समाचारं

दैनिकम् : "कार्बन कैचर" प्रौद्योगिकी, चीनदेशः अमेरिकादेशस्य अनुसरणं करोति, जापानदेशः तृतीयस्थाने अस्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् २ दिनाङ्के वृत्तान्तःअक्टोबर्-मासस्य प्रथमदिनाङ्के "निहोन् केइजाई शिम्बुन्" इति प्रतिवेदनानुसारं जलवायुतापनस्य निवारणस्य लक्ष्यं प्राप्तुं देशाः कार्बन-कप्चर-उपयोग-भण्डारण-प्रौद्योगिक्यां (ccus) ध्यानं ददति (एषा प्रौद्योगिकी प्रत्यक्षतया कार्बन-डाय-आक्साइड्-उत्सर्जनं न्यूनीकर्तुं शक्नोति, यत् सजीवरूपेण प्रसिद्धम् अस्ति) as "carbon catcher" technology - अस्य वेबसाइटस्य टिप्पणी) अनुसन्धानविकासप्रतियोगितायाः आरम्भं करोति । एषा प्रौद्योगिकी कारखानानां विद्युत् उत्पादनसुविधानां च निष्कासनवायुषु विद्यमानं कार्बनडाय-आक्साइड् पुनः आकर्षयति, संग्रहयति, अथवा पुनः उपयोगं करोति ।

mitsui & co’s strategic research institute इत्यस्य प्रासंगिकविशेषज्ञानाम् समर्थनेन nikkei business news इत्यनेन 2000 तमे वर्षात् ccus प्रौद्योगिक्या सह सम्बद्धानां वैश्विकवैधपेटन्टानाम् विश्लेषणार्थं बौद्धिकसम्पत्त्याः सूचनासेवाप्रदातृणां lexisnexis इत्यस्य विश्लेषणात्मकसाधनानाम् उपयोगः कृतः परिणामेषु ज्ञायते यत् २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य आरम्भपर्यन्तं वैध-पेटन्ट्-सङ्ख्या २२,३७० यावत् अभवत्, या २०१३ तमस्य वर्षस्य अन्ते २.३ गुणा अभवत्

विश्लेषणं दर्शयति यत् परिमाणं गुणवत्तां च गृहीत्वा व्यापकप्रतिस्पर्धासूचकाङ्काङ्के अमेरिकादेशः प्रथमस्थानं प्राप्नोति, तदनन्तरं चीनदेशः, जापानदेशः च तृतीयस्थानं प्राप्नोति

उद्यमानाम् संस्थानां च क्रमाङ्कने चीनीयविज्ञान-अकादमी सूचीयां शीर्षस्थाने अस्ति, मीथेन-रूपान्तरणस्य विषये च प्रबलं तकनीकीबलं वर्तते । द्वितीयस्थाने सऊदी अरामको अस्ति, यस्य कार्बनडाय-आक्साइड् पृथक्करणं रासायनिक-उत्पादस्य कच्चामाल-रूपान्तरणं च प्रबलाः तकनीकीलाभाः सन्ति । जापानदेशस्य मित्सुबिशी हेवी इण्डस्ट्रीज तृतीयस्थानं प्राप्तवान् ।

भविष्ये प्रासंगिकप्रौद्योगिकीसाधनानां परिवर्तनस्य क्षमता अन्तर्राष्ट्रीयप्रतिस्पर्धायाः निर्धारणं करिष्यति इति अपेक्षा अस्ति। (संकलित/लिउ लिन्) २.

जियांगसु ताइझोउ विद्युत् संयंत्र कार्बन डाइऑक्साइड कैप्चर, उपयोग तथा भण्डारण परियोजना (ड्रोन फोटो) (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित)