समाचारं

संकटस्य सामना कर्तुं लेबनानदेशस्य समर्थनार्थं संयुक्तराष्ट्रसङ्घः ४२६ मिलियन डॉलरस्य सहायतायाः आह्वानं करोति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराष्ट्रसङ्घस्य वाहनानि दक्षिणलेबनानदेशेन गच्छन्ति

संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् मंगलवासरे स्वस्य प्रवक्तुः माध्यमेन एकं वक्तव्यं प्रकाशितवान्, यत्र लेबनानदेशस्य स्थितिः वर्धते इति विषये गभीरा चिन्ता प्रकटिता, मध्यपूर्वे वर्धमानानाम् संघर्षाणां निन्दां च कृतवान्। सः तत्कालं युद्धविरामस्य आह्वानं कृतवान्, पूर्णरूपेण युद्धं परिहरितुं लेबनानस्य सार्वभौमत्वस्य, प्रादेशिकस्य अखण्डतायाः च रक्षणाय च सर्वप्रयत्नाः करणीयः इति। सः अन्तर्राष्ट्रीयसमुदायम् अपि आह्वानं कृतवान् यत् तस्मिन् दिने बेरूतनगरे आरब्धस्य ४२६ मिलियन अमेरिकीडॉलर्-डॉलर्-मूल्यकस्य मानवीयसहायतायोजनायाः तत्कालं समर्थनं कुर्वन्तु यत् सङ्घर्षेण विस्थापितानां लेबनानदेशस्य जनानां साहाय्यार्थं।

इजरायलस्य विशालगोलाबारीद्वारा विस्थापितानां १० लक्षं लेबनानीजनानाम् सहायतायै संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयेन मंगलवासरे आपत्कालीनसहायतायाः आह्वानं प्रारब्धम्। इजरायल्-देशेन लेबनान-इजरायल-योः अस्थायीविभाजनरेखायाः "नीलरेखायाः" पारं "सीमितं, स्थानीयकृतं, लक्षितं च" भू-कार्यक्रमं प्रारब्धस्य अनन्तरं बहूनां नागरिकानां स्वगृहात् पलायनं कर्तुं बाध्यता अभवत्

संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तस्य कार्यालयस्य सूचना अस्ति यत् केवलं विगतसप्ताहद्वये एव निरन्तरं विमानप्रहारैः सहस्राधिकाः जनाः मृताः। यथा यथा हिंसा वर्धते तथा तथा अधिकाः जनाः बलात् विस्थापिताः भविष्यन्ति इति अपेक्षा अस्ति ।

संयुक्तराष्ट्रसङ्घस्य सैनिकाः स्वभूमिं धारयन्ति