“चाइना रेड” चाइनाटाउनं प्रकाशयति, विदेशेषु चीनदेशीयाः “फैन्सी” शैल्यां राष्ट्रियदिवसम् आचरन्ति
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वस्य चीननगरेषु विदेशेषु चीनदेशस्य पीढयः परिश्रमं कुर्वन्ति, आत्मसुधारार्थं च प्रयतन्ते ते न केवलं विदेशेषु चीनदेशीयानां कृते स्वदेशं अन्वेष्टुं स्वगृहविरहं च चिकित्सितुं आश्रयस्थानम् अस्ति, अपितु बहुसांस्कृतिकविनिमयं प्रदर्शयति इति फोटो एल्बम् अपि अस्ति।
विगतदिनेषु विश्वस्य सर्वेभ्यः विदेशेभ्यः चीनदेशेभ्यः चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि, तेषां पैतृकदेशस्य (गृहस्य) देशस्य समृद्धिः, शान्तिः, समृद्धिः च इति कामनाभिः विविधाः उत्सवकार्यक्रमाः आयोजिताः सन्ति वातावरणेन स्थानीयचाइनाटाउन-नगरे "चीन"-इत्यस्य स्पर्शस्य स्पर्शः अपि योजितः अस्ति ।
कनाडादेशस्य टोरोन्टोनगरे सर्वकनाडाचीनीसङ्घस्य (ओण्टारियोमण्डलस्य) मुक्तहवासु प्रदर्शनं कृतम् । चीन न्यूज सर्विस इत्यस्य संवाददाता यू रुइडोङ्ग इत्यस्य चित्रम्
कनाडादेशे माण्ट्रियलनगरस्य प्रमुखाः विदेशीयाः चीनीयसमूहाः चाइनाटाउन-नगरस्य झोङ्गशान्-उद्याने ध्वज-उत्थापन-समारोहं कृतवन्तः तथा वर्णाः, तथा च चीनीयसङ्घः उत्सवम् आयोजयितुं गायन्ति स्म, नृत्यं कुर्वन्ति स्म, मिलानदेशे गोङ्गस्य ढोलस्य च ताडनं, वीथिषु अजगरसिंहानां कूर्दनं च अमेरिकादेशे बहवः इटालियनजनाः आकर्षितवन्तः शिकागो चाइनाटाउन परेड इत्यस्मिन् cheongsam and hanfu इत्येतयोः प्रदर्शनेन "प्रशंसकान् प्रोत्साहयितुं" शक्तिस्य उपयोगं सजीवरूपेण प्रदर्शितम्...
अतीतं पश्यन् विदेशेषु चीनदेशीयाः सर्वे चीनदेशस्य रोमाञ्चकारी ऐतिहासिकक्षणानां साक्षिणः सन्ति । विदेशेषु चीनीयकार्येषु प्रमुखः प्रान्तः इति नाम्ना झेजिआङ्गस्य विदेशेषु चीनदेशीयाः चीनस्य विकासस्य प्रगतेः च प्रत्येकस्मिन् अद्भुते क्षणे अपि अनिवार्याः प्रतिभागिनः, प्रचारकाः, सहायकाः च सन्ति
"महत्त्वपूर्णेषु चीनीयमहोत्सवेषु वयं प्रतिवर्षं चाइनाटाउननगरे उत्सवं कुर्मः। दशकशः विकासस्य अनन्तरं केचन उत्सवाः लघुसामुदायिककार्यक्रमेभ्यः लण्डन्नगरे महत्त्वपूर्णसार्वजनिकसांस्कृतिककार्यक्रमेषु परिणताः सन्ति। लण्डन्-नगरस्य चाइनाटाउन-वाणिज्यसङ्घस्य महासचिवः अवदत् यत् एतेन न केवलं विश्वस्य सर्वेभ्यः विदेशेभ्यः चीनदेशेभ्यः एकत्र आगन्तुं अवसरः प्राप्यते, चीनीयसांस्कृतिकपरम्पराः युवानां हृदयेषु मूलं स्थापयन्ति, तेषां सह निकटः भावनात्मकः सम्बन्धः च भवति तेषां पैतृकदेशः, परन्तु चीनदेशं स्थानीयजनैः सह साझां कृत्वा अपि पारम्परिकसंस्कृतेः आकर्षणं लण्डन्-नगरं अधिकविविधं उत्तमं च नगरं भवितुं साहाय्यं करोति, येन विदेशेषु चीनदेशीयानां प्रतिष्ठा, स्थितिः च वर्धते
"मातृभूमिः सर्वदा विदेशेषु चीनदेशीयानां कृते सर्वाधिकं प्रबलसमर्थनं कृतवती अस्ति, यत् अस्मान् उष्णतां बलं च ददाति।" चीनस्य जनगणराज्यस्य स्थापनां कृत्वा चीन-फ्रांस्-योः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ६० वर्षाणि पूर्णानि, वयं सेतुस्य भूमिकां निरन्तरं निर्वहामः, चीनीयसंस्कृतेः सक्रियरूपेण प्रसारं कुर्मः, चीनस्य विदेशीयदेशानां च मध्ये आदानप्रदानं सहकार्यं च प्रवर्धयिष्यामः, विदेशेषु चीनदेशस्य एकीकरणं करिष्यामः , मातृभूमिविकासे योगदानं ददति, नूतनयुगे नूतनयुगे च चीन-फ्रांस्-सम्बन्धानां कृते नूतनां तेजः निर्मातुं निरन्तरं प्रयतन्ते ।
इटालियन एसोसिएशन फ़ॉर् फ्रेण्ड्शिप विद चीन इत्यस्य अध्यक्षः जी झीहाई इत्यनेन उक्तं यत् चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पश्चाद् दृष्ट्वा विदेशेषु चीनदेशीयाः चीनदेशे यत् महत् ऐतिहासिकं परिवर्तनं जातम्, तस्य विषये अतीव प्रशंसिताः, गर्विताः च सन्ति विशेषतः आर्थिकपक्षे दारिद्र्यात् दुर्बलतायाः च मध्ये विश्वस्य द्वितीयबृहत्तम अर्थव्यवस्थापर्यन्तं बृहत् अर्थव्यवस्थायाः कूर्दनं जीवनयापनात् वस्त्रेण च सर्वतोमुखेन मध्यमसमृद्धसमाजस्य निर्माणं यावत्, ततः प्रवर्धनस्य लक्ष्यं यावत् भवति सर्वेषां जनानां साधारणसमृद्धिः।
"यद्यपि वयं सम्प्रति परिवर्तनस्य उन्नयनस्य च महत्त्वपूर्णकाले स्मः तथापि चीनस्य उच्चस्तरस्य उद्घाटनस्य उच्चगुणवत्तायुक्तविकासः च विदेशेषु चीनदेशीयानां कृते अधिकान् नूतनान् अवसरान् आनयिष्यति इति वयं मन्यामहे, अस्माकं मातृभूमिस्य भविष्यं अधिकं भविष्यति इति वयं दृढतया विश्वसामः समृद्धः बलिष्ठः च" इति जी झीहाई अवदत्।