2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् २ दिनाङ्के वृत्तान्तःसिङ्गापुरस्य "lianhe zaobao" इति जालपुटे अक्टोबर् २ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनीयविद्युत्वाहनानां उपरि कनाडादेशस्य शुल्कवृद्धेः प्रतिक्रियारूपेण तथा च चीनीयस्य इस्पातस्य एल्युमिनियमस्य च उत्पादानाम् उपरि अतिरिक्तशुल्कं आरोपयिष्यमाणानां उत्पादानाम् अन्तिमसूचीं विमोचनस्य प्रतिक्रियारूपेण चीनस्य वाणिज्यमन्त्रालयेन अक्टोबर् २ दिनाङ्के एकं वक्तव्यं जारीकृतम् ।
चीनस्य वाणिज्यमन्त्रालयेन स्वस्य आधिकारिकजालस्थले प्रश्नोत्तररूपेण एकं वक्तव्यं प्रकाशितं यत् चीनदेशेन कनाडादेशस्य प्रासंगिकदस्तावेजानां विमोचनं लक्षितम्। किञ्चित्कालं यावत् कनाडादेशः बहुवारं वस्तुनिष्ठतथ्यानां अवहेलनां कृतवान्, अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमानाम् अवहेलनां कृतवान्, अनेकेभ्यः पक्षेभ्यः विरोधं, निवर्तनं च अवहेलितवान्, व्यक्तिगतदेशानां अनुसरणं कर्तुं आग्रहं कृतवान्, चीनदेशं दमनार्थं एकपक्षीय-उपायान् च स्वीकृतवान्
चीनस्य वाणिज्यमन्त्रालयेन कनाडादेशस्य कार्याणि विपण्य अर्थव्यवस्थायाः निष्पक्षप्रतिस्पर्धायाः च सिद्धान्तानां उल्लङ्घनं कृत्वा चीनीय-कनाडा-उद्यमानां सामान्य-आर्थिक-व्यापार-सहकार्यस्य भृशं क्षतिं जनयति, चीन-कनाडा-देशस्य आर्थिक-व्यापार-सम्बन्धेषु भृशं प्रभावं जनयति, वैश्विक-औद्योगिक-व्यापार-सम्बन्धं च बाधितं विकृतं च इति आलोचनां कृतवान् आपूर्ति श्रृङ्खला। चीनदेशः एतस्य दृढतया विरोधं करोति।
चीनस्य वाणिज्यमन्त्रालयेन अपि एतत् बोधितं यत् चीनेन कनाडादेशस्य एकपक्षीयतायाः व्यापारसंरक्षणप्रथानां च विरुद्धं विश्वव्यापारसंस्थायां मुकदमा दाखिलः, तथा च कानूनानुसारं कनाडादेशस्य प्रासंगिकप्रतिबन्धकपरिहारस्य भेदभावविरोधी अन्वेषणं प्रारब्धम्। कनाडादेशः द्विपक्षीय-आर्थिक-व्यापार-सहकार्यं तर्कसंगततया वस्तुनिष्ठतया च द्रष्टव्यः, तथ्यानां सम्मानं कुर्यात्, विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनं कुर्यात्, अपि च गलतमार्गेण अधिकं न गन्तव्यम् |. चीनदेशः चीनदेशस्य उद्यमानाम् वैधाधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति।
कनाडादेशस्य प्रधानमन्त्री ट्रुडो अगस्तमासस्य २६ दिनाङ्के घोषितवान् यत् चीनदेशस्य विद्युत्वाहनानां उपरि अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य शतप्रतिशतम् शुल्कं स्थापितं भविष्यति, चीनदेशात् आयातितानां इस्पात-एल्युमिनियम-उत्पादानाम् उपरि अपि २५% अतिरिक्तशुल्कं आरोपितं भविष्यति
कनाडादेशस्य वित्तमन्त्री फ्रीलैण्ड् इत्यनेन २४ सितम्बर् दिनाङ्के उक्तं यत् सः चीनदेशे निर्मितस्य वाहनसॉफ्टवेयरस्य उपयोगे कारमध्ये प्रतिबन्धं कर्तुं अमेरिकादेशस्य अनुसरणं कर्तुं विचारयिष्यति।
अनहुई प्रान्तस्य हेफेईनगरे सिन्कियाओ इंटेलिजेण्ट् इलेक्ट्रिक व्हीकल औद्योगिक उद्याने एनआईओ इत्यस्य द्वितीयस्य कारखाने नवीन ऊर्जावाहनस्य उत्पादनरेखायाः ९ मे दिनाङ्के गृहीतः फोटो (सिन्हुआ न्यूज एजेन्सी)