समाचारं

इरान् इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतवान्, तस्मिन् एव दिने इराणस्य राष्ट्रपतिः इजरायल-प्रधानमन्त्री च स्वस्य वृत्तिम् प्रकटितवन्तौ

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं इरान्-देशेन इजरायल्-देशे बहूनां क्षेपणास्त्र-आक्रमणं कृतम् । जेरुसलेमनगरे सायरन-ध्वनिः कृतः, इजरायल-वायुरक्षा-व्यवस्थाः च पूर्णतया कार्यरताः आसन् ।

इरान् - हनीयेह, नस्रल्लाह इत्यादीनां वधानां प्रतिक्रियारूपेण अयं आक्रमणः अभवत्

प्रथमदिनाङ्कस्य सायंकाले इरान्-देशेन इजरायल्-देशं प्रति क्षेपणास्त्राणि प्रक्षेपितानि इति उक्तं, इजरायलस्य तेल अवीव-नगरस्य परितः इजरायलस्य त्रीणि सैन्य-अड्डानि लक्ष्यं कृत्वा। इस्लामिकक्रांतिकारीरक्षकदलेन एकस्मिन् वक्तव्ये उक्तं यत् इजरायलक्षेत्रे स्थितं सैन्यरणनीतिककेन्द्रं सफलतया प्रहारं कृतवान्, इजरायलस्य केषुचित् वायुसेनायाः रडार-अड्डेषु च आक्रमणं कृतम्। वक्तव्ये अपि उक्तं यत्, अस्मिन् क्षेत्रे अत्यन्तं उन्नतानि रक्षाव्यवस्थानि सन्ति चेदपि इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन प्रक्षेपितानां ९०% क्षेपणास्त्राणां लक्ष्यं सफलतया मारितम्

इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य वक्तव्ये उक्तं यत्, प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) पूर्वनेता हानियेहस्य हत्यायाः अनन्तरं इरान्-देशः "दीर्घकालं यावत् आत्मसंयमस्य अनन्तरं" एतत् रक्षणं कृतवान् । इजरायल्-देशेन हनियेः, लेबनान-हिजबुल-नेता नस्रल्लाहः, क्रान्ति-रक्षक-वरिष्ठ-सेनापतयः च हतानां प्रतिक्रियायै एतत् निर्मितम् आसीत् ।

वक्तव्ये उक्तं यत् इरान् केवलं इजरायलस्य सैन्यसुरक्षासुविधाः एव स्वस्य रक्षात्मकक्षेपणास्त्रकार्यक्रमस्य भागरूपेण लक्ष्यं करोति। इरान् अपि चेतावनीम् अयच्छत्, यदि इजरायल् इरान्-देशस्य वैध-रक्षायाः विरुद्धं प्रतिहत्याम् करोति तर्हि इजरायल्-देशः "विनाशकारीं आघातं प्राप्स्यति" ।