समाचारं

संयुक्तराष्ट्रसङ्घस्य मानवाधिकारकार्यालयः : मध्यपूर्वे वर्धमानवैरभावस्य चिन्ता

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तस्य कार्यालयस्य प्रवक्ता स्लोस्सरः अवदत् यत् केवलं विगतसप्ताहद्वये एव लेबनानदेशे इजरायल्-देशस्य आक्रमणेषु एकसहस्राधिकाः जनाः मृताः। लेबनानदेशस्य अन्तः लक्षशः जनाः विस्थापिताः एव सन्ति, केचन अधुना एव सिरियादेशं प्रति पलायिताः सन्ति ।

संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तस्य कार्यालयस्य प्रवक्ता रोसेल् : मध्यपूर्वे वर्धमानस्य वैरभावस्य विषये वयं गम्भीररूपेण चिन्तिताः स्मः तथा च सम्पूर्णः क्षेत्रः मानवीयमानवाधिकारविपदायां पतितुं शक्नोति इति संभावना च। अत्र वास्तविकं जोखिमं वर्तते यत् स्थितिः अधिकं क्षीणः भविष्यति, नागरिकानां कृते भयंकरः परिणामः भविष्यति, शीघ्रमेव क्षेत्रे अन्येषु देशेषु अपि प्रसृतः भवितुम् अर्हति इजरायल-लेबनान-हिजबुल-सङ्घयोः सशस्त्रहिंसा यथा वर्धते तथा तथा नागरिकानां कृते परिणामाः पूर्वमेव भयंकरः सन्ति । लेबनानदेशे इजरायलस्य विशालः भूमौ आक्रमणः केवलं अधिकं दुःखं जनयिष्यति इति वयं भयभीताः स्मः।

समाचारानुसारं सम्पूर्णे लेबनानदेशे दशसहस्राणि गृहाणि क्षतिग्रस्ताः वा नष्टाः वा अभवन्, ततः बहुपूर्वं स्थितिः वर्धते स्म । चिकित्सासुविधाः अपि क्षतिग्रस्ताः सन्ति, लेबनानदेशस्य प्रायः १०% चिकित्साकेन्द्राणि बन्दाः सन्ति । २०२३ तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य ४१ चिकित्साकर्मचारिणः मृताः, १११ चिकित्साकर्मचारिणः घातिताः च, विगतदिनद्वये एव १४ चिकित्साकर्मचारिणः मृताः । २५ जलप्रदायसुविधाः क्षतिग्रस्ताः अभवन्, येन प्रायः ३,००,००० जनाः प्रभाविताः अभवन् । प्रायः ३०० विद्यालयाः बालपालनकेन्द्राणि च आश्रयस्थानेषु परिणताः सन्ति ।