समाचारं

इजरायलसैन्यं वदति यत् इरान् बृहत्प्रमाणेन आक्रमणं करिष्यति इति अपेक्षा अस्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये इजरायल-रक्षाबलस्य प्रवक्ता हागारी-इरान्-देशः बृहत्-प्रमाणेन आक्रमणं कर्तुं शक्नोति इति भिडियो-वक्तव्यं प्रकाशितवान् ।

△इजरायल रक्षा बल प्रवक्ता हागरी (दत्तांश मानचित्र)

एकस्मिन् वीडियो-वक्तव्ये हगारी इत्यनेन उक्तं यत् "इरान्-देशात् आक्रमणं व्यापकं भवितुम् अर्हति" इति, इजरायल्-देशः च धमकीविषये गम्भीरं ध्यानं ददाति इति । सः जनसमूहं होमलैण्ड् डिफेन्स कमाण्ड्-मार्गदर्शिकानां अनुसरणं कर्तुं आह, यदा सायरन-ध्वनिः भवति तदा संरक्षितक्षेत्रेषु प्रविश्य अग्रे सूचनापर्यन्तं तत्रैव तिष्ठन्तु इति आह।

तस्मिन् दिने हागारी इत्यनेन जारीकृतं तृतीयं भिडियो-वक्तव्यं पूर्वं हगारी इत्यनेन उक्तं यत् अमेरिका-देशात् सूचनां प्राप्य इरान्-देशः इजरायल्-देशे क्षेपणास्त्र-प्रक्षेपणं कर्तुं योजनां कुर्वन् अस्ति । (मुख्यालयस्य संवाददाता वाङ्ग ज़ुएजिंग्)

अधिकानि समाचाराः : इजरायल्-देशे इरान्-देशः क्षेपणास्त्र-आक्रमणं कर्तुं प्रवृत्तः इति अमेरिका-देशस्य कथनम् (cctv news)

अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये सीसीटीवी-संस्थायाः संवाददातृणाम् अनुसारं अमेरिकी-श्वेत-गृहस्य एकः वरिष्ठः अधिकारी अवदत् यत् अमेरिका-देशस्य मतं यत् "ईरान-देशः इजरायल्-देशे क्षेपणास्त्र-आक्रमणं कर्तुं सज्जः अस्ति" इति संकेताः सन्ति इजरायल्-देशस्य आक्रमणं न भवतु इति रक्षा-सज्जतायाः सक्रियरूपेण अमेरिका-देशः समर्थनं कुर्वन् अस्ति । इजरायल्-देशे इरान्-देशस्य प्रत्यक्षसैन्य-आक्रमणेन इरान्-देशस्य कृते गम्भीराः परिणामाः भविष्यन्ति इति अधिकारी अवदत् ।

△तेल अवीव, इजरायल (दत्तांश मानचित्र)

तस्मिन् एव दिने इजरायल-रक्षासेनायाः प्रवक्ता हागारी अवदत् यत् अमेरिका-देशेन इजरायल्-देशाय सूचितं यत् "इरान्-देशः देशे क्षेपणास्त्र-प्रक्षेपणं कर्तुं योजनां करोति" इति । सः अवदत् यत् इजरायल्-देशस्य विरुद्धं एतावता वायु-धमकीः न अभवन् । (सीसीटीवी संवाददाता वाङ्ग ज़ुएजिंग् तथा जू डेझी)