विदेशीयमाध्यमाः : रूसीसेनायाः वुडोङ्ग-नगरस्य महत्त्वपूर्णं ग्रहणं “महान प्रतीकात्मकं महत्त्वं” अस्ति ।
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ४ दिनाङ्के वृत्तान्तः एजेन्स फ्रान्स्-प्रेस् इत्यनेन अक्टोबर्-मासस्य २ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-सेना द्वितीये दिनाङ्के उक्तवती यत् ते पूर्वीय-नगरात् वुक्लेडार्-नगरात् स्वसैनिकं निष्कासितवन्तः, यत् रूस-देशेन सप्ताहेषु कृतेषु महत्त्वपूर्णेषु विकासेषु अन्यतमम् अस्ति
यथा यथा रूसीसैनिकाः शिशिरस्य पूर्वं अग्रे गच्छन्ति तथा अङ्गारखनननगरस्य पतनेन युक्रेनसेनायाः दक्षिणपूर्वदिशि रक्षास्थानानां विषये नूतनाः प्रश्नाः उत्पन्नाः इति प्रतिवेदने उक्तम्।
प्रतिवेदने दर्शितं यत् रूसी-युक्रेन-सङ्घर्षस्य प्रारम्भात् पूर्वं वुखलेडार्-नगरे प्रायः १४,००० जनाः निवसन्ति स्म ।
क्षेत्रे कार्यं कुर्वन्त्याः युक्रेन-देशस्य हॉर्डिका-समूहस्य सेना "टेलिग्राम"-सॉफ्टवेयर्-इत्यत्र पोस्ट् कृतवती यत् - "उच्च-कमाण्डेन कर्मचारिणां सैन्य-उपकरणानाम् च रक्षणाय, अग्रिम-पदस्य सज्जतायै च वुक्लेडार्-नगरात् सैनिकानाम् निवृत्तेः अनुमोदनं कृतम् । सेना-समूहेन उक्तं यत् तया आक्रमणं कृतम् अस्ति रूसीसैनिकानाम् उपरि हानिः परन्तु निरन्तरं आक्रमणानां अर्थः अभवत् यत् "वेष्टनस्य खतरा आसीत्" यत् तस्य निवृत्तिः कर्तुं बाध्यः अभवत् ।
समाचारानुसारं वुक्लेडार्-नगरं डोनेट्स्क-नगरात् दक्षिणपश्चिमदिशि प्रायः ५० किलोमीटर्-दूरे स्थितम् अस्ति ।
सार्धद्विवर्षीययुद्धकाले एतत् नगरं विशेषतया रक्तरंजितं युद्धं दृष्टवान्, गोलाबारीद्वारा बहुधा भूमौ ध्वस्तं च अभवत्
प्रतिवेदने दर्शितं यत् यतः रूस-युक्रेन-देशयोः वुखलेडार्-नगरे सैन्यसम्पदां बृहत् परिमाणं निवेशितम् अस्ति, अतः अस्य महत्त्वपूर्णस्य नगरस्य लाभहानिः महत् प्रतीकात्मकं महत्त्वं वर्तते
प्रतिवेदनानुसारं अमेरिकीचिन्तनसमूहः युद्धसंस्थायाः कथनमस्ति यत् रूसदेशः नगरस्य कब्जां कृत्वा सामरिकं लाभं प्राप्स्यति वा इति शङ्का। युद्धक्षेत्रविश्लेषणे उक्तं यत्, “अचिरेण भविष्ये रूसीसैनिकाः वुखलेडार्-नगरात् बहिः द्रुतगत्या प्रगतिम् करिष्यन्ति वा इति अस्पष्टम् ।
परन्तु कीव-नगरस्य निवृत्त्या जनशक्ति-गोलाबारूद-लाभान् प्राप्यमाणानां रूसी-सैनिकानाम् विरुद्धं १,००० किलोमीटर्-पर्यन्तं अग्रपङ्क्तिं धारयितुं तस्य क्षमतायाः विषये व्यापकाः चिन्ताः उत्पद्यन्ते
समाचारानुसारं वुक्लेडार् इत्यस्य ग्रहणं कुर्वन् रूसीसैनिकाः उत्तरदिशि पोक्रोव्स्क्-नगरस्य रसदकेन्द्रं प्रति अधिकं गन्तुं प्रयतन्ते । विगतमासे सहस्राणि नागरिकाः खनननगरात् पलायिताः सन्ति, अधुना रूसीसैनिकाः १० किलोमीटर् इत्यस्मात् न्यूनाः सन्ति ।
मास्को-नगरस्य आक्रमणात् पूर्वं पोक्रोव्स्क्-नगरे ६०,००० जनाः आसन्, तस्य ग्रहणं च मासेषु रूसस्य महत्त्वपूर्णेषु घटनासु अन्यतमं भविष्यति । (संकलित/xu yanhong) २.