2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्हिप् बुल रिपोर्ट्, अक्टोबर् ३, विदेशीयप्रतिवेदनानुसारं टेस्ला इदानीं पृष्ठचक्रचालनमानकपरिधिं मॉडल् ३ न विक्रीणीत, यत् २०२३ तः कम्पनीयाः उत्पादपङ्क्तौ अस्ति, तस्य मूल्यं च ४०,००० डॉलरात् न्यूनम् अस्ति अधुना सर्वाधिकं किफायती मॉडलं $42,490 तः आरभ्यमानं model 3 rwd दीर्घ-परिधिसंस्करणम् अस्ति ।
एतत् परिवर्तनं प्रथमवारं इलेक्रेक् इत्यनेन लक्षितम्, टेस्ला इत्यनेन २०२४ तमस्य वर्षस्य तृतीयत्रिमासे वाहनवितरणस्य वर्षे वर्षे वृद्धिः घोषिता ।
टेस्ला इत्यनेन विगतकेषु वर्षेषु बहुवारं मूल्येषु कटौतीं कृत्वा वर्धनं कृतम्, यत् स्वस्य विपण्यनेतृत्वं निर्वाहयितुम् प्रयत्नः कृतः । परन्तु अधिकाधिकाः ग्राहकाः अन्यकारब्राण्ड्-मध्ये गच्छन्ति, येन एलोन् मस्कस्य कम्पनी वर्षे वर्षे विक्रयस्य न्यूनतायाः सामनां करोति ।
टेस्ला अपि यदा कदा कतिपयान् मॉडल्-विच्छेदं करोति, प्रायः पूर्वसूचना वा धूमधामं वा विना । अस्मिन् वर्षे पूर्वं कम्पनी $६०,९९० मूल्यस्य rwd cybertruck इत्यस्य प्रस्तावः त्यक्तवती, यत् स्वस्य कोणीयस्य ev ट्रकस्य सस्तीतमं संस्करणम् अस्ति ।
मॉडल् ३ इत्यस्य मानकपरिधिः पूर्णचार्जेन २७२ मीलपर्यन्तं भवति इति दावान् क्रियते, यत्र चीनदेशे उत्पादितानां सस्तानां लिथियम आयरन फॉस्फेट् (lfp) बैटरीणां उपयोगः भवति । चीनदेशस्य बैटरीषु, अर्धचालकेषु, महत्त्वपूर्णखनिजेषु च शुल्कं वर्धयितुं बाइडेन् प्रशासनेन निर्णयस्य कारणेन एतेषां बैटरीणां आयातव्ययः अधिकः भवितुम् अर्हति अनुदानात् पूर्वं एतत् एकमेव कारम् आसीत् यत् अल्पायुषः दीर्घकालं प्रतिज्ञातं च $35,000 मॉडल् 3 इत्यस्य समीपम् आगतं ।
टेस्ला आरडब्ल्यूडी दीर्घ-परिधि-संस्करणं विच्छिन्नमानक-परिधि-संस्करणात् $३,५०० महत्तरम् अस्ति । दीर्घपरिधिसंस्करणस्य पूर्णशुल्के प्रायः ३६३ माइलपर्यन्तं व्याप्तिः अस्ति इति विचार्य मूल्यान्तरं महत् नास्ति, यद्यपि टेस्ला इत्यस्य उपरि व्याप्ति-अनुमानं वर्धयितुं आरोपः कृतः अस्ति
यद्यपि मॉडल् ३ मानकसंस्करणं आदेशाय उपलब्धं नास्ति तथापि टेस्ला अद्यापि सस्तायाः, अद्यापि विमोचितस्य मॉडलस्य कार्यं कुर्वन् अस्ति यत् २०२५ तमस्य वर्षस्य उत्तरार्धे प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति ।इदं नूतनं कारं वा ए version of the model 3. सरलीकृतसंस्करणम्।
अस्पष्टं यत् टेस्ला कथं वाहनस्य अधिकं सरलीकरणं कर्तुं शक्नोति यत् अधिकं किफायती भवति, यतः नूतनानां मॉडल्-मध्ये पूर्वमेव ड्राइव्-एण्ड्-टर्न् सिग्नल्-स्टल्क्-अभावः अस्ति, विशेषतः यतः मेक्सिको-देशस्य स्ट्रिप्ड्-डाउन-मोडेल् 3 इत्यस्य u.s.-spec-समकक्षस्य अपेक्षया अधिकं महत् सिद्धं भवति