2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकीप्रतिभूतिविनिमयआयोगेन (sec) प्रकाशिता नवीनतमसूचना ज्ञायते यत् अस्य सप्ताहस्य प्रथमत्रिषु व्यापारदिनेषु (३० सितम्बरतः २ अक्टोबरपर्यन्तं)बर्कशायर इत्यनेन बैंक आफ् अमेरिका इत्यस्य स्टॉकस्य कुलम् ८.५४ मिलियनतः अधिकाः भागाः प्रायः ३३७.९ मिलियन डॉलरं विक्रीताः, यत्र प्रतिशेयरं ३९.३९९४ डॉलरतः ३९.६१४१ डॉलरपर्यन्तं लेनदेनमूल्यानि अभवन्अक्टोबर्-मासस्य २ दिनाङ्कपर्यन्तं बर्कशायर-नगरस्य अपि बैंक् आफ् अमेरिका-समूहस्य ७९४ मिलियनं भागाः आसन् ।
पूर्वं बर्कशायर-संस्थायाः २५, २६, २७ च सितम्बर्-दिनाङ्केषु क्रमशः त्रीणि व्यापारदिनानि यावत् बङ्क् आफ् अमेरिका-समूहस्य स्टॉक्स्-धारणं न्यूनीकृतम् आसीत्, यत्र कुलम् ११.६७८ मिलियनं भागाः अभवन्, येन प्रायः ४६१ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि नगदानि अभवन् वस्तुतः बफेट् इत्यनेन अस्मिन् वर्षे जुलैमासे बैंक् आफ् अमेरिका इत्यस्य स्टॉक्स् इत्यस्य धारणा न्यूनीकर्तुं आरब्धम् अस्ति तथा च कुलम् प्रायः १० अरब अमेरिकी डॉलरं नगदं कृतम् अस्ति। परन्तु तदपि बैंक आफ् अमेरिका इत्यस्य नवीनतमस्य समापनमूल्यस्य ३९.२३ डॉलरस्य आधारेण बर्कशायरस्य बङ्के अवशिष्टानां भागानां मूल्यं ३१ अब्ज डॉलरात् अधिकं भवति, अतः अद्यापि बैंक् आफ् अमेरिका इत्यस्य बृहत्तमः भागधारकः अस्ति
त्रयः मासाः यावत् विक्रयणस्य अनन्तरं बर्कशायरस्य बैंक् आफ् अमेरिका इत्यस्मिन् धारणा अधुना १०% इत्यस्य “नियामकटिपिंग प्वाइण्ट्” इत्यस्य समीपे अस्ति, प्रायः १०.२% । अमेरिकी एसईसी इत्यस्य प्रासंगिकविनियमानाम् अनुसारं यदा बर्कशायरस्य भागधारकानुपातः १०% तः न्यूनः भवति तदा इदानीं इव कार्यदिनद्वये एव स्वव्यवहारं प्रकटयितुं न आवश्यकं भविष्यति, अपितु तस्य स्थाने त्रैमासिकरूपेण स्वव्यवहारं प्रकटयिष्यति विश्लेषकाः मन्यन्ते यत् बफेट् स्वस्य धारणाम् १०% तः न्यूनं कृत्वा बैंक् आफ् अमेरिका इत्यस्मिन् स्वस्य स्थितिं "मौनेन" न्यूनीकर्तुं निरन्तरं शक्नोति।
२०११ तमे वर्षे बफेट् इत्यनेन ५ अरब डॉलरस्य प्राधान्य-स्टॉक-वारण्ट्-व्यवहारस्य माध्यमेन बैंक् आफ् अमेरिका-मध्ये निवेशः आरब्धः । तदनन्तरं एप्पल् इत्यस्य पृष्ठतः बङ्क् आफ् अमेरिका बर्कशायर इत्यस्य द्वितीयः बृहत्तमः होल्डिङ्ग् अभवत् । अन्तिमेषु वर्षेषु बर्कशायर-नगरेण यू.एस.बैङ्क्, वेल्स् फार्गो, बैंक् आफ् न्यूयॉर्क मेलोन् इत्यादीनां अनेकानां बङ्कानां स्टॉक् क्रमशः क्लियर् कृतम् अस्ति ।
बफेट् इत्यनेन अन्तिमेषु मासेषु विभिन्नानां स्टॉक्-धारकाणां महती न्यूनता अभवत् ।
प्रतिवेदनानुसारं बर्कशायर-संस्थायाः द्वितीयत्रिमासे एप्पल्-कम्पनीयाः ३८९ मिलियन-अधिकं भागं न्यूनीकृतम्, यस्य विपण्यमूल्यं प्रायः ८२ अरब-अमेरिकीय-डॉलर् (प्रायः ५८० अरब-आरएमबी) अभवत् त्रैमासिकं, निवेशविभागे तस्य अनुपातः पूर्वत्रिमासे १० प्रतिशताङ्कात् अधिकः न्यूनः अभवत् ।
बर्कशायर इत्यनेन क्लाउड् कम्प्यूटिङ्ग् स्टार स्नोफ्लेकस्य ६.१२ मिलियनं भागं ($८४० मिलियन) अपि स्वच्छं कृतम्, शेवरॉन् इत्यस्य ४.३७ मिलियनं भागं ($६८० मिलियन) न्यूनीकृतम्;
ज्ञातव्यं यत् बफेट् सप्तत्रिमासान् यावत् क्रमशः स्टॉक्-विक्रेता अस्ति, तस्य समग्र-अमेरिका-देशस्य स्टॉक-धारकाणां कुल-आकारः संकुचितः अस्ति जूनमासस्य अन्ते बर्कशायरस्य नगदभण्डारः २७७ अरब अमेरिकीडॉलर् (प्रायः १.९५ खरब आरएमबी) इत्यस्य समीपे आसीत् ।
बफेट् अपि स्वस्य अधिकं स्टॉकं क्रेतुं अनिच्छुकः अस्ति बर्कशायर इत्यनेन अगस्तमासे प्रकटितं यत् पूर्वत्रिमासे बृहत् पुनर्क्रयणं कृत्वा शेयर् पुनः क्रयणं अद्यतने महतीं मन्दं जातम्। बर्कशायर इत्यनेन द्वितीयत्रिमासे प्रायः ३४५ मिलियन डॉलरस्य भागाः पुनः क्रीताः, यत् २०१८ तः परं तस्य लघुतमं त्रैमासिकं पुनर्क्रयणं कृतम् इति दाखिले उक्तम् ।
समिट ग्लोबल इन्वेस्टमेण्ट्स् इत्यस्य निवेशनिदेशकः वरिष्ठः पोर्टफोलियो प्रबन्धकः च आशाशाहः अवदत् यत्, "सर्वं सर्वं बफेट् इदानीं सर्वोत्तमनिवेशाः नकदं, ट्रेजरी बाण्ड् च इति चिन्तयति इति भासते।
पूर्वं २०२४ तमे वर्षे वार्षिकशेयरधारकसभायां बफेट् स्पष्टं कृतवान् यत् शेयरबजारे उपलभ्यमानस्य धनस्य, विश्वे द्वन्द्वस्य च सापेक्षतया बृहत्मात्रायां नकदं धारयितुं "अत्यन्तं आकर्षकम्" अस्ति "वयं धनं व्यययितुं प्रसन्नाः स्मः, परन्तु एतत् (अधिग्रहीतः वा निवेशितः वा व्यापारः) किमपि कार्यं कर्तव्यं यस्य जोखिमः अत्यल्पं भवति, अस्मान् बहु धनं च करोति।"