लीनगरस्य सः पुरुषः रोदिति स्म यत् "यदा अहं बहिः गत्वा पुनः आगतः तदा गृहे कोऽपि नासीत्।"
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ३ दिनाङ्के वृत्तान्तःएजेन्सी फ्रांस्-प्रेस् इत्यनेन अक्टोबर्-मासस्य प्रथमे दिने एकं प्रतिवेदनं प्रकाशितम् यस्मिन् लेबनान-देशे इजरायल-वायु-आक्रमणैः लेबनान-देशे आक्रमणस्य अनन्तरं लेबनान-देशे स्थानीयजनानाम् दुःखद-जीवन-दृश्यानां वर्णनं कृतम् अस्ति पूर्णः पाठः यथा- १.
दिनद्वयं पूर्वं कासिम कादी स्वपरिवारस्य कृते रोटिकां अन्वेष्टुं बहिः गतः, परन्तु यदा सः गृहं प्रत्यागतवान् तदा तस्य जीवनं उल्टावस्थां जातम् । इजरायलस्य विमानप्रहारेन तस्य गृहे तस्य पत्नी, बालकाः, अन्ये च परिवारजनाः तत्क्षणमेव मृताः ।
५७ वर्षीयस्य कादी इत्यस्य परिवारस्य एकदर्जनाधिकाः सदस्याः आसन् केवलं सः तस्य पुत्रः हुसैनः च, यः लेबनानसेनायाः सैनिकः आसीत् ।
पुत्रेण सह गत्वा याने निराशः दृश्यमानः काडी अवदत् यत् - "प्रातःकाले ११ वादने वयं अद्यापि गृहस्य पुरतः उपविष्टाः आसन्, ततः अहं तेषां कृते रोटिकां क्रेतुं निर्गतवान् यदा सः बेकरीम् आगतः, सः विशालं विस्फोटं श्रुतवान्: " अहं तान् आह्वयितुं आरब्धवान्, गृहं च त्वरितवान्... अहं कञ्चित् न प्राप्नोमि, केवलं मलिनमण्डपः एव आसीत्।"
समाचारानुसारं कार्डी अश्रुपातेन अवदत् यत् तस्याः गृहे "१७ पीडिताः" सन्ति इति । तस्य ज्येष्ठः पुत्रः ३८ वर्षीयः मोहम्मदः विद्युत्कर्ता अस्ति, पुत्रौ अली, महदी च कृषिकार्यस्य, चरनस्य च दायित्वं कुर्वतः । पौत्राणां विषये काडी इत्यस्य कृते तेषां नामकरणं कठिनं भवति यत् तेषां कुलम् सप्त सन्ति, येषां वयः सार्धद्वयतः नववर्षपर्यन्तं भवति द्वयोः कन्याः क्रमशः २२, १८ वर्षीयौ, उभौ महाविद्यालयस्य छात्रौ च ।
इदानीं गृहं विध्वस्तं, नियतं निवासस्थानं नास्ति इति कारणेन काडी केवलं पुत्रेण सह वीथिषु निद्रां कर्तुं शक्नोति । सः गुञ्जितवान् - "मम गृहं नास्ति, अहं केवलं वीथिकायां निद्रां कर्तुं शक्नोमि। वयं किं कर्तुं शक्नुमः?" अक्टोबर् १२ दिनाङ्कस्य कृते। सः कम्पितस्वरः अवदत्- "नरसंहारे सा मम पुरतः मृता..."
मुग्धः हुसैनः अवदत्- "एकघण्टापूर्वं वार्ता प्राप्य पुनः त्वरितम् अगच्छम्... एतत् अकल्पनीयं दुःखम्। घण्टाद्वयं पूर्वं, अहम् अद्यापि तेषां समीपे एव आसम्, अधुना कोऽपि नास्ति। वयं अहं।" अत्र सुरक्षितं किमपि न भविष्यति इति चिन्तितवान्” इति ।
इजरायल्-देशः एकसप्ताहाधिकं यावत् लेबनान-देशे स्वस्य वायु-आक्रमणं तीव्रं कृतवान्, अपि च एतादृशाः कथाः अद्यापि प्रकटिताः सन्ति, येन पूर्व-दक्षिण-लेबनान-देशस्य बहवः परिवाराः प्रभाविताः सन्ति लेबनानदेशस्य राज्यसमाचारसंस्थायाः अनुसारं एतेषु क्षेत्रेषु चतुर्थांशगृहेषु गतसप्ताहे अपि एतादृशमेव भाग्यं जातम्।
"ह्यूमन राइट्स् वॉच्" इत्यनेन चेतावनी दत्ता यत् इजरायल्-देशस्य लेबनान-देशे आक्रमणैः नागरिकाः अत्यन्तं संकटग्रस्ताः सन्ति । संस्थायाः मध्यपूर्व-उत्तर-आफ्रिका-विभागस्य प्रमुखः रामा फाकी अवदत् यत्, "हिजबुल-नेतारं, रॉकेट-प्रक्षेपकं वा सैन्य-स्थापनं वा आवासीयक्षेत्रे आक्रमणं कर्तुं बहानारूपेण न उपयोक्तव्या
२४ सितम्बर् दिनाङ्के एकस्मिन् पत्रकारसम्मेलने लेबनानदेशस्य स्वास्थ्यमन्त्री दर्शितवान् यत् पूर्वे दक्षिणे च इजरायलस्य गहनबमविस्फोटस्य "अधिकांशः" शिकाराः गृहे एव तिष्ठन्तः निःशस्त्राः जनाः सन्ति सेप्टेम्बरमासस्य मध्यभागात् आरभ्य बमविस्फोटेषु सहस्राणि जनाः प्राणान् त्यक्तवन्तः, तेषु बहवः नागरिकाः सन्ति ।
इजरायलसेनायाः दाऊदीग्रामे ३० सितम्बर् दिनाङ्के आक्रमणे नादिया डायबस्य गृहे बमप्रहारः अभवत्, तस्याः परिवारस्य अनेकाः सदस्याः अपि त्यक्ताः तस्याः माता, भगिनी, मातुलभ्राता, चत्वारः भ्रातरः, निकटबन्धुः च सर्वे मारिताः ।
डायबः व्याख्यातवान् यत् तस्य ७५ वर्षीयः माता कदापि गृहं न त्यक्तवती, तस्य ज्येष्ठः भ्राता अपि रोगी अस्ति, तस्य कार्यं नास्ति। तस्याः एकः भ्राता महाविद्यालयस्य छात्रः एकमात्रः जीवितः आसीत् । अद्यापि स्तब्धः डायबः अवदत् यत् - "ते खिडक्याः माध्यमेन दृष्टवन्तः यत् बम्बः पतितः। गृहं पतितम्, तेषां शरीराणि च विच्छिन्नानि। वयं तेषां अवशेषान् सङ्गृहीतवन्तः।
डायबः अवदत्- "ते नागरिकाः आसन् येषां कस्यापि संस्थायाः सह कोऽपि सम्बन्धः नासीत् तथा च एतत् वस्तुतः अकल्पनीयम् अस्ति यत् एतादृशं किमपि भविष्यति। यदि कक्षे अन्ये जनाः स्युः तर्हि ते तत्र न स्युः। ते सुरक्षिताः इति अनुभवन्ति स्म यतोहि ते नागरिकाः सन्ति, तेषां परितः अन्ये जनाः न सन्ति, ते च कदापि गृहं न त्यक्तवन्तः” इति (लुलोङ्गजुन् इत्यनेन संकलितः) ।