॉर्प इत्यस्य अनुसारम्।