समाचारं

राष्ट्रदिने सः हैयाङ्गद्वीपस्य सर्वेषां अधिकारिणां सैनिकानाञ्च पक्षतः पञ्चतारकं रक्तध्वजं उत्थापितवान्...

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पीतसागरस्य चौकीयां पश्चातापरहिताः युवानः प्रफुल्लिताः

■यांग हाओरन

राष्ट्रदिने हैयाङ्गद्वीपस्य सर्वेषां अधिकारिणां सैनिकानाञ्च पक्षतः पञ्चतारकं रक्तध्वजं उत्थापितं भविष्यति इति ज्ञात्वा मम हृदयं उत्साहेन उष्णम् अभवत्

याङ्ग हाओरान् रेखानिरीक्षणस्य समये वृद्धानां तारानाम् मरम्मतं करोति । फोटो मिंगसेन् द्वारा

हैयाङ्गद्वीपः "पीतसागरस्य चौकी" इति नाम्ना प्रसिद्धः अस्ति । परन्तु सैन्यप्रशिक्षणं समाप्त्वा द्वीपं प्राप्तस्य किञ्चित्कालानन्तरं ध्वजवाहकः भवितुम् अहं भाग्यशाली भविष्यामि इति मया न अपेक्षितम् । यतः मम कृते एषः न केवलं सम्मानः, अपितु विशेषः उपहारः अपि - अक्टोबर्-मासस्य २ दिनाङ्कः मम २२तमः जन्मदिनः संयोगेन भवति। गृहात् दूरं हैफोङ्ग-नगरस्य अग्रपङ्क्तौ आगतः, यत्र गृहस्य उष्णतां अनुभवामि स्म ।

अहं स्मरामि यदा अहं महाविद्यालयात् स्नातकपदवीं प्राप्त्वा सेनायाः सदस्यतां प्राप्तुं पञ्जीकरणं कृतवान् तदा भर्तीकार्यालयस्य एकः सहचरः मां पृष्टवान् यत् "यदि भवान् कठिनस्थाने नियुक्तः अस्ति तर्हि भवान् गन्तुं इच्छति वा?

"मातृभूमिः यत्र यत्र मम आवश्यकता अस्ति तत्र गन्तुं इच्छुकः अस्मि!"

परन्तु देशस्य सीमानां रक्षणं यथा ध्वन्यते तथा सुलभं नास्ति। नूतनप्रशिक्षणस्थानात् आरभ्य अहं रेलयानं, बसयानं, नौकायानं च गृहीतवान् द्वीपे पादं स्थापयितुं मम त्रयः दिवसाः अभवन् । शिबिरं प्रविश्य पाषाणभित्तिषु उत्कीर्णाः १६ अक्षराणि दृष्टिगोचराः आगच्छन्ति यत् "द्वीपस्य रक्षणं कुरुत देशस्य रक्षणं च कुरुत, दुःखेषु आनन्दं लभत, व्यापारं आरभत, योगदानं च कुरुत, आत्मनः समर्पणं च कुर्वन्तु। प्रशिक्षकः अस्मान् अवदत् यत् अयं द्वीपः अगोचरः दृश्यते, परन्तु एषः अनेकेषां दीर्घदूरगामिनानाम् आपूर्तिस्थानकम् अस्ति, अस्माकं गृहम् अपि भविष्यति

परन्तु एतत् "गृहम्" मया पूर्वं यत् कल्पितं तस्मात् भिन्नम् अस्ति——

समतलक्षेत्रे वर्धमानः मम समुद्रस्य विषये विशेषा आकांक्षा वर्तते । सेनायाम् आगत्य अहं चिन्तितवान् यत् अहं युद्धपोतेन समुद्रं पारं करिष्यामि इति । परन्तु एकदा अहं द्वीपस्य रक्षणं कुर्वन् प्रहरी अभवम्, मम दैनन्दिनकार्यं पुनरावर्तनीयं एकरसं च आसीत् यद्यपि समुद्रः मम द्वारस्य बहिः एव आसीत् तथापि समुद्रः मम दूरम् अस्ति, नीलनौसेनास्वप्नः अपि मम दूरम् इति अहं सर्वदा अनुभवामि स्म . यदा प्रथमवारं द्वीपम् आगतः तदा अहं प्रायः रात्रौ क्षिपन्, भ्रमन् च निद्रां न प्राप्नोमि स्म ।

बाल्यकालात् एव मम शैक्षणिकप्रदर्शनं सर्वदा उत्तमम् अस्ति, महाविद्यालये च तुल्यकालिकं कठिनं अन्तरविषयविषयं अधीतवन् । सेनायाः सदस्यतायाः पूर्वं मया अनुभूतं यत् मम क्षमताभिः अधिकचुनौत्यपूर्णपदार्थेषु योग्यता भवितुमर्हति, सेनायाः काश्चन तान्त्रिकसमस्यानां समाधानं कर्तुं साहाय्यं कर्तव्यम् इति परन्तु भूमितः दूरे स्थिते अस्मिन् लघुद्वीपे दैनिकरेखागस्त्यं, जहाजसमर्थनं च विहाय प्रायः किमपि नवीनं नास्ति, येन अहं अतियोग्यतां अनुभवामि

परन्तु अचिरेण अनन्तरं रेखागस्त्यमिशनेन मयि शीतलजलं पातितम् ।

मम कृते अस्य कार्यस्य कठिनता पर्वतानाम् अतिक्रमणं न भवति, अपितु उपकरणानां संचालनं भवति, अस्य कृते उड्डयनं, शूटिंग् च कर्तुं ड्रोनस्य सटीकं नियन्त्रणं, परिपथस्य संचालनस्य स्थितिं ज्ञातुं च इलेक्ट्रॉनिकयन्त्राणां उपयोगः आवश्यकः भवति अहं सिद्धान्तान् अवगच्छामि, परन्तु वास्तविकं शल्यक्रिया सरलं नास्ति, परन्तु पुनः पुनः त्रुटिभिः सह मम हृदये कुण्ठायाः प्रबलः भावः प्रवहति स्म । मम लज्जां ज्ञात्वा साहसं प्राप्य अहं विनयेन सर्वेभ्यः सल्लाहं याचयितुम्, मम कर्तव्यनिर्वहणक्षमतां वर्धयितुं च शिक्षितुं निश्चयं कृतवान् ।

परदिनेषु दलनायकः मां पुनः पुनः पाठयति स्म, मम सहचराः अपि मां प्रोत्साहयन्ति स्म, धैर्यपूर्वकं मया सह अभ्यासं कुर्वन्ति स्म प्रत्येकं मिशनं अहं उपकरणसञ्चालने अधिकाधिकं प्रवीणः अभवम्, मम सिद्धिभावना, उत्तरदायित्वस्य च भावः दिने दिने वर्धते स्म । अहं अधिकाधिकं अनुभवामि यत् अस्मिन् लघुद्वीपे अहम् अद्यापि यौवनं पुष्पितुं शक्नोमि, जीवनस्य मूल्यं च अवगन्तुं शक्नोमि।

शैक्षिकव्याख्यानस्य अनन्तरं "समयस्य आदर्शः" वाङ्ग जिकै इत्यस्य द्वीपस्य रक्षणविषये मार्मिककर्मणां श्रवणानन्तरं तस्य देशभक्तिभावनायाः समर्पणस्य च भावनायाः कारणात् अहं गभीरं भावविह्वलः अभवम्, मम हृदये विश्वासः अधिकः दृढः अभवत् यत् "यत्र यत्र गच्छसि मूलं कुत्रापि युद्धं कुरुत, मातृभूमिं च रक्षतु” अयं प्रदेशः!”

अस्मिन् काले स्क्वाड्-नेता सर्वदा रेखागस्त्यस्य अवसरस्य उपयोगं कृत्वा मां ध्वज-उत्थापनस्य अभ्यासार्थं पर्वतस्य शिखरं प्रति नेतुम् अकरोत् । मार्गे सर्वे कम्पनीयाः अधिकारिभिः सैनिकैः च रचितं "पीतसागरस्य चौकीयाः गीतं" गायन्ति स्म । अहं मम पृष्ठपुटे पञ्चतारकं रक्तध्वजं स्पृशन् अत्यन्तं उत्साहितः अभवम्, यथा मम स्कन्धेषु गुरुः मिशनः अस्ति ।

अक्टोबर्-मासस्य प्रथमदिनाङ्कस्य प्रातःकाले अहं पर्वतस्य शिखरे स्थित्वा राष्ट्रगीतस्य लयेन पाशं आकृष्य पञ्चतारकं रक्तध्वजं मन्दं मन्दं उत्थितं वायुना च फडफडितं च पश्यन् अश्रुपातं च अनियंत्रितरूपेण प्रवहति स्म

शरदस्य आकाशः स्वच्छः आसीत्, समुद्रवायुः च दूरस्थस्य सायरनस्य शब्दं आनयत् अहं समुद्रे पोतानां सम्मुखीभूय गम्भीरसैन्यनमस्कारं कृतवान्। अस्मिन् क्षणे पुनः "पीतसागरस्य चौकीयाः गीतस्य" भव्यः रागः मम मनसि ध्वनितवान् यत् "सार्वभौमत्वस्य रक्षणं कुरुत, मम तटीयरक्षादुर्गः अस्ति; अहं भूमिं एकं इञ्चं अपि न त्यक्ष्यामि, पर्वतानां रक्षणं च शपथं करोमि मातृभूमिस्य च नद्यः..."

(फू काङ्गः, पीएलए-सम्वादकः वु एनिङ्गः च संकलितः)

(अयं लेखः "द पीपुल्स लिबरेशन आर्मी डेली" इत्यस्य "ग्रास्रूट्स् फैक्स" संस्करणे अक्टोबर् २, २०२४ दिनाङ्के प्रकाशितः; आवरणस्य फोटो स्रोतः: द पीपुल्स लिबरेशन आर्मी डेली)

सम्पादकः सु पेइ

स्रोतः - जनमुक्तिसेना दैनिकं वीचैट्

प्रतिवेदन/प्रतिक्रिया