2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे दिने ग्वाङ्गझौ-नगरस्य लिवान-मण्डले एकस्मिन् अचल-सम्पत्-विक्रय-कार्यालये नागरिकाः परामर्शार्थं स्थले एव आसन् । xie hongda इत्यस्य चित्रम्
२६ सितम्बर् दिनाङ्के आयोजितायां राजनैतिकब्यूरो-समित्या “अचल-सम्पत्-विपण्यस्य पतनं त्यक्त्वा स्थिरीकरणाय प्रचारः आवश्यकः” तथा च “जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं च” इति सीपीसी केन्द्रीयसमितेः राजनीतिकब्यूरोसभायाः भावनां कार्यान्वितं कृत्वा ग्वाङ्गडोङ्गप्रान्तस्य ग्वाङ्गझौनगरे ३० सितम्बरतः नगरे आवासक्रयणार्थं गृहेषु विविधाः क्रयप्रतिबन्धनीतयः रद्दाः कृताः, येन प्रथमस्तरस्य नगरः अभवत् यः मासे क्रयप्रतिबन्धात् निवृत्तः अभवत् निकटभविष्यत् ।
अक्टोबर्-मासस्य प्रथमे दिने संवाददातारः ग्वाङ्गझौ-नगरस्य अनेकविक्रयकार्यालयाः गत्वा नीतेः विषये विभिन्नपक्षेभ्यः प्रतिक्रियाः ज्ञातवन्तः ।
प्रातःकाले गुआंगझौ-नगरस्य लिवान-मण्डले स्थितस्य वैन्के·आदर्श-पुष्प-भूमि-लैङ्गटिङ्ग्-रियल-एस्टेट्-इत्यस्य विक्रय-कार्यालयस्य विक्रय-प्रबन्धकः ज़ी होङ्गडा-महोदयः व्यस्तः अभवत्, विक्रय-कार्यालये प्रायः केवलं १० वादने एव जनाः आगच्छन्ति, परन्तु अद्यत्वे बहवः ९ वादने जनाः आगतवन्तः। अपराह्णे १:३० वादनपर्यन्तं १० अधिकान् ग्राहकसमूहान् प्राप्तस्य ज़ी होङ्गडा इत्यस्य मध्याह्नभोजनस्य कतिपयानि दंशानि ग्रहीतुं समयः प्राप्तः ।
"गतदिनेषु गृहं द्रष्टुं आगतानां जनानां संख्या दुगुणा अभवत्" इति ज़ी होङ्गडा अवदत् "कालमेव गृहं द्रष्टुं आगतानां ग्राहकानाम् १५० समूहाः आसन्, १५ यूनिट् विक्रीताः च। अद्य... राष्ट्रदिवसस्य अवकाशस्य प्रथमदिने, अपि च अधिकाः ग्राहकाः "अधिकाः" आगताः।
चेन् महोदयः कार्यस्थापनस्य कारणेन गुआङ्गझौ-नगरम् आगत्य एकं लघु अपार्टमेण्टं क्रेतुं इच्छति स्म । पूर्वं सामाजिकसुरक्षां दातुं पर्याप्तः समयः नासीत्, परन्तु अस्मिन् समये क्रयणप्रतिबन्धाः शिथिलाः अभवन्, सः यथाशीघ्रं परामर्शं कर्तुं आगतः, "भविष्यत्काले अहं ग्वाङ्गझौ-नगरे निवसन् भविष्यामि, अधिकं स्थिरं निवासस्थानं भविष्यति इति आशां कुर्वन् " " .
नीतिसमायोजनेन ग्राहकानाम् अधिकानि अवसरानि प्रदत्तानि येषां केवलं आवश्यकता वर्तते, येषां ग्राहकानाम् सुधारस्य आवश्यकता वर्तते ते "तत् क्रेतुं" सज्जाः सन्ति ।
गुआंगझू-मण्डलस्य हैझू-मण्डले पाझोउ-भूखण्डे स्थितस्य गुआंगझू-मेट्रो-रियल-एस्टेट्·लॉन्गजिंगताई-रियल-एस्टेट्-इत्यस्य मॉडल-कक्षे सुश्री वू तस्याः परिवारः च विक्रय-कर्मचारिणां मार्गदर्शनेन १९० वर्गमीटर्-परिमितस्य मॉडल-कक्षस्य भ्रमणं कुर्वन्तः आसन् दक्षिणे तलतः छतपर्यन्तं खिडकयः, भवन्तः हाइझु आर्द्रभूमिं द्रष्टुं शक्नुवन्ति, तहखाना प्रत्यक्षतया मेट्रो लाइन् १८ इत्यनेन सह सम्बद्धः अस्ति..."
"मम द्वौ बालकौ, एकः वृद्धः च मया सह निवसतः, अतः अहं बृहत्तरं गृहं प्रति उन्नयनं कर्तुं विचारयामि यत् अस्मिन् समये अनुकूलनीतयः, यथा द्वितीयगृहेषु न्यूनानि पूर्वभुक्ति-अनुपाताः, न्यून-ऋणव्याजदराणि च, गृहक्रेतृणां भारं खलु न्यूनीकृतवन्तः।
"स्थानं, सहायकसुविधाः, अपार्टमेण्टस्य प्रकारः, विकासकस्य प्रतिष्ठा...ग्राहकाः अधुना गृहं क्रीणन्ते सति अधिकं व्यापकरूपेण विचारयन्ति, निर्णयप्रक्रिया अपि अतीव सावधानाः सन्ति, लॉन्गजिंगताई परियोजनायाः उपमहाप्रबन्धकः झेङ्ग होङ्गकै इत्यनेन उक्तं यत् विगतदिनद्वये गृहाणि पश्यन्तः जनाः पूर्वस्य तुलने महतीं वृद्धिं प्राप्तवन्तः १, तस्मिन् दिने आगन्तुकानां १०८ समूहाः आसन्, ४ यूनिट् विक्रीताः च ।
"अनुकूलनीतिभिः गृहक्रेतृणां विश्वासः सुदृढः अभवत्, तथा च राष्ट्रियदिवसस्य अवकाशस्य योजनेन सद्यःकाले पृच्छा, पृच्छा, विक्रयसूचकाः च महतीं वृद्धिं प्राप्तवन्तः।
नीतिसमायोजनेन आनितं संचरणप्रभावं बहवः अचलसम्पत्-अभ्यासकारिणः अपि स्पष्टतया अनुभवन्ति । गुआङ्गझौ बेइके होम सर्च इत्यस्य विपणनप्रबन्धकः यू ज़िकियाङ्गः अवदत् यत् न केवलं नूतनगृहविपण्ये सुधारः अभवत्, अपितु सेकेण्डहैण्ड् होम्स् इत्यस्य परामर्शस्य लेनदेनस्य च मूल्येषु अपि उष्णता अभवत्।
गुआंगझौ सामाजिकविज्ञानस्य अकादमीयाः अर्थशास्त्रसंस्थायाः निदेशकः ओउ जियाङ्गबो इत्यस्य मतं यत् क्रयप्रतिबन्धनीतिषु शिथिलता विपण्यविश्वासं अपेक्षां च वर्धयितुं साहाय्यं करिष्यति, तथा च विपण्यं तलतः बहिः गन्तुं निरन्तरं विकासं च करिष्यति। केन्द्रीयनगराणि तथा मध्यनगरीयक्षेत्राणि अधिकं आशावादी भविष्यस्य आरम्भं करिष्यन्ति।" विपण्यस्थितयः। तत्सह, नीतिसमायोजनेन अचलसम्पत्विकासप्रतिमानानाम् परिवर्तनं अपि प्रवर्धितं भविष्यति। ब्राण्ड, प्रबन्धन, सेवा इत्यादीनां कारकानाम् महत्त्वं भविष्यति अधिकं प्रकाशितं, तथा च विपण्यप्रतियोगितायां भागं ग्रहीतुं अधिकं 'सघनसंवर्धनम्' आवश्यकम्।