2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनगणराज्यस्य स्थापनायाः ७५ वर्षेषु चीनस्य विदेशव्यापारेण रक्तध्वजस्य उपरि लुठितस्य रक्तध्वजात् आरभ्य सीमाशुल्कस्य अधिकारस्य पुनः आरम्भात् आरभ्य "हरित" भावनानां संख्यायाः from breaking यावत् नाकाबन्दीद्वारा आवश्यकतायाः आदानप्रदानेन च, व्यापारद्वारा देशस्य सुदृढीकरणाय सत्तायाः स्पर्धां कुर्वन्तः दशसहस्राणि प्रतिद्वन्द्वीभ्यः चीनविदेशव्यापारः निरन्तरं अभ्यासं प्रदर्शयति। १९५० तमे वर्षे चीनदेशस्य कुलवस्तूनाम् आयातनिर्यासः केवलं १.१३ अब्ज अमेरिकीडॉलर् आसीत् । २०२३ तमे वर्षे चीनदेशस्य कुलवस्तूनाम् आयातनिर्यातः सप्तवर्षेभ्यः क्रमशः विश्वे प्रथमस्थानं प्राप्तवान्, यत् ५.९४ खरब अमेरिकीडॉलर् यावत् अभवत् ।
विगत ७५ वर्षेषु चीनस्य विदेशव्यापारे चीनगणराज्यस्य स्थापनायाः आरम्भिकेषु दिनेषु कठिनः आरम्भपदः, सुधारस्य उद्घाटनस्य च अनन्तरं तीव्रवृद्धेः चरणः, पदस्य परिवर्तनस्य विकासस्य च चरणः अनुभवितः अस्ति -वित्तीयसंकटयुगं अग्रे गत्वा चीनदेशः मालव्यापारे विश्वस्य अग्रणीः अभवत्।
७५ वर्षेषु उत्थान-अवस्थासु सुधारस्य उद्घाटनस्य च वसन्त-वायुः अस्ति - १९७९ तः २०१२ पर्यन्तं चीनस्य कुल-आयात-निर्यात-वस्तूनाम् १८६.४ गुणा वृद्धिः अभवत्, यत्र औसतवार्षिकवृद्धि-दरः १६.६% अस्ति, तथा च स्केलस्य निरन्तरं विस्तारः अभवत् व्यापारसंरचनायाः पुनरावर्तनीयप्रगतिः सञ्चितः अस्ति - विशेषतः चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं विदेशव्यापारस्य उच्चगुणवत्तायुक्तविकासः महतीं प्रगतिम् अकरोत् २०१३ तः २०२३ पर्यन्तं चीनस्य कुलवस्तूनाम् आयातनिर्यासः ४% औसतवार्षिकदरेण वर्धितः, एषा वृद्धिदरः अस्मिन् एव काले मालस्य औसतवैश्विकव्यापारात् १.६ प्रतिशताङ्काधिका आसीत् २०२३ तमे वर्षे चीनस्य "त्रीणि नवीनाः" उत्पादाः कुलम् १.०६ खरब युआन् निर्यातं करिष्यन्ति, सीमापारं ई-वाणिज्यस्य आयातस्य निर्यातस्य च १५.६% वृद्धिः भविष्यति, येषु निर्यातः १९.६% नूतनः भविष्यति संस्थाः जीवन्तं भवन्ति, तथा च आयातनिर्यातप्रदर्शनेन सह विदेशव्यापारसञ्चालनं संस्थानां संख्या प्रथमवारं ६००,००० अतिक्रान्तवती अन्तर्राष्ट्रीयनिर्यातबाजारभागः २०१२ तमे वर्षे १०.४% तः १४.२% यावत् वर्धितः; विगत ७५ वर्षेषु चीनस्य सेवाव्यापारे आद्यतः आरभ्य आयातनिर्यातस्य परिमाणं विस्तारयितुं, विकासस्य गुणवत्तायां निरन्तरं सुधारं कृत्वा सेवानां वैश्विकव्यापारस्य विकासाय सशक्तं गतिं प्रदातुं प्रक्रिया अनुभविता अस्ति.
चीनस्य विदेशव्यापारेण प्रस्तुतस्य इतिहासस्य परिमाणं असंख्यदत्तांशः अस्ति, चीनीयविदेशव्यापारजनानाम् पीढयः यत् निरन्तरं लिखन्ति तस्य कालस्य परिमाणम् अपि ते सन्ति
नूतनं अध्यायं उद्घाट्य नूतनयात्राम् आरभत। चीनदेशः स्वस्य व्यापकशक्तेः बलेन चीनीयराष्ट्रस्य महतीं कायाकल्पं कर्तुं गौरवपूर्णां भूमिकां निर्वहति, यत्र विदेशव्यापारः अपि सशक्ततरं अन्तर्राष्ट्रीयप्रतिस्पर्धायुक्तं वैश्विकव्यापारविशालकायं चालयितुं महत्त्वपूर्णं चालकशक्तिं जातम् दीर्घकालीन विकास .
मार्गानाम् अन्वेषणं, आत्मसुधारार्थं प्रयत्नः
न्यूचीनस्य स्थापनायाः आरम्भे पाश्चात्त्यदेशाः चीनदेशे सैन्यं आर्थिकं च नाकाबन्दीम् अकुर्वन् न्यूचीनस्य विदेशव्यापारस्य आरम्भः कठिनः अभवत् ततः परं महती प्रगतिः अभवत् ।
एकल-उत्पाद-अर्थव्यवस्थायाः, नियोजित-आर्थिक-व्यवस्थायाः च आधारेण चीन-देशेन एकीकृत-राज्य-प्रबन्धनस्य, राज्य-स्वामित्व-विदेश-व्यापार-उद्यमानां च मुख्य-सञ्चालन-संस्थानां रूपेण अत्यन्तं केन्द्रीकृत-विदेश-व्यापार-नियोजन-प्रबन्धन-प्रणाली स्थापिता अस्ति पाश्चात्यदेशानां "नाकाबन्दी-नाकाबन्दी" भङ्गयितुं परिश्रमं कुर्वन् चीनदेशः सक्रियरूपेण अन्तर्राष्ट्रीयजन-जन-आदान-प्रदानं कृतवान्, पाश्चात्य-विकसित-विकासशील-देशैः सह व्यापारस्य विस्तारं च कृतवान्
१९५० तः १९७८ पर्यन्तं चीनदेशस्य कुलवस्तूनाम् आयातनिर्यासः १.१३५ अब्ज अमेरिकीडॉलरतः २०.६३८ अब्ज अमेरिकीडॉलर् यावत् वर्धितः, यत् १७.२ गुणाधिकम् अभवत् । तेषु निर्यातः ५५२ मिलियन अमेरिकी डॉलरतः ९.७४५ अमेरिकी डॉलरपर्यन्तं वर्धितः, आयातः ५८३ मिलियन अमेरिकी डॉलरतः १०.८९३ अमेरिकी डॉलरपर्यन्तं वर्धितः, १७.७ गुणाधिकः १९५६ तमे वर्षे चीनदेशे प्रथमवारं व्यापाराधिशेषः अभवत्, येन तस्य दीर्घकालीनव्यापारघातस्य स्थितिः विपर्यस्तः अभवत् । परन्तु अस्मिन् काले चीनस्य अर्थव्यवस्था सामान्यतया तुल्यकालिकरूपेण बन्दावस्थायां आसीत्, मालव्यापारः मुख्यतया योजनायाः आवश्यकतानुसारं राज्यस्य केन्द्रीकृतव्यवस्थायाः अन्तर्गतं भवति स्म, आयातनिर्यातश्च सर्वदा निम्नस्तरस्य मध्ये भ्रमति स्म
१९७८ तमे वर्षे सुधारस्य वसन्तवायुः उद्घाटितः च विदेशव्यापारस्य एकाधिकारः भग्नः अभवत् । चीनदेशः स्वतन्त्रविदेशव्यापारप्रबन्धनव्यवस्थां मुक्तप्रतिस्पर्धाव्यवस्थां च उद्घाटयितुं सक्रियरूपेण निर्मातुं च स्वप्रयत्नाः वर्धयति यत् वैश्वीकरणस्य विकासेन समाजवादीबाजारआर्थिकव्यवस्थायाः च अनुरूपं भवति। विनिर्माण उद्यमाः, विदेशीयनिवेशिताः उद्यमाः, विविधाः उदयमानाः उद्यमाः च निरन्तरं उद्भवन्ति, येन विदेशीयव्यापारस्य प्रतिमानं भवति यस्मिन् "शतपुष्पाणि पुष्पितानि" भवन्ति स्वस्य कारक-एण्डोमेण्ट्-लाभानां उपरि अवलम्ब्य चीनीय-विदेश-व्यापार-उद्यमाः श्रम-व्यवस्थायाः मूल्य-शृङ्खला-व्यवस्थायाः वैश्विक-औद्योगिक-विभागे सक्रियरूपेण एकीकृताः, प्रसंस्करण-व्यापारस्य सशक्ततया विकासं कृतवन्तः, विदेशीय-व्यापारस्य परिमाणं च तीव्रगत्या वर्धितः अस्ति
१९७८ तः २०१८ पर्यन्तं चीनदेशस्य मालस्य आयातनिर्यातयोः वृद्धिः प्रायः २०० गुणा अभवत्, यत्र औसतवार्षिकवृद्धिः १४.५% अभवत् । सुधारस्य उद्घाटनस्य च अनन्तरं प्रथमे दशके चीनस्य सञ्चित आयातनिर्यातमात्रा ५९९.८ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् १९५० तः १९७७ पर्यन्तं २८ वर्षेषु सञ्चित आयातनिर्यातमात्रायाः चतुर्गुणाधिकं भवति, यत्र औसतवार्षिकवृद्धिः १७.४% अभवत् १९९४, १९९७, २००० तमे वर्षे चीनस्य आयातनिर्यातस्य परिमाणं क्रमशः २०० अरब अमेरिकीडॉलर्, ३०० अरब अमेरिकीडॉलर्, ४०० अरब अमेरिकीडॉलर् च अतिक्रान्तम् ।
विश्वव्यापारसङ्गठने (wto) सम्मिलितस्य अनन्तरं चीनस्य विदेशव्यापारस्य विशालक्षमता मुक्ता अस्ति । २००४ तमे वर्षे चीनदेशस्य कुलवस्तूनाम् आयातनिर्यासः प्रथमवारं १ खरब अमेरिकीडॉलर् अतिक्रान्तवान् । २००९ तमे वर्षे चीनदेशस्य निर्यातस्य परिमाणं १.२०१६१ अब्ज अमेरिकीडॉलर् यावत् अभवत्, येन सः विश्वस्य बृहत्तमः निर्यातकः देशः अभवत् । २०१३ तमे वर्षे चीनदेशस्य कुलवस्तूनाम् आयातनिर्यासः ४ खरब अमेरिकीडॉलरस्य चिह्नं अतिक्रान्तवान्, यत् प्रथमवारं अमेरिकादेशं अतिक्रम्य मालव्यापारे विश्वस्य बृहत्तमः देशः अभवत् खरब अमेरिकीडॉलर् तथा आयातस्य मात्रा १.९५ खरब अमेरिकी डॉलर आसीत् । शताधिकवर्षेभ्यः परं प्रथमवारं यत् कश्चन विकासशीलः देशः मालस्य विषये विश्वस्य व्यापारविजेता अभवत्, एतत् चीनस्य विदेशव्यापारविकासे अपि ऐतिहासिकं उपलब्धिः अस्ति तथा च चीनस्य मुक्त अर्थव्यवस्थायाः विकासे महत्त्वपूर्णं माइलस्टोन् अस्ति।
अस्मिन् काले विदेशव्यापारक्षेत्रे चीनस्य प्रमुखनीतयः उपायाः च न केवलं चीनस्य विश्वव्यापारसंस्थायाः सदस्यतायाः समक्षं स्थापितानां चुनौतीनां प्रभावीरूपेण प्रतिक्रियां दत्तवन्तः, उद्घाटनं आर्थिकवृद्धिं च प्रवर्धितवन्तः, समग्रराष्ट्रीयशक्तिं च वर्धितवन्तः, अपितु महत्त्वपूर्णां समर्थनभूमिकां अपि निर्वहन्ति स्म अन्तर्राष्ट्रीयवित्तीयसंकटस्य प्रतिक्रियायां आरएमबी "बहिः गमनम्" इत्यस्य समर्थनं दत्त्वा ठोसः आधारः स्थापितः अस्ति । एतेषु उपायासु अन्तर्भवन्ति: २००४ तमे वर्षे जनवरीमासे प्रथमे दिनाङ्के चीनदेशेन नूतनं निर्यातकरछूटतन्त्रं पूर्णतया कार्यान्वितं तथा च तस्मिन् एव वर्षे जुलैमासस्य प्रथमदिनाङ्के जनगणराज्यस्य विदेशव्यापारकानूनस्य नूतनसंस्करणं कृतम् of china was adopted and implemented, with significant content increased, यत्र विदेशव्यापारस्य संचालनाधिकारः, व्यापारानुसन्धानं, व्यापारोपचाराः, बौद्धिकसम्पत्त्याः अधिकाराः, विदेशीयव्यापारव्यवस्था, विदेशीयव्यापारदण्डाः अन्ये च पक्षाः 21 जुलाई, 2005 दिनाङ्के आरएमबी-विनिमयदरसुधारः आरएमबी विनिमयदरनिर्माणतन्त्रं सुधारयितुम् आरब्धम् आसीत्, एकस्मिन् अमेरिकी-डॉलरे केन्द्रीकरणस्य स्थाने वयं विपण्य-आपूर्ति-माङ्ग-आधारितं प्रबन्धितं प्लवमान-विनिमय-दर-प्रणालीं कार्यान्विष्यामः, मुद्राणां टोकरीयाः सन्दर्भेण च समायोजितवती |.
अग्रे गत्वा एकत्र दूरं गच्छन्तु
यथा यथा चीनदेशः अग्रे गच्छति तथा तथा तस्य प्रमुखव्यापारराष्ट्रत्वस्य मार्गः अधिकाधिकं स्थिरः विस्तृतः च भवति ।
चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं दलस्य केन्द्रीयसमित्या नूतनविकाससंकल्पना स्थापिता, सक्रियरूपेण अन्वेषणानाम् कार्याणां च श्रृङ्खलायाः माध्यमेन उच्चस्तरीयं मुक्त आर्थिकव्यवस्थां निर्मितवती, अधिकसक्रिय उद्घाटन-रणनीतिं कार्यान्वितम्, विदेशव्यापारस्पर्धायां नूतनलाभानां संवर्धनं त्वरितवान्, तथा च प्रमुखव्यापारदेशः अभवत् । चीनस्य साम्यवादीदलस्य १९ तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिवेदने "चीनीलक्षणयुक्तसमाजवादः नूतनयुगे प्रविष्टः" इति प्रमुखं निर्णयं कृत्वा "सशक्तव्यापारदेशस्य निर्माणं त्वरयितुं" महत्त्वपूर्णं कार्यं नियोजितवान् फलतः चीनदेशस्य व्यापारशक्तिनिर्माणं त्वरितप्रक्रियायां प्रविष्टम् अस्ति ।
अस्मिन् स्तरे चीनदेशेन विदेशीयव्यापारस्य विकासस्य समर्थनार्थं क्रमशः अनेकाः नीतिदस्तावेजाः जारीकृताः, येषु विदेशव्यापारक्षेत्रे आपूर्तिपक्षीयसंरचनात्मकसुधारं गभीरं कर्तुं केन्द्रितम् अस्ति, "पञ्च अनुकूलनानि" "त्रयः निर्माणानि" च ठोसरूपेण उन्नतिं कृत्वा तथा च विदेशव्यापारस्य नवीनस्वरूपाणां प्रतिमानानाञ्च सक्रियरूपेण संवर्धनं प्रसंस्करणव्यापारस्य अभिनवविकासं प्रवर्धयितुं, व्यापारसुविधायाः स्तरं सुधारयितुम्, चीनस्य बृहत्व्यापारदेशात् शक्तिशालीव्यापारदेशे परिवर्तनं च प्रवर्धयितुं। विदेशव्यापारव्यवस्थानां तन्त्राणां च सुधारः गभीरतया उन्नतः अस्ति, मार्गदर्शने, पर्यवेक्षणे, सेवादिषु तन्त्रेषु च नवीनविकासाः निरन्तरं प्राप्ताः सन्ति
२०१९ तमस्य वर्षस्य नवम्बर्-मासस्य २९ दिनाङ्के "व्यापारस्य उच्चगुणवत्ता-विकासस्य प्रवर्धनस्य मार्गदर्शक-मतानि" तेषु अन्यतमम् अस्ति । नव प्रमुखपक्षेषु कुलम् ३४ उपायानां सह मतं व्यवस्थितरूपेण उच्चगुणवत्तायुक्तव्यापारविकासाय सूचकानाम्, नीतीनां, सांख्यिकीनां, कार्यप्रदर्शनमूल्यांकनप्रणालीनां च स्थापनायाः प्रस्तावः अस्ति तस्य वर्षस्य अन्ते वाणिज्यमन्त्रालयसहिताः १३ विभागाः संयुक्तरूपेण सीमापारं ई-वाणिज्यस्य खुदरा आयातितवस्तूनाम् सूचीं समायोजयितुं विस्तारयितुं च दस्तावेजं जारीकृतवन्तः "सीमापार-ई-वाणिज्य-खुदरा-आयातित-वस्तूनाम् सूची (2019 संस्करण)" इत्यस्य कार्यान्वयनेन न केवलं घरेलुनिवासिनां शॉपिंग-विकल्पाः समृद्धाः भवन्ति, अपितु केषाञ्चन विद्यमान-वस्तूनाम् अनुकूलनं भवति, यत् पारस्य स्वस्थ-विकासस्य प्रवर्धनार्थं महत् महत्त्वं वर्तते -सीमा ई-वाणिज्य खुदरा आयातः विदेशीयव्यापारस्य कृते नूतनं गतिं वर्धयितुं च महत्त्वपूर्णः अर्थः।
२०१३ तः २०२३ पर्यन्तं चीनस्य कुलवस्तूनाम् आयातनिर्यातयोः वृद्धिः ४.०% औसतवार्षिकदरेण अभवत्, यत् तस्मिन् एव काले मालस्य औसतवैश्विकव्यापारात् १.६ प्रतिशताङ्कं द्रुततरम् आसीत् मालवस्तूनाम् कुलआयातनिर्यातयोः अन्तर्राष्ट्रीयविपण्यभागः १९७८ तमे वर्षे १% तः न्यूनः आसीत्, २०२३ तमे वर्षे १२.४% यावत् वर्धितः, सप्तवर्षेभ्यः क्रमशः मालव्यापारे विश्वस्य बृहत्तमे प्रथमस्थाने अस्ति
तेषु चीनस्य कुलम् आयातं निर्यातं च २०१८ तमे वर्षे ३० खरब युआन् अतिक्रान्तम्, २०२२ तमे वर्षे च ४० खरब युआन् अधिकं भविष्यति । अस्मिन् वर्षे प्रथमं चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शनं शाङ्घाई-नगरे सफलतया आयोजितम् । अन्तर्राष्ट्रीयव्यापारस्य इतिहासे एतत् अग्रणीकार्यं विश्वं दर्शयति यत् चीनस्य स्वस्य उद्घाटनस्य विस्तारार्थं दृढनिश्चयं विश्वासं च चीनदेशेन वैश्विकसहकार्यस्य व्यापारविकासस्य च विशालमञ्चस्य निर्माणस्य उपक्रमः कृतः, तथा च सक्रियरूपेण स्वस्य घरेलुविपण्यं विश्वस्य कृते उद्घाटितम्। एतेन न केवलं चीनस्य व्यापारस्य सन्तुलितं सशक्तं च विकासं भवति, अपितु वैश्विकव्यापारस्य अवसराः अपि प्राप्यन्ते।
तत्सह, एकः प्रमुखः विदेशीयव्यापारदेशः इति नाम्ना चीनदेशः अन्तर्राष्ट्रीय-आर्थिक-व्यापार-सम्बन्धेषु अन्तर्राष्ट्रीय-समुदाये च अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति, प्रमुखदेशत्वेन च तस्य भूमिका अधिकाधिकं प्रमुखा अभवत् - बहुपक्षीय-व्यापार-व्यवस्थायाः आर्थिक-व्यवस्थायाः च दृढतया समर्थनं कुर्वन् | वैश्वीकरणम्, तथा च अधिकमुक्तवृत्त्या सह पूर्णतया एकीकृत्य विश्वस्य आर्थिकव्यवस्थायां चीनस्य अति-बृहत्-परिमाणस्य विपण्यं निष्कपटतया बहिः जगति उद्घाटितम् अस्ति तथा अन्तर्राष्ट्रीयव्यापारव्यवस्थायाः अधिकसुष्ठु विकासाय नेतृत्वं करोति।
अद्यत्वे चीनदेशस्य २३० तः अधिकाः आर्थिकव्यापारसाझेदाराः सन्ति तथा च विश्वस्य १४० तः अधिकानां देशानाम् क्षेत्राणां च मुख्यव्यापारसाझेदाराः सन्ति व्यापक आर्थिकसाझेदारी (rcep) इत्यस्य विस्तारः निरन्तरं भवति । मुक्तव्यापारसाझेदारानाम् संख्या २९ यावत् वर्धिता अस्ति, मुक्तव्यापारसाझेदारैः सह व्यापारस्य परिमाणं कुलविदेशव्यापारस्य १/३ अधिकं भागं भवति । एतेषां चीनस्य विदेशव्यापारस्य कृते पर्याप्तः विश्वासः प्राप्तः यत् सः निरन्तरं “निरंतरं वर्धते” ।
विश्वव्यापारसंस्थायाः सुधारे गहनभागित्वस्य माध्यमेन चीनेन चीनस्य योजनाः बहुवारं प्रस्ताविताः, विंशतिसमूहस्य (जी-२०), एशिया-प्रशांत-आर्थिकसहकारस्य (एपेक), ब्रिक्स्, एससीओ इत्यादीनां अन्तर्गतं अनेकानाम् आर्थिकव्यापारपरिणामानां प्राप्तिं प्रवर्धितवान् mechanisms, and jointly released them with many countrys "डिजिटल अर्थव्यवस्थायाः हरितविकासस्य च कृते अन्तर्राष्ट्रीयआर्थिकव्यापारसहकार्यरूपरेखापरिकल्पना" सक्रियरूपेण "अन्तर-प्रशांतसाझेदारीस्य कृते व्यापकप्रगतिशीलसमझौते" (cptpp) तथा "डिजिटल अर्थव्यवस्थासाझेदारीसमझौते" सम्मिलितुं प्रवर्धयति " (depa), तथा च अस्मिन् एव दिशि अधिकं सहकार्यं प्राप्तवान्। व्यापारिकसाझेदाराः, अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमानां क्षेत्रे तेषां स्वरः, प्रभावः च निरन्तरं वर्धते।
"मृदुः कठिनः च" पर्याप्तसुवर्णसामग्रीयुक्तः
अन्तर्राष्ट्रीयव्यापारस्य “मृदुशक्तिः” महत्त्वपूर्णघटकत्वेन सेवासु व्यापारस्य भूमिकां न्यूनीकर्तुं न शक्यते । सांख्यिकी दर्शयति यत् चीनस्य कुलसेवाआयातनिर्यातस्य परिमाणं १९८२ तमे वर्षे ४.६९ अरब अमेरिकीडॉलर् तः २०२३ तमे वर्षे ९३३.१ अब्ज अमेरिकीडॉलर् यावत् वर्धितम्, यस्य औसतवार्षिकवृद्धिः १३.८% अस्ति, तस्य वैश्विकक्रमाङ्कनं ३४ तः चतुर्थं यावत् वर्धितम् अस्ति
सुधारस्य उद्घाटनस्य च पूर्वं चीनस्य सेवाव्यापारः चीनदेशं प्रति विदेशीयतकनीकीसहायतायाः पर्यटनसेवानां च अल्पमात्रायां सीमितः आसीत् सुधारस्य उद्घाटनस्य च अनन्तरं चीनदेशः सेवाउद्योगस्य आधारं निरन्तरं सुदृढं कृतवान्, सेवाक्षेत्रस्य उद्घाटनस्य निरन्तरं प्रचारं कृतवान्, सेवाव्यापारे च उत्तमविकासगतिं निर्वाहितवान् चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं चीनदेशेन सेवाउद्योगस्य उद्घाटनस्य विस्तारार्थं व्यापकपायलटपरियोजनानि सक्रियरूपेण कृतवन्तः, सेवासु व्यापारस्य अभिनवविकासाय प्रायोगिकपरियोजनानि व्यापकरूपेण गभीराणि कृतवन्तः, व्यापाराय अन्तर्राष्ट्रीयविनिमयमञ्चं निर्मितवान् सेवाव्यापारस्य अन्तर्राष्ट्रीयमेलाद्वारा सेवासु, सेवाव्यापारस्य उच्चगुणवत्तायुक्तविकासाय च प्रयत्नः कृतः
चीनस्य सेवाव्यापारस्य विकासवेगः वैश्विकस्तरस्य अपेक्षया द्रुततरः अस्ति, तथा च सेवाव्यापारस्य वैश्विकव्यापारस्य विकासाय अपि प्रबलं गतिं प्रदत्तवती अस्ति १९८३ तः २०२३ पर्यन्तं चीनस्य कुलसेवाआयातनिर्यातयोः औसतवार्षिकवृद्धिदरः वैश्विकसरासरीवृद्धिदरात् ६.५ प्रतिशताङ्काधिकः आसीत्, कुलवैश्विकसेवाव्यापारे तस्य अनुपातः च निरन्तरं वर्धमानः २०१४ तमे वर्षे चीनस्य कुलसेवाआयातनिर्यातयोः कुलवैश्विकसेवाव्यापारस्य ६.३% भागः आसीत्, यत् १९८२ तमे वर्षे ०.६% आसीत्, वैश्विकसेवाव्यापारे तस्य श्रेणी १९८२ तमे वर्षे ३४तमस्थानात् द्वितीयस्थानपर्यन्तं कूर्दितवान्, येन तस्य वैश्विकसेवाक्रमाङ्कनं क्रमशः ९ यावत् निर्वाहितम् वर्षाणि।2023 तमे वर्षे विश्वे द्वितीयस्य बृहत्तमस्य व्यापारिकदेशस्य स्थितिः;
चीनस्य सेवाव्यापारः न केवलं परिमाणेन विस्तारं कुर्वन् स्वस्य संरचनायाः अनुकूलनं उन्नयनं च निरन्तरं कुर्वन् अस्ति, अपितु मूल्यशृङ्खलायाः उच्चान्तं प्रति अपि निरन्तरं गच्छति। १९८० तमे दशके चीनस्य कुलसेवानां आयातनिर्यातयोः परिवहनादिपारम्परिकसेवानां औसतभागः ८०% अधिकः आसीत् । ततः परं क्रमेण एषः अनुपातः न्यूनः अभवत्, परन्तु अद्यापि ५०% उपरि एव अस्ति । अद्यत्वे सेवानां कुल आयातनिर्यातयोः परिवहनसेवानां अनुपातः १९८२ तमे वर्षे ५१.६% तः २०२३ तमे वर्षे २७.७% यावत् न्यूनीकृतः, यात्रासेवानां अनुपातः १९८२ तमे वर्षे १९.४% तः २०२३ तमे वर्षे २२.६% यावत् वर्धितः, पारम्परिकः अभवत् चीनी सेवाव्यापारस्य द्वौ स्तम्भक्षेत्रौ।
अतः अपि अधिकं आनन्ददायकं यत् चीनस्य सेवा-उद्योगस्य उद्घाटनस्य व्याप्तेः निरन्तरविस्तारेण सेवाक्षेत्रे अन्तर्राष्ट्रीयसहकार्यस्य निरन्तरं गभीरता च वित्तं, बीमा, दूरसञ्चारः, संस्कृतिः, शिक्षा च इत्यादयः ज्ञान-प्रधानः सेवाव्यापारः तथा प्रबन्धनपरामर्शस्य तीव्रगत्या विकासः अभवत् कुलनिर्यातस्य अनुपातः वर्धमानः अस्ति । अन्तिमेषु वर्षेषु बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग्, इन्टरनेट् आफ् थिंग्स, आर्टिफिशियल इन्टेलिजेन्स् इत्यादीनां प्रौद्योगिकीनां कारणेन नवीनतायाः त्वरितता अभवत्, सेवाव्यापारस्य डिजिटलरूपान्तरणं च त्वरितम् अभवत्, येन ज्ञान-गहन-सेवाव्यापारस्य विकास-स्थानं अधिकं विस्तारितम्
१९८२ तः २०२३ पर्यन्तं चीनदेशस्य ज्ञान-प्रधानसेवानां आयातनिर्यात-मात्रा १.०१ अब्ज-अमेरिकीय-डॉलर्-तः ३८.५ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं वर्धिता, यत्र औसतवार्षिकवृद्धिः १५.६% अभवत्, यत् पारम्परिकसेवाव्यापारापेक्षया २.७ प्रतिशताङ्कं द्रुततरम् अस्ति १९८० तमे १९९० तमे दशके ज्ञानप्रधानसेवाव्यापारस्य अनुपातः २००० तः २०१९ पर्यन्तं सरासरी अनुपातः ३२.५% यावत् वर्धितः, २०२० तः २०२३ पर्यन्तं ४२.९% यावत् वर्धितः
एतेषां उपलब्धीनां उपलब्धिः अन्तिमेषु वर्षेषु सेवाव्यापारस्य विकासे राष्ट्रियस्तरस्य केन्द्रीकरणात् अविभाज्यम् अस्ति, तथैव वाणिज्यमन्त्रालयस्य सेवाव्यापारं सशक्तव्यापारराष्ट्रस्य महत्त्वपूर्णं भागं इति मन्यते, उच्चगुणवत्तायुक्तविकासस्य प्रबलतया प्रवर्धनं करोति सेवाव्यापारस्य, नवीनपरिहारस्य श्रृङ्खलायाः आरम्भः च। प्रणालीषु तन्त्रेषु च सुधारं कृत्वा, मुक्तमञ्चानां निर्माणं कृत्वा, सेवानां व्यापाराय अभिनवविकासपायलटानां चयनं कृत्वा देशे सर्वत्र १५० तः अधिकानां पायलट्-अनुभवानाम्, प्रकरणानाम् च प्रचारं कृत्वा, १३ राष्ट्रियसांस्कृतिकनिर्यात-आधारानाम् चयनं कृत्वा, ३१ पारम्परिक-चीनी-चिकित्सासेवानिर्यात-आधारानाम् द्वौ बैचौ च इत्यादिभिः ., सेवासु उच्चगुणवत्तायुक्तव्यापारः प्राप्तः अस्ति विकासः अन्तर्राष्ट्रीयसहकार्यतन्त्रेषु च निरन्तरं सुधारः भवति।
२०२४ तमस्य वर्षस्य सितम्बरमासे "उच्चस्तरस्य मुक्ततायाः सह सेवाव्यापारस्य उच्चगुणवत्ताविकासस्य प्रवर्धनविषये मताः" इति प्रकाशितम् । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य अनन्तरं विदेशव्यापारक्षेत्रे राज्यपरिषद्द्वारा निर्गतस्य महत्त्वपूर्णस्य नीतिदस्तावेजस्य रूपेण रायाः सेवाव्यापारस्य उच्चगुणवत्तायुक्तविकासाय व्यापकं व्यवस्थितं च व्यवस्थां कुर्वन्ति नवीनस्थितेः अन्तर्गतम् ।
चीनस्य विदेशव्यापारस्य उपलब्धयः विश्वव्यापीं ध्यानं आकर्षितवन्तः, राष्ट्रिय-अर्थव्यवस्थायाः समाजस्य च विकासे, अन्तर्राष्ट्रीय-स्थितेः सुधारणे च महत् योगदानं दत्तवन्तः ७५ वर्षाणां परिश्रमस्य परिश्रमस्य च अनन्तरं चीनस्य उद्घाटनस्य अवधारणा अधिकाधिकं दृढा अभवत्, विश्वस्य आर्थिकव्यवस्थायां तस्य एकीकरणं अधिकाधिकं गहनं जातम्, उच्चगुणवत्तायुक्तं विदेशव्यापारव्यापारशक्तिं विकसितुं चीनस्य महत्त्वाकांक्षी लक्ष्यं च स्पष्टतरं जातम् अस्ति तथा च शीघ्रतरम्।
■अस्माकं संवाददाता लियू ज़िन्