“शान्तिसन्दूकः” राष्ट्रदिवसस्य प्रथमदिने गैबन्-देशस्य प्रथमस्य “शान्तिशिशुस्य” स्वागतं करोति
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमदिनस्य प्रातःकाले बीजिंग-समये नौसेनायाः समुद्रीय-अस्पतालस्य प्रसूति-स्त्रीरोग-विभागस्य चिकित्सा-कर्मचारिणः "हारमोनियम-मिशन-२०२४"-मिशनं निर्वहन्तः "harmony mission-2024" इति मिशनं सफलतया एकां बालिकां प्रसवम् अकरोत् .पु हुइटोङ्ग्स्, लिब्रेविल्, गैबन्-नगरस्य नागरिकः ।
३८ वर्षीयः पु हुइडोङ्गसी ४० सप्ताहस्य गर्भवती अस्ति, ततः पूर्वं स्वाभाविकतया द्वौ बालकौ प्रसवम् अकरोत्, स्थानीयचिकित्सालये प्रसवस्य अपेक्षिता तिथिः ३० सितम्बर्, स्थानीयसमये अस्ति। पुहुई डोङ्गसी इत्यस्य चिकित्सालये प्रवेशस्य अनन्तरं समुद्रीयचिकित्सालये प्रसूतिविज्ञानविभागस्य निदेशकः सन जियान् तस्याः विस्तृतपरीक्षां कृतवान् यतः गर्भवतीयाः जन्मनः अनुभवः सामान्यः आसीत् तथा च सर्वे शारीरिकसूचकाः सामान्याः आसन् इति वैद्यः मूल्याङ्कितवान् कि पुहुई डोङ्गसी इत्यस्य सामान्यप्रसवस्य शर्ताः आसन्। स्थानीयसमये प्रायः १६:०० वादने सन जियान् पुहुई डोङ्गसी इत्यस्य प्रसवकक्षे स्वागतं कृतवान् । अक्टोबर्-मासस्य प्रथमे दिने बीजिंग-समये ०:३८ वादने प्रसूतिविशेषज्ञानाम्, स्त्रीरोगविशेषज्ञानाम् च दलस्य परिचर्यायाः साहाय्येन च माता ६ पौण्ड्-भारस्य बालिकायाः सफलतया प्रसवम् अकरोत्
तदनन्तरं चिकित्साकर्मचारिणः तत्क्षणमेव पुहुई डोङ्गसी इत्यस्मै "माता बालकश्च सुरक्षितौ" इति वार्ताम् अददात् यदा सा श्रुतवती यत् तस्याः बालकस्य जन्मतिथिः चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि यावत् अभवत् तथा च सा गैबोनस्य प्रथमा "शान्तिशिशुः" आसीत् इति।
समाचारपत्रकाराः पश्यन्तु : आओ डेफाङ्ग, फू या, वाङ्ग जेबिन्
सम्पादकः वाङ्ग जेबिन्
संवाददाता : लियू शाओवेई, वू ज़िंग्यु, सु कैली, वी ताओ
सम्पादकः डिंग ताओ