2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सुवर्णशरदस्य स्फूर्तिदायकऋतौ २०२४ तमस्य वर्षस्य शङ्घाई-रोलेक्स-मास्टर्स्-क्रीडा यथा निर्धारितम् अस्ति, अत्र अस्ति ।
एषः न केवलं क्रीडास्पर्धायाः भोजः, अपितु सांस्कृतिकविनिमयस्य, एकीकरणस्य च तेजस्वी मञ्चः अपि अस्ति । २०११ तः प्रतिवर्षं आयोजनस्य समये शङ्घाई आयोजकरूपेण कार्यं करिष्यति तथा च सांस्कृतिकपर्यटनस्य आयोजनस्य च मध्ये सम्बद्धक्रियाकलापानाम् एकां श्रृङ्खलां सावधानीपूर्वकं योजनां करिष्यति यत् सर्वाधिकं प्रसिद्धं निःसंदेहं शङ्घाई नगरपालिकासर्वकारसूचनाद्वारा संयुक्तरूपेण आयोजिता "मास्टर पुजियाङ्गरात्रि" अस्ति कार्यालय तथा आयोजन आयोजकाः। नाजुककागद-कटन-कलातः आरभ्य रङ्गिणः जिनशान-कृषकाणां चित्राणि यावत्, सजीव-अजगर-सिंह-नृत्य-प्रदर्शनात् आरभ्य सुगन्धित-नान्सियाङ्ग-भाप-कृत-बन्स-पर्यन्तं, प्रत्येकं क्रियाकलापः पारम्परिक-चीनी-संस्कृतेः सारस्य सजीव-व्याख्यानम् अस्ति चीनीसंस्कृतेः गहनसमझस्य अद्वितीयः अनुभवः, अपि च टेनिसस्य अन्तर्राष्ट्रीयभाषायाः माध्यमेन शाङ्घाई-नगरस्य सांस्कृतिक-आकर्षणं, चीन-देशस्य अपि सांस्कृतिक-आकर्षणं, मुक्ततां च विश्वं अधिक-अन्तर्ज्ञानेन अनुभवितुं शक्नोति, येन शाङ्घाई-नगरस्य कृते एकं सजीवं "शहरी-पृष्ठभूमि-फलकं" निर्माति
२०११ तमे वर्षे फ्रांसीसी-क्रीडकः सिमोनः स्पेन्-देशस्य खिलाडी रोब्रेडो च प्रत्येकं ब्रशेन चीनीय-सुलेख-पात्राणि "शंघाई-मास्टर" इति लिखितवन्तौ;
२०१२ तमे वर्षे ब्रिटिश-क्रीडकः मरे, सर्बिया-देशस्य खिलाडी टिप्सालेविच्, चीनीयः खिलाडी झाङ्ग-जे, झुआन्कियाओ-कागज-कटन-उत्तराधिकारी झोउ रुओमेइ च संयुक्तरूपेण कागद-कटन-कार्यं सम्पन्नवन्तः;
२०१३ तमे वर्षे चेक्-क्रीडकः बेर्डिच्, स्विस-क्रीडकः वावरिन्का च जिनशान्-कृषक-चित्रकला-कलाकारैः सह मिलित्वा कृषक-चित्रं सम्पन्नवन्तौ;
२०१४ तमे वर्षे चेक्-क्रीडकः बर्डिच्, अमेरिकन-क्रीडकः इसनर् च शङ्घाई-अमूर्त-सांस्कृतिकविरासत-परियोजनायां "शंघाई-सैन्लिन्-ड्रैगन-एण्ड्-लायन्-नृत्य"-प्रदर्शने भागं गृहीतवन्तौ;
२०१५ तमे वर्षे ब्रिटिश-क्रीडकः मरे-चीन-क्रीडकः झाङ्ग-जे च शङ्घाई-नगरस्य प्रसिद्धं जलपानं "नान्क्सियाङ्ग् क्षियाओलोङ्गबाओ" इति निर्माणस्य अनुभवं कृतवन्तौ;
२०१६ तमे वर्षे ग्राण्डस्लैम्-विजेता वावरिन्का, चेक-क्रीडकः बर्डिच् च शङ्घाई-शैल्याः छाया-कठपुतली-कठपुतलीनां उत्तराधिकारी झू मोजुन् इत्यनेन सह मिलित्वा छाया-कठपुतली-सञ्चालनं कृतवन्तौ;
२०१७ तमे वर्षे बल्गेरियादेशस्य खिलाडी दिमित्रोवः, क्रोएशियादेशस्य खिलाडी मरिन् सिलिच् च युवानां टेनिस्-विजेतृभिः सह संवादं कृतवन्तौ;
२०१८ तमे वर्षे जर्मन-क्रीडकः ज़्वेरेवः क्रोएशिया-देशस्य खिलाडी मरिन् सिलिक् च संयुक्तरूपेण सिन्टिआण्डी-नगरे शङ्घाई-अमूर्त-सांस्कृतिकविरासत-परियोजनायाः "शङ्गाई-लैण्टर्न्"-इत्यस्य निर्माणं कृतवन्तौ;
२०१९ तमे वर्षे स्पेन्-देशस्य खिलाडी अगुट्, ओलम्पिक-टेबल-टेनिस्-विजेता वाङ्ग-लिकिन् च प्राच्य-परल्-टीवी-गोपुरे टेबल-टेनिस्-कौशलस्य विषये प्रतिस्पर्धां कृतवन्तौ;
२०२३ तमे वर्षे आस्ट्रेलियादेशस्य खिलाडी डी मिनौर्, अमेरिकनक्रीडकः फ्रिट्ज् च विश्वभवने युवाभिः क्रीडकैः सह संवादं कृतवन्तौ;
२०११ तः २०२३ पर्यन्तं दश प्रतियोगिताः दश "मास्टर्स् पुजियाङ्ग नाइट्" च आसन् इदानीं पश्चात् पश्यन् वक्तुं शक्यते यत् एतत् विवरणैः परिपूर्णं महत् महत्त्वं च अस्ति अस्य शङ्घाई रोलेक्स मास्टर्स् इत्यस्य आरम्भात् पूर्वं वयं विशेषतया शङ्घाई जिउशी स्पोर्ट्स् इण्डस्ट्री डेवलपमेंट (समूह) कम्पनी लिमिटेड् इत्यस्य ब्राण्ड् डायरेक्टरस्य ली जिंग् इत्यस्य साक्षात्कारं कृतवन्तः सः सर्वेषां सम्बन्धितक्रियाकलापानाम् योजनायां निष्पादने च भागं गृहीतवान् तथा च केचन मौलिकाः अभिप्रायाः आख्यानानि च साझां कृतवन्तः वर्षस्य ।
२००९ तमे वर्षे, शङ्घाई-मास्टर्स्-क्रीडायाः प्रथमवर्षे, आयोजने सम्बद्धानां सर्वेषां पक्षानाम् मतं यत् आयोजन-प्रचारः, नगरस्य प्रचारः च अविभाज्यः अस्ति, अन्तर्राष्ट्रीय-प्रभावयुक्तः शङ्घाई-मास्टर्स्-क्रीडा च नगरस्य प्रतिबिम्बं, जीवनशक्तिं च प्रदर्शयितुं महत्त्वपूर्णं मञ्चं भवितुम् अर्हति अतः भागं गृह्णन्तः स्वामिनः शाङ्घाई-नगरम् आगत्य केषुचित् विशेषानुभवेषु भागं गृहीतवन्तः, यत् वस्तुतः २००९ तमे वर्षे आरब्धम् । अस्मिन् वर्षे एव जिउशी स्पोर्ट्स् इत्यनेन "fasttest tennis" इति आयोजनस्य योजना कृता, यत्र शङ्घाईनगरे मैग्लेव्-रेलयाने क्रीडितुं व्यवस्थापितं जातम्, कारस्य गतिः + टेनिसस्य गतिः संयोजयित्वा २०१० तमे वर्षे अप्रतिमदृश्यं + अनुभवं निर्मितम् with shanghai hosting the world expo and the masters competition that year, वयं विश्वस्य ध्यानं केन्द्रीकृत्य "nine pavilions linkage" तथा "masters tour of the world expo" इत्यादीनां क्रियाकलापानाम् योजनां कृतवन्तः। तदा "यातायात" इति किमपि नासीत्, परन्तु अधुना, एतादृशाः क्रियाकलापाः निश्चितरूपेण "यातायात-भङ्गाः" सन्ति ।
स्वामिनः अनुभवाय उपयुक्तानि अन्तरक्रियाशीलपरियोजनानि कथं चयनं कुर्वन्ति, तान् कुत्र अनुभवितव्याः, दृश्यप्रतिमाः कथं प्रदर्शयितव्याः इति सर्वाणि कार्याणि येषु आयोजनायोजकानाम् बहु परिश्रमः कर्तव्यः भवति ली जिंग इत्यनेन उक्तं यत् शङ्घाईनगरे स्थानीयलक्षणयुक्ताः सांस्कृतिकपर्यटनपरियोजनाः अमूर्तसांस्कृतिकविरासतां परियोजनाः न केवलं शङ्घाईनगरस्य प्रतिबिम्बस्य प्रतिनिधित्वं कर्तुं शक्नुवन्ति, अपितु तेषां उत्तमाः अन्तरक्रियाशीलप्रभावाः अपि सन्ति वस्तुतः सूचनाकार्यालयस्य मार्गदर्शनेन एकः आँकडाकोषः अस्ति शङ्घाई नगरपालिकासर्वकारः, क्रियाकलापैः सम्बद्धाः सर्वे पक्षाः प्रतिवर्षं संगठिताः भवन्ति तेभ्यः सर्वेभ्यः उपविश्य "तत् स्पर्शितुं" भवति, खिलाडयः, अन्तरक्रियाशीलाः सांस्कृतिकाः परियोजनाः, संस्थानां च समन्वयः भवति, अन्ते च विचारान् क्रियाकलापांश्च सफलतया कार्यान्वितुं भवति। यत् प्रशंसनीयं तत् अस्ति यत् शङ्घाई-नगरस्य अमूर्त-सांस्कृतिक-विरासतस्य उत्तराधिकारिणः आमन्त्रितस्य अनन्तरं तस्मिन् महत् ध्यानं दत्तवन्तः, सावधानीपूर्वकं च सज्जीकृतवन्तः, तथा च प्रस्तुताः अन्तिम-कृतयः अपि अतीव मूल्यवान् आसन् उदाहरणार्थं २०१२ तमे वर्षे ब्रिटिश-तारकाः मरे, टिप्सालेविच्, झाङ्ग-जे,... zhuanqiao कागज-कटनस्य उत्तराधिकारी zhou ruomei संयुक्तरूपेण कागज-कटितकार्यं "shanghai masters scenery of the pujiang river" सम्पन्नवान्, यत् pujiang नदीयाः उभयतः दृश्यानां स्क्रॉलरूपेण व्यक्तं भवति शङ्घाईनगरे "शाङ्ग" इति शब्दः तथा च टेनिसकन्दुकस्य आकृतिः, चित्ररूपेण विशेषतया सार्थकसहनिर्मितानि कार्याणि सम्प्रति मिन्हाङ्गमण्डले संग्रहालये संरक्षितानि सन्ति
इदानीं एतान् अद्भुतान् क्षणानपि पश्चाद् अवलोक्य सर्वे स्मृतिखण्डाः सर्वेषां प्रतिभागिनां हृदयेषु उत्कीर्णाः कालस्य छापरूपेण सघनाः अभवन् । ली जिंग् इत्यनेन उक्तं यत् दशसु घटनासु प्रत्येकं तस्य उपरि गहनं प्रभावं त्यक्तवान्, अधुना सः चिन्तयति चेत् केचन विषयाः सन्ति ये अधिकं रोचकाः सन्ति उदाहरणार्थं २०१३ तमे वर्षे मूलयोजना आसीत् : चेक्-तारकः बर्डिच्, स्विस-तारकः च wawrinka, with the heers of jinshan peasant paintings इत्यनेन अन्तर्राष्ट्रीययात्रीपरिवहनकेन्द्रस्य घाटे एकत्र कार्यं कृत्वा, सुन्दरं पुजियाङ्गनद्याः पृष्ठभूमिरूपेण, एकं कृषकचित्रं सम्पन्नं कृतम्। सर्वे पक्षाः सज्जाः आसन्, परन्तु आयोजनस्य दिने "फिट्" इति प्रबलः तूफानः आगतः, जलस्तरः उच्छ्रितः अभवत्, मूलतः सज्जीकृताः कर्मचारीः "जलप्रलययुद्धं उद्धारं च" स्वयंसेवकाः अभवन् "अद्यापि स्मरामि यत् आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य नाम 'फेइटे' आसीत्। वयं सर्वे अवदमः यत् अस्मिन् समये एतत् 'अपशिष्टम्' (बोलभाषायां शङ्घाईभाषायाः अर्थः: सर्वाणि सज्जतानि प्रयत्नाश्च व्यर्थाः अभवन्)। पश्चात्, नगरपालिकसर्वकारसूचनाकार्यालये तदनन्तरं समन्वयेन, आयोजनं घाटस्य पार्श्वे एकस्मिन् कैफे-मध्ये अर्धपारदर्शक-तम्बूं प्रति स्थानान्तरितम्, परन्तु सर्वे तत् कर्तुं न इच्छन्ति स्म, अतः २०१४ तमे वर्षे तस्मिन् वर्षे चयनिता अन्तरक्रियाशीलक्रियाकलापः अमूर्त-सांस्कृतिकविरासतां परियोजना "शंघाई सन्लिन् ड्रैगन एण्ड् लायन डान्स" इति आसीत् । performance वयम् अद्यापि गुओगुओ-केन्द्रं चिनोमः तस्मिन् दिने मौसमः अतीव उत्तमः आसीत्, आयोजनम् अतीव प्रभावी आसीत्, सर्वे अपि अतीव प्रसन्नाः आसन् ।
तदतिरिक्तं २०१८ तमे वर्षे मास्टर्स्-क्रीडायाः १० वर्षाणि पूर्णानि सन्ति सम्मेलनस्थलस्य पार्श्वे मार्गः। ली जिंग् इत्यनेन स्मरणं कृतं यत् तत्कालीनस्य सूचनाकार्यालयस्य नेता प्रस्तावम् अयच्छत् यत् राष्ट्रियकाङ्ग्रेसस्थलस्य पार्श्वे झिन्ग्ये रोड् इत्यत्र एतत् आयोजनं कर्तुं शक्यते वा इति। अपरपक्षे, promoting इत्यस्मिन् सम्मेलनस्थलवत् रक्तचिह्नस्य पार्श्वे आयोजनं मास्टर्स् कृते अधिकं ऐतिहासिकं महत्त्वं भवति, यत् तस्य दशमवर्षस्य सङ्गमेन भवति। पश्चात् सर्वेषां दलानाम् समन्वयेन प्रचारेन च, यत्र प्रथमक्रमाङ्कस्य सम्मेलनस्थलस्य, हुआङ्गपुमण्डलस्य, जनसुरक्षायाः अन्यदलानां च प्रबन्धनं भवति स्म, सर्वे अतीव संलग्नाः सहकारिणः च आसन् अतः वयं झिन्ग्ये रोड् इत्यत्र अन्तर्राष्ट्रीयटेनिसमास्टराः टेनिसक्रीडां कुर्वन्तः दृष्टवन्तः एकत्र अनुभवितवान् शङ्घाई अमूर्त सांस्कृतिकविरासतां परियोजना "शंघाई शैली लालटेन" इत्यस्य निर्माणस्य भव्यः अवसरः। सर्वेषां पक्षेषु स्वीकृतिः अत्यन्तं अधिका आसीत्, खिलाडयः शङ्घाई-नगरस्य पारम्परिक-मार्गस्य गृह-साज-सज्जा, जीवन-वातावरणं च अनुभवन्ति स्म
एतेषां अन्तर्राष्ट्रीय-टेनिस्-सुपरस्टार-क्रीडकानां स्वकीयः यातायातः अस्ति, तथा च, अस्य आयोजनस्य विषये आन्तरिक-विदेशीय-वार्ता-माध्यमेन समाचारः कृतः, अतः शाङ्घाई-नगरस्य कृते अन्तर्राष्ट्रीय-सञ्चारस्य सर्वोत्तमः उपायः अयं जातः तदतिरिक्तं संस्कृतिं पर्यटनं च एकीकृत्य स्थापयन्ति एतानि अद्वितीयक्रियाकलापाः न केवलं दूरतः टेनिस-स्वामीभ्यः प्रतियोगितायाः पूर्वं आरामं कर्तुं शक्नुवन्ति, अपितु वस्तुतः मान्यतायाः, मान्यतायाः च सेतुः अपि निर्मान्ति, येन ते गहनं चीनीय-विरासतां, अद्वितीय-आकर्षणं च अनुभवितुं शक्नुवन्ति तस्मिन् एव काले एतानि क्रियाकलापाः अन्तर्राष्ट्रीयमहानगरत्वेन शाङ्घाई-नगरस्य सांस्कृतिकसमावेशतां नवीनतां च विश्वस्य समक्षं प्रदर्शयन्ति, येन विभिन्नसांस्कृतिकपृष्ठभूमिकानां जनाः अत्र अनुनादं प्राप्नुवन्ति, अवगमनं सम्मानं च वर्धयन्ति शङ्घाई-नगरस्य प्रतिबिम्बस्य प्रचारस्य दृष्ट्या प्रसिद्धाः, आयोजनानि च सर्वाधिकं सजीवं "नगरस्य पृष्ठभूमिः" अभवन् इति भासते ।
गतवर्षात् "रात्रौ दृश्यस्य" अवधारणा अपि "उन्नयनं" आरब्धा - "मास्टर पुजियाङ्ग नाइट्" तः "मास्टर पुजियाङ्ग टूर्" यावत् इदं केवलं रात्रौ एव सीमितं नास्ति दिनम् । अस्मिन् वर्षे आयोजनं योजनाकृतं सज्जीकृतं च राष्ट्रदिवसस्य समये सर्वेभ्यः नागरिकेभ्यः प्रशंसकेभ्यः च प्रस्तुतं भविष्यति इति कथ्यते ।
[आभारः: अस्य संस्करणस्य सूचनाचित्रं विशेषसम्वादकेन चेन् डी इत्यनेन प्रदत्तम् लेखकः राष्ट्रियप्रथमश्रेणीयाः छायाचित्रकारः (वरिष्ठतकनीकी), शङ्घाई कलाचित्रकलासङ्घस्य क्रीडाचित्रशाखायाः अध्यक्षः, शङ्घाईनगरस्य आधिकारिकः छायाचित्रकारः च अस्ति jiushi खेल आयोजन संचालन प्रबंधन कं, लिमिटेड छवि पर्यवेक्षक]