समाचारं

प्रायः अर्धशतकस्य अनन्तरं पुनः अमेरिकी-गोदीषु बृहत्प्रहाराः भवन्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | कै ज़िंगझुओ

अन्तरफलक समाचार सम्पादक | लियू हैचुआन्

अन्तरफलक समाचार संवाददाता | कै ज़िंगझुओ

अन्तरफलक समाचार सम्पादक | लियू हैचुआन्

मंगलवासरे (१ अक्टोबर् २०२४) स्थानीयसमये प्रातःकाले न्यू इङ्ग्लैण्ड्-नगरात् टेक्सास्-नगरं यावत् सहस्राणि गोदी-कर्मचारिणः हड़तालं कृतवन्तः । १९७७ तमे वर्षे अमेरिकीपूर्वतटस्य खाड़ीतटस्य च बन्दरगाहयोः प्रथमं बन्दीकरणम् अस्ति ।

सीबीएस-संस्थायाः अनुसारं स्थानीयसमये १ अक्टोबर्-दिनाङ्के हड़तालात् पूर्वं अन्तर्राष्ट्रीय-लॉन्गशोरमेन्-सङ्घस्य (ila) संयुक्तराज्य-समुद्री-सङ्घस्य (usmx) च श्रमवार्तालापः गतिरोधं प्राप्तवान् usmx प्रमुखनौकायानरेखाः (सर्वविदेशीयस्वामित्वयुक्ताः), टर्मिनलसञ्चालकानां, बन्दरगाहाधिकारिणां च प्रतिनिधित्वं करोति । यूएसएमएक्स इत्यनेन उक्तं यत् हड़ताले २५,००० श्रमिकाः सम्मिलिताः भविष्यन्ति तथा च बाल्टिमोर्, बोस्टन्, मियामी, ह्यूस्टन् इत्यादीनां १४ बन्दरगाहानां बन्दीकरणं भविष्यति। परन्तु सीएनएन-संस्थायाः सूचना अस्ति यत् अस्मिन् हड़ताले ila-सङ्घस्य प्रायः ५०,००० सदस्याः सम्मिलिताः भवितुम् अर्हन्ति । आक्सफोर्ड अर्थशास्त्रस्य माइकल पियर्सः अवदत् यत् हड़तालस्य आरम्भिकेषु दिनेषु बन्दरगाहेषु सेवां कुर्वन्तः दशसहस्राणि श्रमिकाः अवकाशस्य अथवा न्यूनीकृतघण्टानां सामनां कर्तुं शक्नुवन्ति, यत्र प्रभावितानां श्रमिकाणां कुलसंख्या एकलक्षस्य जनानां संख्यायाः २ गुणा एव भवति।

आईएलए-सङ्घस्य मुख्यानि माङ्गल्याः महती वेतनवृद्धिः, मालवाहनार्थं, अवरोहणार्थं च स्वचालितक्रेनस्य, स्वचालितद्वारस्य, कंटेनरट्रकस्य च उपयोगे पूर्णप्रतिबन्धः च अस्ति तदनुसारेणअमेरिकनप्रसारणनिगमस्य (abc) अनुसारंअद्यापि usmx इत्यस्य अनुबन्धप्रस्तावस्य ila इत्यस्य आवश्यकतानां च मध्ये महत् अन्तरं वर्तते ।