समाचारं

अहं b&b इत्यत्र स्थित्वा गुप्तरूपेण छायाचित्रं गृहीतवान्, मम उत्तरदायित्वं कथं भवेत्?

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं कोऽपि एतादृशस्य किमपि वस्तुनः शिकारः भवितुम् अर्हति ।

ब्लोगर "shadows don't lie" वातानुकूलननलिकायां स्थापितं कॅमेरा (वीडियो स्क्रीनशॉट्) परीक्षते।

अद्यैव एकः ब्लोगरः एकं भिडियो स्थापितवान् यत् हेबेई-प्रान्तस्य शिजियाझुआङ्ग-नगरस्य सिन्हुआ-मण्डले अनेकेषु b&b-स्थानेषु बहुविध-गुप्त-कैमरा-इत्येतत् प्राप्तम्। ब्लोगरस्य विडियो रिकार्डिङ्ग् इत्यस्य अनुसारं पिनहोल् कॅमेरा वातानुकूलनवेण्ट् डक्ट् इत्यत्र स्थापितः श्वेतपट्टिकायां वेष्टितः च आसीत् । होटेल-कक्षे द्वौ बालिकाः स्थितौ आस्ताम्, बालिकानां सहमतिम् आदाय तौ होटेल-कक्षं प्रविश्य हस्तेषु स्थापितानां अन्वेषण-उपकरणानाम् उपयोगेन पिनहोल्-कॅमेरा-यंत्रं सम्यक् अन्वेषितवन्तौ ब्लोगरः तस्मिन् भिडियोमध्ये अवदत् यत् चलच्चित्रनिर्माणप्रक्रियायां सः बी एण्ड बी-सञ्चालकेन अन्यैः च परितः, अपमानितः, ताडितः च अभवत् ।

तस्य प्रतिक्रियारूपेण २४ सितम्बर् दिनाङ्कस्य सायं शिजियाझुआङ्गनगरीयजनसुरक्षाब्यूरो इत्यस्य सिन्हुआशाखाया पुलिससूचनाप्रतिवेदनं जारीकृत्य उक्तं यत्, चोरीकृत्य, छायाचित्रणार्थं च विशेषसाधनानाम् अवैधरूपेण उपयोगं कर्तुं शङ्किताः त्रयः अपि संदिग्धाः गृहीताः, आपराधिकप्रवर्तनपरिहाराः च कृताः कानूनानुसारं जनव्यवस्थां बाधितवन्तः त्रयः उल्लङ्घकाः कानूनानुसारं जनसुरक्षादण्डस्य अधीनाः आसन्।

b&b संचालकाः दोषी सन्ति

होटेलेषु तथा बी एण्ड बीषु पिनहोलकैमरास्थापनेन अतिथिनां गोपनीयताधिकारस्य गम्भीररूपेण उल्लङ्घनं कृतम् अस्ति पीडिताः सिविलमुकदमानां माध्यमेन मानसिकक्षतिपूर्तिसहितं नागरिकदायित्वं वहितुं उत्तरदायी व्यक्तिं वक्तुं शक्नुवन्ति।

यदि गुप्तरूपेण छायाचित्रं गृहीतस्य व्यक्तिस्य परिस्थितयः गम्भीराः सन्ति तर्हि तत् आपराधिकः अपराधः अपि भवितुम् अर्हति, यत्र श्रवणार्थं, छायाचित्रणार्थं च विशेषसाधनानाम् अवैधप्रयोगस्य अपराधः, नागरिकानां व्यक्तिगतसूचनायाः उल्लङ्घनस्य अपराधः वा भवति यदि अपराधी निवासिनः निजभागानाम् अथवा निजीव्यवहारस्य छायाचित्रणं कृत्वा लाभाय सामग्रीं प्रसारयति तर्हि लाभाय अश्लीलसामग्रीणां उत्पादनं, प्रतिलिपिं, प्रकाशनं, विक्रयणं, प्रसारणं च अपराधः भवितुम् अर्हति, तस्य च नियतकालीनकारावासस्य सामना कर्तुं शक्यते , अपराधनिरोधः, नियन्त्रणं वा अपराधदण्डस्य प्रतीक्षा।

परन्तु b&b तथा होटेल-सञ्चालकानां कृते यदि तेषां व्यापार-परिसरस्य गुप्त-चित्रणं भवति तर्हि तेषां कानूनी उत्तरदायित्वं वहितुं आवश्यकता अस्ति वा?

वस्तुनिष्ठतया पूर्वं बी एण्ड बी, होटेल-कक्षेषु च कैमरा-यंत्राणि दृश्यन्ते इति बहवः घटनाः अभवन् अस्मिन् समये समाजात् अधिकं ध्यानं आकर्षितवान् इति मुख्यकारणं तदनन्तरं बी-एण्डबी-गृहेषु प्रतिक्रिया, निबन्धनं च यदा बी एण्ड बी इत्यत्र कॅमेरा आविष्कृतः तदा तत्र सम्बद्धः बी एण्ड बी संचालकः न केवलं स्वस्य त्रुटिं न स्वीकृत्य क्षमायाचनां कृतवान्, अपितु तस्य विश्वासः आसीत् यत् भिडियो प्रकाशकेन तस्य व्यवसायः प्रभावितः अभवत् अस्मिन् काले धक्कायितुं अपमानं च इत्यादीनि अतिव्यवहाराः अभवन्, यत्... जनान् अधिकं क्रुद्धं कृत्वा अन्तर्जालस्य किण्वनं प्रेरितवान् ।

यदा गुप्तचित्रकला आविष्कृतं भवति तदा संचालकस्य पूर्वज्ञानं नास्ति चेदपि "वयम् अपि शिकाराः स्मः" इति वदन् सः सर्वान् उत्तरदायित्वं परिहरितुं शक्नोति वा? नागरिकसंहितायां प्रावधानानाम् अनुसारं होटेलानां अन्यव्यापारपरिसरस्य च संचालकाः प्रबन्धकाः च यदि स्वसुरक्षाप्रतिश्रुतिदायित्वं न निर्वहन्ति, निवासिनः क्षतिं च न कुर्वन्ति तर्हि दोषदायित्वं वहन्ति। यदि अतिथिस्य क्षतिः तृतीयपक्षस्य व्यवहारेण भवति चेदपि, कानूनेन निर्धारितं यत् तृतीयपक्षः अपराधदायित्वं वहति तथापि, ये संचालकाः प्रबन्धकाः च स्वसुरक्षासंरक्षणदायित्वं न पूरयन्ति, तेषां तदनुरूपपूरकदायित्वं वहितुं आवश्यकता वर्तते अतः b&b संचालकः अतिथिभ्यः तेषां निवासार्थं सुरक्षितं वातावरणं परिस्थितयः च प्रदातुं असफलः अभवत्, अतिथिभ्यः सम्भाव्यसुरक्षासंकटानाम् उन्मूलनार्थं च यथाशक्ति प्रयत्नं कर्तुं असफलः अभवत्, तथा च कानूनानुसारं तदनुरूपं कानूनी उत्तरदायित्वं अपि वहितुं अर्हति

यद्यपि अपराधी निष्कपटः छायाचित्रकारः अस्ति तथापि b&b-सञ्चालकाः उपभोक्तृणां कृते सुरक्षा-खतराः निवारयितुं यथाशक्ति प्रयतन्ते अतिथिभ्यः स्थातुं सुरक्षितं वातावरणं निर्मातुं कानूनी दायित्वं यत् b&b-सञ्चालकाः शिरक् कर्तुं न शक्नुवन्ति; यदा गुप्तचलच्चित्रघटना भवति तदा बी एण्ड बी-सञ्चालकः न केवलं तत्क्षणमेव अतिथिभ्यः क्षमायाचनां कर्तुं अर्हति, अपितु उत्तरदायित्वं त्यक्त्वा घटनातः बहिः स्थातुं सर्वान् उपायान् प्रयत्नस्य स्थाने सक्रियरूपेण पुलिसं आहूय पुलिस-अनुसन्धानेन सह सहकार्यं कर्तुं अर्हति

होटल-उद्योग-प्रबन्धन-विभागस्य कृते अपि समये एव प्रासंगिकाः आचार-संहिताः निर्मातव्याः, येषु अतिथिभ्यः निष्कपट-कैमरा-उपकरणानाम् नियमितरूपेण जाँचः करणीयः, तेषां सॉकेट-वातानुकूलन-इत्यादीनां गुप्त-कोणानां निरीक्षणं करणीयम् स्वच्छतायाः सफाईयाश्च अतिरिक्तं, तेषां कक्षस्य निरीक्षणार्थं, स्थापितानां गुप्तकैमराणां यथाशीघ्रं पत्ताङ्गीकरणाय, उपभोक्तृणां प्रति सुरक्षादायित्वं च निर्वहणार्थं अवरक्तपरिचयसाधनानाम्, संजालसाधनपरिचययन्त्राणां इत्यादीनां उपयोगः अपि करणीयः b&bs तथा hotels कृते ये स्वदायित्वं न निर्वहन्ति, तेषां निष्क्रियतायाः दण्डाः तेषां क्रेडिट् अभिलेखेषु उद्योगप्रतिष्ठायां च प्रतिबिम्बितुं शक्यन्ते, तथा च तेषां प्रतिष्ठायाः प्रत्यक्षतया सम्बद्धाः भवितुम् अर्हन्ति केवलं गोपनीयतासंरक्षणं उद्योगस्य मानकं कृत्वा एव बी एण्ड बी होटलानि च स्वयमेव “पीडिताः” इति मन्यमानस्य दुर्बोधात् बहिः बाध्यं भवितुम् अर्हन्ति तथा च गुप्तसंकटानाम् उन्मूलनार्थं स्वस्य कानूनी दायित्वं ग्रहीतुं पहलं कर्तुं शक्नुवन्ति।

गुप्तरूपेण चलच्चित्रेषु गृहीतकैमरेषु दमनं कर्तुं पुनः पुनः प्रतिबन्धाः किमर्थं भवन्ति ?

यद्यपि कानूने नागरिक-प्रशासनिक-आपराधिक-दृष्ट्या निष्कपट-चित्रकला-विषये कठोर-प्रावधानाः सन्ति तथापि b&b-होटेल्-मध्ये निष्कपट-चित्रकला-नियन्त्रणं चिरकालात् कठिनम् अस्ति मूलकारणस्य अन्वेषणं कुर्वन् अनेके कारणानि सन्ति : प्रथमं, उपकरणविक्रयमार्गाः विस्तृताः सन्ति, तथा च स्नीक-चलच्चित्रनिर्माण-रिकार्डिङ्ग-उपकरणाः ऑनलाइन-मञ्चेषु सहजतया प्राप्यन्ते, येन क्रयणं अतीव सुलभं भवति द्वितीयं, प्रासंगिकविभागानाम् उत्तरदायित्वं, अधिकारः च न प्राप्तः स्पष्टीकृतम् अस्ति। अस्माभिः तस्य प्रबन्धनं कथं कर्तव्यम् ? एतेषां विषयाणां स्पष्टविभागः अद्यापि नास्ति, तृतीयः, प्रभावीपूर्वप्रबन्धनपरिपाटानां अभावः अस्ति, यतः चोरी-गोली-उपकरणं तुल्यकालिकरूपेण गुप्तं भवति, अपराधिनः च प्रायः "गोलीकाण्डं कृत्वा स्थानान्तरणं" इति रणनीतिं स्वीकुर्वन्ति, यावत् प्रतीक्षन्ते guests find out that their privacy has been leaked , प्रायः ते अकस्मात् तस्य विषये ज्ञायन्ते यदा प्रासंगिकाः भिडियोः अन्तर्जालस्य उपरि प्रसारिताः भवन्ति तावत् यावत् ते सार्वजनिकसुरक्षाअङ्गानाम् कृते प्रकरणस्य सूचनां ददति, तावत् प्रासंगिकं निष्कपटं चलच्चित्रनिर्माणसाधनं भवति स्म विच्छेदितः;चतुर्थः, निष्कपट-चलच्चित्रस्य वर्तमान-दण्डः चोरी-छिपे अवैध-उपयोगं निवारयितुं पर्याप्तः नास्ति, विशेष-उपकरण-चोरी-अपराधस्य आपराधिक-दण्डस्य वास्तविक-प्रकरणाः अत्यल्पाः सन्ति, तथा च एतादृशाः प्रकरणाः अधिकतया नागरिक-विवादरूपेण अथवा जनसुरक्षारूपेण निबद्धाः भवन्ति दण्डप्रकरणम् । गुप्तचित्रं गृह्णन्तः अपराधिनः प्रायः अधिकतया निरुद्धाः वा दण्डिताः वा भवन्ति, यस्य तेषु प्रभावी कानूनी निवारकप्रभावः न भवति ।

अपि च, वास्तविकतायां वयं खेदं अनुभवामः यत् प्रायः प्रत्येकं गुप्तं कॅमेरा यत् उपरि आगच्छति तत् "निवासी आविष्कारस्य" कारणं भवति । अस्य अर्थः अस्ति यत् ये बहूनां निवासिनः कॅमेरा-यंत्राणि न आविष्कृतवन्तः, तेषां प्रत्येकं चालनं अपराधिभ्यः दृश्यते, अनन्त-अन्तर्जाल-माध्यमेषु अपि प्रसारितं, अनेकेषां प्रेक्षकाणां दृष्टौ "पारदर्शकाः जनाः" भवन्ति असंख्य-निष्कपट-चलच्चित्र-घटनानां तुलने प्रासंगिक-प्रबन्धन-विभागाः अद्यापि निवासिनः अन्वेषणस्य, दण्डस्य च निष्क्रिय-पदे एव सन्ति इति भासते, यदा ते तान् आविष्करोति, एतत् स्पष्टतया जनस्य अपेक्षायाः दूरम् अस्ति |.

वर्तमान समये परिवर्तितानां निष्कपटकैमराणां ऑनलाइनविक्रयात् आरभ्य, बी एण्ड बी-होटेल्-मध्ये निष्कपट-कैमरा-स्थापनं सूचना-सङ्ग्रहणं च यावत्, निष्कपट-वीडियो-विक्रयणं यावत्, कृष्णवर्णीय-हितानाम् एकः सम्पूर्णः श्रृङ्खला निर्मितः अस्ति, यस्याः कृते प्रासंगिक-कानून-प्रवर्तन-संस्थानां आवश्यकता वर्तते to no longer simply सर्वकारेण निष्क्रियरूपेण "कानूनस्य प्रवर्तनं" कर्तव्यं तथा च निष्कपटस्य छायाचित्रणस्य कृष्णलाभशृङ्खलां "बहुशः सुधारणीयम्" तथा च "उद्धृत्य" सर्वथा अस्माकं प्रत्येकं एतादृशस्य घटनायाः शिकारः भवितुम् अर्हति।

(लेखकः चीन लोकतान्त्रिकराष्ट्रीयनिर्माणसङ्घस्य अनहुई प्रान्तीयसामाजिककानूनीसमितेः निदेशकः अस्ति तथा च बीजिंगजिंगशी (हेफेई) विधिसंस्थायाः निदेशकः अस्ति)