समाचारं

विदेशीयमाध्यमाः : चीनस्य शेयरबजारस्य विस्फोटेन चीनीयविपण्ये केन्द्रितानां हेजफण्ड्-संस्थानां कृते महत् लाभः अभवत्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग् इत्यनेन अस्मिन् विषये परिचितानाम् अनामिकानां जनानां उद्धृत्य उक्तं यत् गतमासे ट्रायटा कैपिटल चाइना फण्ड् ४४%, ब्लूक्रीक् चाइना फण्ड् ३१%, युन्की कैपिटल चाइना फण्ड् २६% च उच्छ्रितः। अस्मिन् वर्षे पूर्वं केचन निधयः हानिम् अवाप्तवन्तः। msci चीनसूचकाङ्कः सितम्बरमासे २३% वर्धितः, नवम्बर् २०२२ तः अस्य बृहत्तमः लाभः ।

eurekahedge pte इत्यस्य आँकडानुसारं ए-शेयरस्य प्रबलपुनरुत्थानेन चीनीयविपण्ये केन्द्रीकृताः हेजफण्ड्-संस्थाः अन्ततः बहुप्रतीक्षितं अवसरं प्राप्तवन्तः

अरबपतिनिवेशकः डेविड् टेपरः चीनदेशेन सह सम्बद्धं "सर्वं" क्रीणाति इति उक्तवान् यतः ए-शेयरेषु हेजफण्ड्-समूहाः अभिलेखगत्या ढेराः अभवन् । रैली इत्यस्य प्रथमतरङ्गेन हेजफण्ड्-संस्थानां लाभः अभवत्, येषां चीनीय-स्टॉक्-मध्ये वृषभ-स्थानानि तेषां मन्द-स्थानात् दूरं अधिकाः आसन् । चतुररूपेण स्टॉक-पिकिंग्-करणेन मार्केट्-प्रहारकं प्रतिफलं दातुं शक्यते इति आशावादः अस्ति ।

गोल्डमैन् सैक्सस्य हेज फण्ड् ग्राहकानाम् चीनीय-स्टॉकस्य शुद्धक्रयणं एकस्मिन् सप्ताहे सर्वोच्चस्तरं प्राप्तवान् यतः २०१६ तमे वर्षे बैंकस्य प्राइम ब्रोकर-व्यापार-आँकडानां आरम्भः अभवत्

सिङ्गापुरस्य लोटस् पीक् कैपिटल इत्यस्य भागीदारः निकोलस् अम्स्टुट्ज् इत्यनेन उक्तं यत्, "अस्माकं विश्वासः अस्ति यत् चीनस्य भविष्यस्य वातावरणं आल्फा इत्यत्र केन्द्रितनिवेशरणनीत्याः अनुकूलम् अस्ति।

शीन् हो इत्यस्य नेतृत्वे ट्रायट् इत्ययं प्रायः ७७ कोटि डॉलरस्य सम्पत्तिं प्रबन्धयति । कोषः विगतवर्षद्वयं स्टॉकनिधिक्रयणे व्यतीतवान् यस्य मतेन तस्य मतेन दृढमूलभूताः, उच्चराजस्वलाभवृद्धिः, आकर्षकपुनर्क्रयणलाभांशनीतिः, बृहत्मात्रायां नकदं किन्तु न्यूनमूल्याङ्कनं च इति कोषेण परिचितस्य व्यक्तिस्य मते।

सितम्बरमासस्य उत्तरार्धे कृत्रिमबुद्धिसॉफ्टवेयरसम्बद्धेषु स्टॉकेषु, आँकडाकेन्द्रेषु च प्रबललाभानां लाभः अस्य कोषस्य अभवत् ।

अन्यः अपि अस्मिन् विषये परिचितः व्यक्तिः अवदत् यत् क्रिस वाङ्ग इत्यनेन स्थापितं युन्की कैपिटल इत्यनेन अमेरिकी-सूचीकृतानां चीनीय-अवधारणानां स्टॉकानां बहूनां संख्यायां क्रीताः ये प्रारम्भिकपदे बृहत् परिमाणेन विक्रीताः आसन् २० सितम्बर् दिनाङ्कात् आरभ्य अमेरिकीबाजारे लुफैक्स इत्यस्य ६२% वृद्धिः अभवत्, तथा च qifu technology इत्यस्य २०% वृद्धिः अस्मिन् एव काले अभवत् ।

ट्रायटा, युन्की कैपिटल इत्येतयोः प्रतिनिधिभिः किमपि वक्तुं अनागतम्।

ए-शेयरस्य वृद्ध्या ब्लूक्रीक् चाइना फण्ड् इत्यस्य पूर्वहानिः समाप्तः, यत् अस्मिन् वर्षे १५% वर्धितम् अस्ति । संस्थापकः जोसेफ् झाङ्ग क्षियाओगाङ्गः अवदत् यत् अयं १३३ मिलियन अमेरिकीडॉलर् डॉलरस्य हेज फण्ड् विगतवर्षे चीनीयविपण्यस्य विषये आशावादी अस्ति तथा च पूर्णतया निवेशं निरन्तरं कर्तुं योजनां करोति।

चीनदेशस्य विपण्यस्य मूल्याङ्कनं अद्यापि अतीव सस्तो अस्ति इति झाङ्गः अवदत् । "चीनस्य अर्थव्यवस्थायाश्च विरुद्धं नकारात्मकः पूर्वाग्रहः अतीव गहनः अस्ति, वैश्विकनिवेशकानां कृते स्वपक्षपातं परिवर्तयितुं किञ्चित् समयः स्यात्।" चीनसर्वकारेण अद्यापि अर्थव्यवस्थायाः समर्थनार्थं बहवः उपायाः स्वस्य साधनपेटिकायां सन्ति इति सः भविष्यवाणीं कृतवान् ।

ब्लूमबर्ग् इत्यनेन विषये परिचितस्य अन्यस्य व्यक्तिस्य उद्धृत्य उक्तं यत् अन्यः हेज फण्ड् गुआनिन् ग्रेटर चाइना फण्ड् इत्यनेन सितम्बरमासे प्रायः १२% प्रतिफलनदरः प्राप्तः, अस्मिन् वर्षे च सञ्चितवृद्धिः १८% यावत् विस्तारिता

परन्तु सर्वेषां प्रभावशालिनः प्रतिफलनं न प्राप्तम्। अस्मिन् विषये परिचिताः जनाः अवदन् यत् दीर्घ-ह्रस्व-स्थानयोः सन्तुलनं कठोररूपेण स्थापयति डब्ल्यूटी-चाइना-कोषः सेप्टेम्बर-मासे १.७% वर्धितः । अस्मिन् वर्षे सञ्चितं प्रतिफलं २१% अस्ति ।

बाओयिन् ग्रेटर चाइना फण्ड्, डब्ल्यूटी चाइना फण्ड् च टिप्पणीं याचयितुम् ईमेल-पत्रेषु प्रतिक्रियां न दत्तवन्तौ ।

निवेशसंशोधनसंस्थायाः आल्पाइन् मैक्रो इत्यस्य मुख्यवैश्विकरणनीतिज्ञः झाओ चेन् इत्यनेन उक्तं यत् यद्यपि चीनीयशेयरबाजारे उन्नतलाभानां सस्तेमूल्याङ्कनानां च निश्चितरूपेण उत्कृष्टप्रदर्शनं भविष्यति इति गारण्टी नास्ति तथापि चीनीयशेयरक्रयणं दीर्घकालं यावत् मूल्यनिवेशः भवितुम् अर्हति .