समाचारं

क्रमाङ्कः १ उष्णसन्धानम् ! जापानदेशे अमेरिकीसैन्यगोलाबारूदस्य समीपे जलस्य हानिकारकपदार्थाः ३०० गुणाधिकाः अभवन् जापानदेशे स्थिता अमेरिकीसैन्येन १९ वर्षाणि यावत् फ्लोराइड्-अग्निशमनस्य उपयोगः कृतः इति स्वीकृतम्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य

विषयः#जापानदेशे अमेरिकीसैन्येन १९ वर्षाणि यावत् फ्लोराइड् अग्निशामकद्रव्याणां प्रयोगः कृतः इति स्वीकृतम्#

प्रथमः उष्णः अन्वेषणः भवतु

जापानीयानां मीडिया-सञ्चारमाध्यमानां समाचारानुसारं गतवर्षस्य डिसेम्बरमासात् आरभ्य जापानदेशस्य हिरोशिमा-प्रान्तस्य हिगाशिहिरोशिमा-नगरे जलस्य गुणवत्तायाः सर्वेक्षणेन ज्ञातं यत् स्थानीय-अमेरिका-सैन्य-गोलाबारूद-आगारस्य समीपे बहवः जलनिकायाः ​​गम्भीररूपेण प्रदूषिताः सन्ति, भूजलेषु एकस्मिन् प्रति- तथा पॉलीफ्लोरोआल्काइल पदार्थाः सामग्रीं ३०० गुणाधिकं कृतवती ।

तत्र स्थितं अमेरिकीसैन्यं बहुवारं तस्य अङ्गीकारं कृत्वा सेप्टेम्बरमासे स्वकथां परिवर्त्य १९ वर्षाणि यावत् प्रति- तथा पॉलीफ्लोरोआल्काइल् पदार्थान् युक्तानां फेन-अग्निशामकानाम् उपयोगं स्वीकृतवती

३० सितम्बर् दिनाङ्के हिगाशिहिरोशिमा-नगरस्य सर्वकारेण अमेरिकीसैन्यकेन्द्रस्य अन्वेषणं कृत्वा परिणामान् प्रकाशयितुं अनुरोधः कृतः ।

प्रति- तथा बहुफ्लोरोआल्काइल पदार्थाः पर्यावरणे मानवशरीरे च अवनतिः सञ्चयः च कठिनाः भवन्ति ते "सदा रसायनानि" इति उच्यन्ते । गतवर्षात् जापानदेशे अनेकेषु स्थानेषु जलपिण्डेषु प्रति- तथा बहुफ्लोरोआल्काइल पदार्थानां मात्रा मानकात् अधिका इति उजागरितम्, समीपस्थनिवासिनः असामान्यरक्तपरीक्षाः भवन्ति यतो हि अधिकांशः घटनाक्षेत्राणि जापानदेशे अमेरिकीसैन्यस्थानकानाम्, जापानीयानां आत्मरक्षासेनास्थानकानां च समीपे सन्ति, अतः एते अड्डाः प्रदूषणस्य सम्भाव्यस्रोताः इति गण्यन्ते (सः xinlei संवाददाता तथा yang hongxia)

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया